________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
द्वादशपर्वकथा-संग्रह
॥ ३२ ॥
ZeeRCIRCRACT
दौकयेदर्हतः पुरः। नन्दावश्चितुर्दिक्षु, कुर्याद्दीपादिपूर्वकम् ॥ ८३ ॥ पुनजिनार्चनं कार्य-मेवं मासत्रयोदशम् । यावत्
मेस्त्रयोदशी त्रयोदशाब्दानि, वा कर्त्तव्यमिदं तपः ॥ ८४॥ ॐ हों श्री ऋषभस्वामि-पारंगताय युगनमः । एतत्पदस्य कर्त्तव्यः,
| पर्व-कथा द्विसहस्रजपः पुनः ॥८५॥ एतत्तपःपभावेण, सर्वरोगक्षयो भवेत् । संपद्यते सुखं सर्व-मिह परत्र चाऽतुलम् ॥८६॥ यदि कुर्यात्त्रयोदश्यां, पौषधं पारणादिने । तदा सर्वविधि कृत्वा, कर्त्तव्यं पारणं ततः ॥७७॥ एतद्गुरुवचः श्रुत्वा, चके पिंगलरायकः । माघकृष्णत्रयोदश्यां, गुरूक्तविधिना व्रतम् ॥८८॥ प्रादुर्भूतौ कुमारस्य, तावता चरणाकुरौ, वै त्रयोदशमासान्त-तिौ पादौ च सुन्दरौ ॥८९॥ परिणीता कुमारेण, ततः सा गुणसुन्दरी। अपरा अपि बहव्यश्च, परिणीता नृपात्मजा ॥९०॥ ततो राजा कुमाराय, राज्यं दत्वा स्वयं पुनः । दीक्षां गांगिळसूरीश-पार्वे भागवती कलौ ॥९१॥ स च प्रपाल्य चारित्रं, गृहीत्वा विमलाऽचले । अनशन स्वकर्माणि, क्षपयित्वा शिवं ययौ ॥१२॥ पिंगल- IN रायभूपेन, यावद्वषत्रयोदश । पुनराराधिता माध-कृष्णमेस्त्रयोदशी ॥९३॥ ज्ञानदर्शनचारित्रो-पकरणविधानतः। उद्यापन | चकाराऽसौ, महदाडम्बरेण च ॥९॥ ततः कियन्ति वर्षाणि, राज्यं प्रपाल्य भूपतिः, महसेनकुमाराय, माज्यं राज्य निजं ददौ ॥१५॥ ततः स सुव्रताचार्य-पावें दीक्षा ललौ नृपः। बहुभिः पुरुषः साई, वैराग्याञ्चितमानसः ॥९॥ | द्वादशाङ्गीमधीत्याभू-त्स चतुर्दशपूर्वभृत् । क्रमात्सरिपदं प्राप्त-स्तीव्रतपः क्रियाधरः ॥१७॥ ततः स क्षपकश्रेणि-समा| रूढो मुनीश्वरः । विनाश्य घातिकर्माणि, केवलज्ञानमाप्तवान् ॥९८॥ प्रतिबोध्याऽय भव्यांश्च, पिंगलरायकेवली । पान्ते चाध्यातिकर्माणि, क्षपयित्वा शिवं ययौ ॥ ९९ ॥ इत्थं मेरुत्रयोदश्या, जातं पिंगलरायतः। माहात्म्यं तद्वतं चाऽत्र, परत्र सुखकारकम् ॥१००॥ मायकृष्णत्रयोदश्या, व्रताराधनतत्पराः। भवन्तु भो जना ! येन, निर्वाणादिसुखं
Docceroeeeeeeee
|
॥
२
॥
For Private and Personal Use Only