Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह होलिका पर्व-कथा CZDPC CRECaveDCPECIDCORDCRa षट्कर्णो भिद्यते मन्त्र-श्चतुष्कों न भिद्यते । द्विकर्णस्य च मंत्रस्य, ब्रह्माऽप्यन्तं न गच्छति ॥३०॥ विचार्येति गृहे सुप्तां, प्रज्वाल्य तापसीगृहम् । कुमारसहिता होली-नष्ट्वाऽन्यत्र स्थिता ततः ॥३१॥ श्रेष्ठी प्रातः सुतां दग्धां, विज्ञाय व्यलपबहु । तदा लोकाः सती ज्ञात्वा, ता. नेमुस्तकभस्म च ॥ ३२॥ अत्र स्खजीविका कर्त, दुर्लभमित्यवेत्य च । | अन्यदा कामपालोऽथ, जगाद होलिकां प्रति ॥३३॥ प्रियेऽधुना धनं नास्ति, तेन धनार्जनाय च । परदेशं प्रगच्छामीति श्रत्वा होलिकाऽवदत् ॥३४॥ हे प्रिय ! कुरु मद्वाक्यं, धनप्राप्तिर्यतो भवेत् । सं हि मत्पितुईट्टा-मूल्येनाऽऽनय शाटिकाम् ॥३५॥ ततस्तेन समानीता, सा ततो होलिकाऽवदत् । इयं न मम योग्याऽस्त्य-परमानय हे पिय । ॥३६॥ तेन तत्र पुनर्गत्वा-ऽऽनीताऽपरा च शाटिका। साऽप्ययोग्या तया प्रोक्ता, पश्चात्ताऽथ शाटिका ॥३७॥ श्रेष्ठी प्राह तदा लातु, स्वयमागत्य ते प्रिया । शाटिकां संपरीक्ष्याऽथ, साऽपि तत्र समागता ॥३८॥ हट्टे समागतां तां च, दृष्ट्वा श्रेष्ठी प्रतिक्षणम् ! । पश्यति स्वसुताभ्रान्त्या, किमियं मे सुतेति हि ॥३९॥ कामपालस्तदावादी-अपश्यन्तं निजां प्रियाम् । श्रेष्ठिनं भो! मम स्त्री ख, पश्यसि ? किं मुहुर्मुहुः ॥ ४०॥ मत्पुत्रीसदृशी चेय-मित्युक्तं श्रेष्ठिना तदा। कामपालोऽवदत् श्रेष्ठिन् !, वह्नौ दग्धा सुता तव ॥४१॥ तचं न वेत्सि ? कि यद्वा, त्वत्पुत्र्यां मे प्रियाभ्रमः । पूर्व सूर्यगृहेऽद्याभू-| न्मत्पत्न्यां ते सुताभ्रमः ॥४२॥ द्वयोरूपसमत्वेना-ऽत्राऽपरं नास्ति कारणम् । श्रुत्वेति हर्षितः श्रेष्ठो, कामपालं जजल्प तम् ॥४३॥ अद्यमभृति ते भार्या, मत्पुत्रीति निगद्य सः। पूरयामास सत्मोत्या, तस्यै वस्त्रादिकं सदा ॥४४॥ सा परिवाजिका दुण्डा, मृखा दुष्टा पिशाचिनी । जाता पूर्वभवं स्मृत्वा, ध्यातमिदं तया क्रुधा ॥ ४५ ॥ नगरवासिनो लोका, दुष्टा मह्यं ददुर्न ये। भिक्षामपि ततो लोक-चूरणाय शिला कृता ॥ ४६ ॥ प्रबलभाग्यसंयुक्तां, प्रतिहन्तुं न Ccccvememes@CADEMORREKera For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127