Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह ॥ २४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कसो । तभ कीeपयंगो य, तओ कुंथुपिवीलिया ॥ ५० ॥ " सुभगो दुर्भगः श्रीमान्, रूपवान् रूपवर्जितः । स एव सेवकः स्वामी, नरो नारी नपुंसकः ॥ ५१ ॥ संसारी कर्मसंबंधा - नटवत् परिभ्राम्यति । अनन्तकालपर्यन्तं, जोवः संसारवर्त्मनि ॥५२॥ मन्यजीवे दयादानं, धर्मकल्पतरूपमम् । दानशीलतपोभावं, शाखा मुक्तिसुखं फलम् ॥५३॥ धर्मादेव कुले जन्म, धर्माद्धि विपुलं यशः । धर्माद् धनं सुखं रूपं, धर्मः स्वर्गापवर्गदः ||५४ || दोहा - " धर्मं करत संसार सुख, धर्म करत निर्वाण । धर्मपन्थ साधन विना, नर तिथेच समान ॥ ५५ ॥ सुपुरुष तीन पदार्थ साधे है, धर्म विशेष जानी आराधे है । धर्म प्रधान कहे सब कोई, अर्थ काम धर्महित होइ ॥ ४६ ॥” इति धर्मकथां श्रुत्वा, सम्यक्त्वसंगतः स च । जीवाजीवादिषद्रव्य - नवतश्वादिवेदकः || ५७|| पुनः पप्रच्छ हे स्वामिन् !, किमपि तपसः फलम् ? |
पदिश्यतां येना-यति पुनर्गतं धनम् ॥ ५८ ॥ तदोक्तं सूरिणा पौष- मेचकदशमीव्रतम् । गृहाणाऽस्मिन्दिने जन्माsa श्री पार्श्वजितुः ॥५९॥ पूर्वोत्तरदशम्यहि, कार्यमेकाशनत्रयम् । पूर्वोक्तविधिना भूमि-शयनं शीळपाळनम् ||६०|| द्विकाssarri कार्य, त्रिवेलादेववन्दनम् । चैत्ये महोत्सवस्नात्र पूजादिकरणं पुनः ॥ ६१ ॥ ॐ ह्रीं श्रीं पार्श्वनाथायाते नमः पदस्य च । द्विसहस्रजपः कार्यः, पारणे स्वामिवत्सलः ||६२ || यावच्च द्विमासोनै-कादशवत्सरं तपः । कार्यमेवं समाराध्या, विधिना दशमीतिथिः ॥६३॥ लोकेऽस्मिन् धान्यसौभाग्य- धनादिसर्वसंम्पदम् । परत्र स्वर्गसौख्यं च, मोक्षसुखं क्रमाद्भवेत् ॥६४॥ श्रेष्ठिनाथ गुरुं नत्वा, स्वीकृत्य धर्ममाईतम् । उच्चरितं गुरोः पार्श्वा-भावेन दशमीव्रतम् || ६५|| तत्तपः कुर्वतस्तस्य, दशम्येका गता यदा । तदाऽकस्माच्च ! मोतास्ते, कालकूटात्समागताः ॥ ६६ ॥ अनुचरमुखात् श्रेष्ठी, श्रुत्वैवं श्रद्दधौ न हि । तदा प्राह मिया स्वामिन्!, जानातु सत्यमेव तत् ||६७ || माऽसत्यं मन्यता
For Private and Personal Use Only
पौषदशमी पर्व- कथा
॥ ૨૪ ॥

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127