Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्व
पौषदशमी पर्व-कथा
INI
धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्धनस्य शवस्य च ॥३॥" दुहा-"बाप कहे मेरे पूत सपूता, बेन
IN कहे मेरा भइया। घर की जोरू भी लेत बलैया, सोइ बडो जाकी गांठ रुपैया ॥३४॥" दुःखितो निर्धनत्वेन, कालं कथा-संग्रह
सोऽगमयत्पुरे। तत्राऽन्यदा च देवेन्द्र-सूरीश्वराः समाययुः ॥३५॥ तान्वंदितुं नृपः सूर-दत्तश्रेष्ठी च नागराः। जना ययुर्यथा स्थान, निषण्णास्ते प्रणम्य तान् ॥३६॥ सुरिणा देशनाऽऽरब्धा, भोऽत्र जीवहितंकरः । सर्वश्रेयस्करः धर्मः, समाराध्यश्च जन्तुभिः ॥३७॥ "धर्मत: सकळमंगळावलि-धर्मतः सकलसौख्यसंपदः । धर्मतः स्फुरति निर्मलं यशो, धर्म एव तदहो। विधीयताम् ॥३८॥ विवेकः परमो धर्मों, विवेकः परमं तपः । विवेकः परमं ज्ञानं, विवेको मुक्तिसाधनम् ॥३९॥ भक्ष्याऽभक्ष्यविचारः स्याद्, गम्याऽगम्यविभेदकृत् । मार्गाऽमार्गपरिज्ञानं, गुणाऽगुणविचारणा ॥ ४०॥ निद्राऽऽहारो रतिभीतिः, पशूनां च नृणां समम् । विवेकोऽन्तरमत्राऽस्ति, तं विना पशवः स्मृताः॥४१॥ एक उत्पद्यते जन्तुत्येिकश्च भवान्तरम् । एको दुःखी सुखी चैक-स्तथैकः सिदिसौख्यभाक् ॥४२॥" इत्यादिदेशनां श्रुत्वा, स्वस्वस्थानं गता जनाः । सुरश्रेष्ठी तदाऽवादीन् , स्वामिन् ! किं जीवलक्षणम् ? ॥४३॥ सरिणोक्तं तदा श्रेष्ठीन् !, जीवो ज्ञेयः | स एव यः । ज्ञानदर्शनचारित्र-तपोवीर्योपयोगवान् ॥४४॥ यतः-"नाणं च दसणं चेव, चरितं च तवो तहा । वीरियं उवभोगो य, एयं जीवस्स लक्खणं ॥४५॥" चेतनालक्षणश्चात्मा, सामान्येन बुधैः स्मृतः। संसारात्मा तथा जीवः, परमात्मा द्विधा मतः॥४६॥ संसारात्मा सदा दुःखी, जन्ममरणशोकभाक् । चतुरशीतिलक्षासु, जीवो भ्राम्यति योनिषु ॥४७॥ न सा जातिन सा योनि-र्न तत्क्षेत्रं न तत्कुलम् । यत्र कर्मवशादात्मा, नोत्पन्नोऽयमनेकधा ॥४८॥ " एगया देवलोएसु, नरएमु वि एगया। एगया आसुरं काय, अहाकम्मेहिं गच्छइ ॥४९॥ एगया खत्तिो होइ, तो चंडाल
Docome200creeDompe
economnew
SI॥ २३॥
न
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127