Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्य कथा-संग्रह
॥ १२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माहात्म्यं बृहत्तरम् । श्रुत्वा तौ तापसौ जातौ स्वचित्तेऽतीव हर्षित ||६६ ॥ ततो निजगुरोराज्ञां, लात्वा शत्रुंजयं प्रति । चेलतुस्तौ समं पञ्च पञ्चकोटिस्वतापसैः ॥६७॥ द्राविडवारिखिल्लौ स्व-परिवारान्वितौ क्रमात् । गत्वा शत्रुञ्जयं चेत्थं, जगृहतुरभिग्रहम् ||६८ || कर्मक्षयो यदाऽस्माकं भविष्यति तदाऽशनम् । ग्रहिष्याम इति ध्यात्वा, गृहित्वाऽवग्रहं पुनः ॥ ९९ ॥ स्त्रीकृत्य भावतः साधु- धर्मं श्री विमलाचले । तौ चक्रतुचतुर्मासीं तपस्यन्तौ वरं तपः ॥७०॥ युग्मम् ॥ तौ शुभभावनायुक्त, शुभध्यानपरायणौ । त्रयोदशगुणस्थाना रूढौ क्रमेण तापसौ ॥ ७१ ॥ कार्तिकशुक्रराकायां चतुर्मास्यान्तवासरे । शुक्लध्यानेन निर्दग्ध्वा धातिकर्मचतुष्टयम् ॥७२॥ द्राविडवारिखिल्लाभ्यां केवलज्ञानदर्शनम् । उपार्जितञ्च पद्रव्यathistoriesम् ॥५३॥ युग्मम् || बहुकालं विहृत्याज्य, प्राणिनः प्रतिबोध्य च । प्रान्ते चाऽयातिकर्माणि, क्षपfear सुयोगतः ॥७४॥ द्राविडवारिखिल्लर्षी, दशकोटिकसाधुभिः । सार्द्धं शत्रुञ्जये कर्म-प्रहीणौ जग्मतुः शिवम् ॥७५॥ युग्मम् || कार्त्तिकशुक्ल काऽस्ति, तेनाऽतबोत्तमा तिथिः । चैत्रीयशुक्लराकाऽपि तद्वदत्युत्तमा मता ॥ ७६ ॥ कार्त्तिकचैत्रकायां ततः शत्रुञ्जये गिरौ । अवश्यमेव कर्त्तव्या, यात्रा विशुद्धभावतः ॥ ७७ ॥ कुर्यात्तस्मिन् दिने सामायिकं देशावकाशिकम् । पौषधादियथाशक्ति — चोपवासादिकं तपः ॥ ७८ ॥ पुनः स्नात्रबृहत्पूजा, रथयात्रा महोत्सवम् । वर्द्धमानसुभावेन कुर्याज्जिनेन्द्रपूजनम् ।। ७९ ।। पुनर्ग्रामाद्बहिर्गत्वा, श्रीशत्रुञ्जयसम्मुखम् । तत्पटाग्रे क्रिया कार्या, श्रीचैत्यवन्दनादिका ||८०|| इत्यादिधर्मसत्कृत्यैः समाराध्या तिथिश्व सा । यतो रयान्निर्जरा बही - कर्मक्षयः शिवस्तथा ॥ ८१ ॥ पुनस्ततः परं जग्मुः, श्री ऋषभादिशासने । अनेके मुनयो मोक्षं, संस्पश्यं विमलाचलम् ||८२|| तिर्यञ्चो मनुजा भद्रा, विलोक्य भाषा | सिद्धाद्रिं सद्गतिं जग्मु-र्गमिष्यन्ति क्रमाच्छित्रम् ॥८३॥ शत्रुञ्जय महातीर्थं पश्यम्ति भव्यजन्तवः ।
For Private and Personal Use Only
कार्त्तिकपूर्णिमा- कथा
॥ १२ ॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127