Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा संग्रह
मौनएकादशी पर्व-कथा
Dooremovemenezoes
चन्द्रावती तस्य, शीलादिगुणशालिनी ॥२६॥ तत्र मुराभिधः श्रेष्ठी, व्यवहारिशिरोमणिः । न्यायार्जितबहुद्रव्यः, ख्यातो बहुसुतोऽवसत् ॥२७॥ पद्विधावश्यके रक्तो, जिनेन्द्रभक्तिकारकः । वृद्धावस्थो गुरोः पाश्र्वे, स आगत्यैकदाऽवदत् ॥२८॥ स्वामिनिदृग्विधं धर्म, कथय येन मे भवेत् । स्तोकेनापि महाकर्म-क्षयस्तदाऽवदद्गुरुः ॥२९॥ एकादशाब्दमासैकादशान्तैकादशीव्रतम् । कुरु सोऽप्यथ चक्रे तद्-व्रतं गुर्वाज्ञया मुदा ॥३०॥ समाप्ते च व्रते तेन, तस्य चोद्यापनं कृतम् । उद्यापनदिनात्पश्च-दश घसा यदा ययुः ॥११॥ स तदोदरशूलेन, मृखाऽऽरणे सुरोत्तमः। एकविंशतिसिन्ध्वायुः, स्वर्ग चैकादशेऽजनि ॥१२॥ इतः समृद्धिदत्ताख्यः, शौर्यपुरे वणिग्वरः। प्रीतिमती प्रिया तस्य, वभूव गुणशालिनी ॥३३॥ देवलोकसुखं भुक्त्वा, ततश्युत्वा स निर्जरः । तस्याः कुक्षौ समुत्पन्नः पुत्रत्वेन शुभे क्षणे ॥३४॥ तन्नाळस्थापनायाथ, गर्ता च खनितुं यदा। समारब्धं तदाऽकस्मा-त्तत्स्थाने निर्गतो निधिः ॥३५॥ तद्वर्धापनिका जाता, सर्वत्र हर्षितः पिता । महज्जन्मोत्सवं चक्रे, यावद्दशदिनावधि ॥३६॥ प्राप्ते च द्वादशे घस्र, निवृत्तेऽशुचिकर्मणि । भोजयित्वा स्वजातीय-बान्धवस्वजनादिकम् ॥३७॥ गर्भस्थेऽस्मिन् व्रतेच्छाऽभू-त्तन्मातुरिति सुव्रतः। तमाम गुणनिष्पन्नं कृतं पित्रा | न निर्गुणम् ॥३८॥ युग्मम् ॥ यथा चोक्तं-" भौमं मंगल विष्टिनामकरणे भद्रा कणानां क्षये, वृद्धिः शीतलिका च दुष्ट
पिटके राजा रजःपर्वणि । मिष्टत्वं लवणे विषे मधुरता दग्धे गृहे शीतलम् , पात्रत्वं च पणाङ्गनासु गदित नाम्ना परं नार्थतः | ॥३९॥" पञ्चभिरय धात्रीभि-लाल्यमानं च सुव्रतम् । तमष्टवार्षिकं दृष्ट्वा, तज्जनकेन चिन्तितम् ॥४०॥ रूपलावण्यसंयुक्ता, नरा जात्यादिसंभवाः। विद्याहीना न राजन्ते, ततोऽमुं पाठ्याम्यहम् ॥४१॥ विचिन्त्यैवमुपाध्याया-म्यणे महोत्सवापिता । द्वासप्ततिकलाभ्यास, कतै मुमोच सुव्रतम् ॥४२॥ सोऽपि सर्वाः कलाः स्वल्प-कालेनैवाऽपठत्सुधीः । षड्विधा
Domeeroeioeoeez@eDeepersex
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127