Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह ॥ ३४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयपुरेऽभवत्पूर्व - देशस्थे नरवर्मकः । भूवो मदसेनाख्या, पिया तस्य पतिव्रता ||१२|| तस्याऽभून्मतिचन्द्राख्यो, मन्त्री तत्रैव चावसत् । मनोरथाऽभिधः श्रेष्ठी, तस्य पुत्रचतुष्टयम् ||१३|| तेषामुपर्यभूत्तस्य, रूपिणी होलिका सुता । पित्रा विवाहिता सास्या, दुष्कर्मणा पतिर्मृतः ||१४|| सा च सदा पितुर्गेहे तिष्ठति सुखपूर्वकम् । इतोऽभूद्धंगदेशेश-भुवनपाल भूपतिः || १५ || कामपाळाभिधः पुत्रोऽभूत्तस्याऽतीव रूपवान् । तां सोऽन्यदा गावक्षस्थां दृष्ट्वाऽभूत्कामपीडितः ||१६|| दृष्ट्वा तं होलिकाऽपि सा, कामार्त्ताऽभूत्तदा सुताम् । विलोक्य विषसादासौ, श्रेष्ठी गुप्तस्मरार्त्तिनीम् ॥ १७ ॥ satar पुरे चैका, हि परिव्राजिकाऽवसत् । द्विजकुलोद्भवा चण्ड-रुद्रभाण्डस्य पुत्रिका || १८ || भरडाचलभूतेथ, पत्नी दुण्ठेति नामतः । विख्याता साऽभवद्गुहा, भृतिकर्मादिकारिणी ||१९|| तथा क्षुधातुरा सा च, मिक्षार्थमभ्रमत्सदा । परं काभान्तरायेण, भिक्षां न लभते क्वचित् ॥ २०॥ ततचकार लोकेभ्यः, कोपं साथ मनोरथः । तां सत्कृत्यावदन्मान्तः !, पटूवों कुरु सुतां मम ||२१|| ततो रहसि सा पृष्टा, तयावदच्च होलिका । स्वाभिप्रायं ततः श्रुत्वा, परिव्राजिकयाsकथि || २२ || रविवारे त्वमागच्छेः सूर्यसद्मनि संगमम् । तस्याऽहं कारयिष्यामीत्युक्त्वा सा कुट्टिनी गता ||२३|| कामपालकुमारोऽपि तत्र सा होलिका पुनः । संकेतिते तपस्विन्या, स्थाने रविदिने ययौ ॥ २४ ॥ ततः सा विधिना सूर्य मूर्ति प्रपूज्य यावता । प्रतिचचाल तावत्ता-मालिलिङ्ग कुमारकः ||२५|| तदा तथा कुमारस्य, पृष्ठे दवा चपेटिकाम् । पूञ्चक्रेऽन्यनरस्पर्श, इह सत्या ममाऽजनि ||२६|| तच्छुद्ध्यर्थं करोम्यग्निप्रवेशं तत्पिता तदा । मरणाभिमुख स्त्री-पुत्री मानीतवान् गृहम् ||२७|| ततः फाल्गुनराकाया, रात्रौ पुनस्तपस्विनी । संगमं कारयामासो-चैर्दुराचारिणोस्तयोः ||२८|| स्वयं सा तद्गृहासनो-टजे प्रगाढ निद्रया । सुप्ताऽथ होलिकाकाम- पालाम्यां च विचारितम् ||२९||
For Private and Personal Use Only
होलिका पर्व- कथा
॥ ३४ ॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127