________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्व
10 कार्तिक
पूर्णिमा कथा
कथा-संग्रह
(२) अथ कार्तिकपूर्णिमा-कथा ।
economopenzoperce
श्रीसिद्धाचलतीर्थेशं, प्रणम्य ऋषभप्रभुम् । कार्तिकशुक्लराकाया, माहात्म्यं तन्यते मया ॥१॥ अस्यां कार्तिक| सकायां, सिद्धाचले शिवं गता। द्राविडवारिखिल्लाया, मुनिवरा अनेकशः ॥२॥ तद् दृष्टान्तो यथा द्वीपे, जम्बूद्वीपामिधे वरे । दक्षिणभरते मध्य-खण्डे चेक्ष्वाकुभूमिषु ॥३॥ एतस्यामवसर्पिण्यां, नाभिकुलकरः पुरा । बभूव सप्तमस्तस्य, मरुदेव्यभिधा प्रिया ॥४॥ युग्मम् ॥ तस्याः कुक्षौ समुत्पन्नः, प्रथम ऋषभः । स च षड्लक्षपूर्वाणि, कुमारपदसंस्थितः ॥५॥ तदनन्तरमिन्द्रेण, द्वे सुनंदा-सुमंगले । संपरिणायिते भार्ये, स्वामिने विश्वबंधवे ॥६॥ मरतबाहुबल्याद्या, बभूवुः शतसनव द्वे ब्राह्मीसुन्दरी पुत्र्यो, भगवतो जगद्गुरोः ॥७॥ संसारव्यवहारोऽत्र, सर्वो येन प्रवर्तितः । असि-कृषिमषिनीति-लेखनककलादिकः ॥८॥ विंशतिलक्षपूर्वाणि, व्यतीतानि ततोऽनु च । त्रिषष्टिलक्षपूर्वाणि, राज्यपदे स्थितः प्रभुः ॥९॥ प्रव्रज्याऽवसरं ज्ञात्वा, प्रभुर्ददौ विभज्य च। भरतादिस्वपुत्रेभ्यः, निजं राज्यं जिनेश्वरः ॥१०॥ विनीता | नगरी मूल-राजधानी समागता । भरतस्य पुनर्बाहु-बलेस्तक्षशिलापुरी ॥११॥ दीक्षां कलौ स्वयं स्वामी, केवळज्ञानदर्शनम् । समुत्पाद्य च देशेषु, धर्मवृद्धिं चकार हि ॥१२॥ स्वनाम्ना द्रविडं देशं, तत्र च काश्चनं पुरं । वासयित्वा
DecememoeopeeDecemeze
॥८
॥
For Private and Personal Use Only