Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तरगच्छीय, श्रीजिनरत्नसूरयः । तेषां शिष्यगणिप्रेम-मुनेः समाग्रहेण च ॥ १०२ ॥ कार्त्तिकशुकराकायाः, कथा पाठककन्धिना । जयपुरे शराभ्राम्र - नयन (२००५) वत्सरे कृता ॥ १०३ ॥ युग्म् ॥
॥ इति कार्त्तिकपूर्णिमाकथा समाप्ता ॥
met
( ३ ) अथ मौनएकादशी पर्व- कथा ।
नत्वा प्रभुं महावीरं वर्द्धमानं जिनेश्वरम् | मार्गशीर्षशुक्लैका-दशी माहात्म्यमुच्यते || १ || अरस्याऽस्मिन् दिने दीक्षा, नमिप्रभोव केवलम् । ज्ञानं जन्मव्रतज्ञान-त्रयं मल्ल्यर्हतोऽभवत् ||२|| यथाऽस्मिन् भरते पञ्च-कल्याणकानि साम्प्रतम् । चतुर्भरतपञ्चरवतक्षेत्रे तथाऽभवन् ||३|| मिलित्वा दशाक्षेत्रेषु, साम्प्रतसमयेऽभवत् । त्रिंशज्जिनेन्द्रपञ्चाश- स्कल्याणककदम्बकम् ||४|| एवं भूतभविष्यदुद्वि-काल संकलनात्त्रिषु । कालेषु चाऽभवन् सार्द्ध-शतकल्याणकानि च ॥५॥ कृत एकोपवासोऽपि, वासरेऽस्मिन् भवेत्फलम् । सार्द्धशतोपवासानां, निर्वाणसुखदायकम् ।। ६ ।। अस्मिन् दिने विधायोप- वासं मौनं प्रधार्य च । नान्यत्किमपि वक्तव्यं, भणनं गुणनं विना ॥ ७॥ यावद्यामाष्टकं स्थेयं, पौषधे सुसमाधिना । कार्य
For Private and Personal Use Only
CO
मौनएकादशी पर्व- कथा
॥ १४ ॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127