Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह A ॥ ११॥ cenezeceODeceDece खादेत-तौ च पच्छतुः पुनः ॥४८ । गुरोऽस्ति ? कीदृशः सिद-गिरिर्माहात्म्यमस्य च । संश्रावय कृषां कृत्वा, तदा वाचंयमोऽवदत् ॥४९॥ अस्यैव जम्बूद्वीपस्या-स्ति दक्षिणार्द्धभारते । सौराष्ट्र श्रीमहातीर्थ-शत्रुञ्जयो महागिरिः ॥५०॥ कार्तिक IN पूर्णिमा कथा अलंकृतो महातीर्थः, सोऽष्टोत्तरशताभिधैः । १ शत्रुञ्जयः, २ पुण्डरीकः, ३ सिद्धाद्रिविमलाऽचलः ४ ॥५१॥ ५ सुरगिरिमहाशैलः ६, ७ पुण्यराशिगिरिस्तथा। ८ श्रीपदः ९ श्रीपदस्थान-१० मिन्द्रप्रकाशपर्वतः ॥५२॥ ११ महातीर्थगिरिर्मुक्ति-१२ निलयः १३ शाश्वतो नगः । १४ दृढशक्तिगिरिः १५ पुष्प-दन्तो १६ महादिपकः ॥५॥ १७ पृथ्वीपीठः १८ सुभद्राद्रिः, १९ कैलाशपर्वतस्तथा । २० पाताळमूलशैलेशः, २१ सर्वकामगिरिस्तथा ॥५४॥ एकविंशतिसं ज्ञामिः, ख्यातोऽस्त्ययं गिरिजने । शाश्वतो नामनिक्षेपा-महातीर्थो नगोत्तमः ॥५५॥ अनन्ता मुनयः पूर्व, सिद्धाचले | शिवं गताः । यास्यन्त्यागामिकाले च, निर्वाणं भव्यजन्तवः ॥५६॥ नवनवतिपूर्वाणि, वाराणि ऋषभप्रभुः। समव| मृतास्तत्र, राजादनीतरोरधः ।। ५७ ॥ संप्रत्याख्यचतुर्विश-तमाहतो गतः शिवम् । कदम्बगणभृदाद्य-स्तत्र तन्नामतो गिरिः ॥५८॥ ऋषभस्वामिनः शिष्यः, पुण्डरीकाभिधोऽधुना । आयो गणधरः साद्ध, साधूनां पश्चकोटिभिः ॥५९॥ चैत्रधवलराकायां, ययुः शत्रुञ्जयोपरि । मोक्षं कर्मेन्धनं दग्ध्वा, शुक्लध्यानामिनाऽखिळम् ॥६०॥ श्रीनमिविनमी तत्र, | विद्याधरौ शिवं गतौ । द्विद्विकोटिपरिवारः, दशम्यां फाल्गुनाऽर्जुने ॥६१॥ चैत्रशुक्लचतुर्दश्यां, नमिविनमिभूपयोः । चतुष्षष्टिसुतास्तत्र, सिद्धाचले शिवं गताः॥६२॥ तेन शिवगृहारोहे, सोपानसदृशो मतः। सिद्धाद्रि लवत्पाप-मळपक्षाकने पुनः ॥६॥ येन नरभवं प्राप्य, गत्वा शत्रुअये गिरौ । आदिजिनस्य नाऽकारि, द्रव्यभावेन पूजनम् ॥६४॥ नरत्वं हारितं तेन, पुनश्च तस्य जीवितम् । सफलं तीर्थबुद्धया य-स्तत्रार्चति जिनेश्वरम् ॥६५॥ युग्मम् ।। एवं गुरुमुखासिद्धा IN ॥ ११ ॥ omeremewo@COODecoroen For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127