Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir द्वादशपर्व कार्तिकपूर्णिमा कथा कथा-संग्रह connecranecoomenon02 आन्तरचक्षुषा नैवा-ऽभव्यदुर्भव्यपापिनः ॥८४॥ नवनवतिवारांस्त-यात्रार्चादिविधानतः । षष्ठाष्टमतपःपूर्व, महती निर्जरा भवेत् ॥८५॥ पुनस्तत्र चतुर्मासी, कुर्वतो दानमर्पतः। सप्तक्षेत्रे निज द्रव्यं, वपतः स्यान्महाफलम् ॥८६॥ अनादिभवचक्रेषु, प्राणिनां भ्रमतामयम् । तीर्थराजोऽस्ति विश्राम-भूतो निर्भयकारकः ॥८७॥ प्राप्य नरभवं सिद्धा-ऽचळयात्रा:चनादिकम् । न कृतं येन भावेन, स ज्ञेयो दुःखिशेखरः ॥ ८८॥ शत्रुञ्जयप्रभावेणा-ऽतिनिन्धकर्मकारिणः । भवन्ति निर्मलाः शुद्ध-प्रवृत्तिकारिणः पुनः ॥८९॥ द्विकोटिमुनिभिः साई, श्रीसागरमुनिः पुनः । सिद्धाचले ययौ मोक्ष-मक्षयमुखशाश्वतम् ॥१०॥ कोटिभिर्मुनिभिः सार्द्ध, श्रीसारोगाच्छिवं पुनः। सोममुनित्रयोदश-कोटिभिर्मुनिभिगिरौ ॥११॥ पुनरादित्यकान्त्याख्य-मुनिलक्षकसाधुभिः । चतुर्दशसहस्राय-दभितारी शिवं गतः ॥९२॥ स सप्तदशकोव्याऽऽर्यो-ऽजितसेनमुनीश्वरः। आनन्दरक्षितौ साधू, सिद्धाचले शिवं गतौ ॥९॥ शिवंगतश्च कालाशी, चैकसहस्रसाधुभिः, समं सप्तशतायश्चा-त्र समुद्रमुनिः पुनः ॥९॥ रामचन्द्र मुनिः कोटि-मुनिभिर्भरतः पुनः। नारदमुनियावच्चा-पुत्रस्तत्र शिवं ययौ ॥१५॥ पाण्डवपञ्चकं सार्द्ध-विंशतिकोटिसाधुभिः। शैलकः पन्थकश्चापि, शुकमुनिः शिवं ययौ ॥९६॥ प्रद्युम्नशाम्बसाधुश्च, सार्द्धत्रिकोटिसाधुभिः। तत्र शिवं गतावेव-मनेके मुनयः पुनः॥९७॥ पुनरनेकशः साध्व्यो, दाद्याः शिवं ययुः । समूळाखिलकारी-नुत्खात्य विमलाचले ॥९८॥ समाराध्य च संस्पश्य, सुतीर्थ विमलाचलम् । अनेके भूचरा विद्या-धराः शिवालयं गताः ॥९९॥ यन्नामस्मरणात्क्रूराः, श्वापदाः प्रभवन्ति न । अनिष्टकारिणश्चौरा, उपद्रोतुं सुराधमाः ॥१०॥ यत्रामस्मरणादत्र, परत्र सर्वसम्पदम् । क्रमाच्छिवसुखं चानु-भवन्ति भव्यजंतवः ॥१०१॥ श्रीखर Dome20Bepependena For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127