Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
पौषदशमी पर्व-कथा
accorpoemon
| मद्य, यदि गृहे भविष्यति । निधानं प्रकटं नूनं, सत्यं ज्ञेयं तदा च तत् ॥६८॥ ततस्तौ द्वौ निधि दृष्टुं, गतौ विलोक्य | तं निधिम् । श्रेष्ठी ग्राह प्रिये ! पादु-भूतोऽखिलः पुनर्निधिः ॥६९॥ जैनधर्मप्रभावेण, पोतवर्धापनागता। देवगुरुप्रसादेन, जातोडं धनागपुनः ॥७०॥ पुनः श्रेष्ठिपदं प्राप्त, राज्ञा सम्मानितः स च । जाता दशसुतास्तस्य, काल: मुखेन गच्छति ॥७१॥ तत्राज्यदाऽथ देवेन्द्र-सूरीश्वरः समागतः। श्रुत्वैवं गतवान् श्रेष्ठी, नखा निजं गुरुं स्थितः ॥७२॥ सूरिणा देशना दत्ता, देशनान्तेऽवदत्स च । दशम्युद्यापने कार्य, किं स्वामिस्तनिगद्यताम् ॥ ७३ ॥ गुरुरुवाच
भो श्रेष्ठिन् ! कार्याण्युद्यापने वरे । ज्ञान-दर्शन-चारित्रो-पकरणदशात्र च ॥७४॥ अष्टाह्निकोत्सवस्वामि-वात्सल्यार्चा| प्रभावना । रथयात्रा पुनस्तत्र, कर्त्तव्या विधिना बुधैः ॥७५॥ श्रेष्ठी श्रुत्वेति कृत्वोया-पनकं विस्तराद्वरम् । दशदशनवीनाई-चैत्यचैत्यान्यचीकरत् ॥७६॥ वैराग्यवासितः श्रेष्ठी. सोऽन्यदा सुन्दराभिधे । ज्येष्ठे पुत्रे समारोप्य, गृहमारं सुतान् जगौ ॥७७॥ पूर्वोक्तविधिना पुत्रा !, युष्माभिर्दशमीव्रतम् । समाराध्यं सदाऽस्माभि-राराधितं च तद्वतम् ॥७८।। तेनाऽत्र धनकुटुम्बेन, संजाता सुखिनो चयम् । यूयमपि भविष्यथ, मद्धि सुखिनः सदा ॥७९॥ एवं शिक्षा वितीर्यानु-मति लाखा कलौ स च । प्रव्रज्यां सुगुरोः पार्वे, प्रबर्द्धमानभावतः ।।८०॥ विविधान्यथ षष्टाष्ट-मादि तपांसि कुर्वता । तेन द्वादश वर्षाणि, यावद्दीक्षा च पालिता ॥४१॥ प्रान्ते पञ्चदशाहानि, विधायानशनं स च । साधुः पञ्चनमस्कार, ध्यायन्मृत्वा समाधिना ॥ ८२॥ विंशतिसागरायुष्को, दशमे च सुरालये। देवो महर्द्धिको जात-स्तपोव्रतप्रमावतः ॥८३॥ युग्मम् ॥ अस्यैव जम्बूद्वीपस्य, महाविदेहनामके । क्षेत्रे श्रीपुष्कलावत्यां, विजये च मनोहरे ॥ ८४ ॥ नगर्या मंगलावत्यां, सिंहसेनाख्यभूपतिः। सद्गुणसुन्दरी तस्य, पियाऽभूद् गुणसुन्दरी॥ ८५॥ स सूरदत्तजीवोऽय,
IS
papermomcootapa
॥ २५
॥
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127