Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह ॥ २८ ॥ 2conceaeDeorancope राजन् !, भावी पंगुः सुतस्तव ॥१२॥ उक्त्वेत्यगान्मुनिर्भूप-राशीभ्यां चिन्तितं तदा । पङ्गुरपि सुतो नोऽस्तु, सा IN त्रयोदशी सगर्भाऽभवत्क्रमात् ॥१३॥ पूर्णे काले सुतः पङ्गु-र्जातो नृपो निशम्य तत् । पिङ्गलराय इत्यस्य, नाम चकार हर्षितः | पर्व-कथा ॥१४॥ तं ततोऽन्तःपुरे भूप-राइयो रहो ररक्षतुः। प्रकटीचक्रतुनँव, बहिः कदापि लज्जया ॥१५॥ ऊचतुस्तौ जने N| पृष्टे-ऽस्य कुमारस्य वर्त्तते । रूपं मनोहरं तेन, प्रकटीक्रियते न सः ॥१६॥ मा कदाचिद्भवेद् दृष्टि-दोषो स्येति | सर्वतः । वार्तेयं प्रसूता नास्ति, तत्तुल्यो रूपवान् जने ॥ १७ ॥ क्रमात्पिङ्गलरायोऽथ, वृद्धि पाप्त इतोऽस्ति च । मलयविषये रम्यं, पद्मपुरामिधं पुरम् ॥१८॥ तत्र चैक्ष्वाकुवंशीय-काश्यपगोत्रिकोऽभवत् । शतरथनृपस्तस्य, मुख्या चेन्दुमती प्रिया ॥१९॥ तत्कुक्षिसम्भवा पुत्री, राज्ञोऽभूद् गुणसुन्दरी । रूपलावण्यसौभाग्य-सद्गुणगणशालिनी ॥२०॥ तस्य राज्ञः सुतो नास्ति, सेवैकाऽतीववल्लभा। पुत्रों तां यौवनप्राप्तां, दृष्ट्वा राज्ञाऽथ चिन्तितम् ॥२१॥ इयं कस्मै NI सुता देये-त्यऽस्मिन्नवसरे जनाः। अत्रत्या व्यवसायार्थ, चलिता विषयान्तरे ॥२२॥ तदा तेभ्यो नृपेणोक्तं, भ्रमद्भि विषयान्तरे । युष्माभिर्गुणसुन्दर्या, योग्यं वरं विलोक्य च ॥ २३॥ तस्या विवाहसम्बन्धः, कार्यस्तथेति भूपतेः। वचोऽङ्गीकृत्य ते चेलु-रयोध्यायां गताः क्रमात् ॥२४॥ युग्मम् ॥ तत्र तैर्बहुलाभश्च, मेलितः क्रयविक्रयम् । कृत्वा | पुनः श्रुतं लोका-कुमाररूपमद्भुतम् ॥२५।। कुमारेण समं तस्याः , सम्बन्ध विदधुश्च ते । सन्तोषिता नृपेणाऽपि, शुल्कस्य मोचनादिना ॥२६॥ हर्षितास्तेऽपि संचेलुः, स्वविषय प्रति क्रमात् । तैः प्राप्य स्वपुरं राजे, तद्वृत्तान्तो निवेदितः ॥२७॥ अद्भुतरूपलावण्य-सौभाग्यादिगुणान् बहून् । श्रुत्वा पिंगलरायस्य, संतोष भूपतिर्गतः ॥२८॥ ॥ २८ ॥ अथ सुताविवाहार्थ, नृपेण प्रेषिता नराः। तेऽप्यऽयोध्यापुरों गत्वा, प्रणम्य जगदुर्नुपम् ॥ २९ ॥ कुमारः प्रेष्यतां 2momcccrococcCROD For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127