Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह ॥ २० ॥ सचक्रीवासुदेवाश्च, प्रतिनारायणाः पुनः । बलदेवा नराधीशा, मानवा अपरेऽपि च ॥९६ ॥ कर्मणा पापिनाऽनेन, ते INौनएकादशी सर्वेऽपि विडम्बिताः । कियन्मात्रो वराकोऽयं, पुरस्तात् तस्य कर्मणः ॥९७॥ अरे जीव ! क्षमस्व ख-मुदितं कर्म तेऽस्ति पर्व-कथा यत् । तद् भोगेन विना नैव, पक्षीयते कदाचन ॥९८॥ “लद्धं अलद्धपुवं, जिणवयणसुभासि अमयभूयं । गहिओ सुग्गइमग्गो, नाई मरणाओ बीहेमि ॥९९॥" तपस्तीवघरट्टोऽयं, क्षमामर्कटिकान्वितः । धृतिहस्तो मनःकीलः, कर्मधान्यादि चूर्णयेत् ॥१००॥ सोऽय देवो विभङ्गाख्य-ज्ञानेनाक्षुभितं मुनिम् । ज्ञाखाऽकरोद्विशेषेणो-पसर्गानतिदुस्सहान् ॥१०१॥ क्षपकश्रेणिमारूढः, केवलझानदर्शनम् । संपाप्य सुव्रतो भव्यान् , प्रतिबोध्य शिवं ययौ ॥१०२॥ नेमिनाथमुखा देव, श्रुखा ह्येकादशीव्रते । श्रीकृष्णवासुदेवाद्या, बभूवुः सादरा जनाः ॥१०॥ भो ! भो ! मन्यजना ! एवं, श्रुखा | कल्याणमिच्छुभिः । युस्माभिस्तु समाराध्या, सा मौनैकादशी सदा ॥१०४॥ खरतरगणाधीश-श्रीजिनरत्नसूरयः ! तेषां | | शिष्यगणिप्रेम-मुनेः समाग्रहेण च ॥१०५॥ पाठकलब्धिनाऽकारी-यं मौनैकादशीदिने । जयपुरे च बाणाभ्रा-भ्रनेत्र(२००५)वत्सरे कथा ॥ १०६॥ युग्मम् ॥ ।। इति मौनएकादशीपर्व-कथा समाप्ता ॥ porncomcomecamera ॥२० ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127