________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रभोः पुत्रो, द्रविडोऽपि शशास तम् ॥१३॥ अथ द्रविडभृपस्य, राज्यं पालयतः क्रमात । द्राविडवारिखिल्लाख्यौ, द्वादशपर्व-100 पुत्रौ शुरौ बभूवतुः ॥१४॥ क्रमाद्भोगसमयौं द्वौ, सुतौ प्रतिविवाहिताः। कन्याः पित्राऽथ संजाता, भूरिपुत्रास्तयोरपि
IN कार्तिककथा-संग्रह
पूर्णिमा कथा ॥१५॥ अमोच्यर्थकदा स्वाज्ञा-पालनार्थ पृथक्पृथक् । दूतोऽष्टनवतिभ्रात-पार्श्व भरतचक्रिणा ॥१६॥ तदा सहोदराः सर्वे, दूतमुखाच शुश्रुवुः । भरतचक्रवनिव-महापदस्वरूपकम् ॥१७॥ ततो द्रविडभूपोऽपि, द्राविडाय स्वराज्यकम् । वारिखिल्लाय लक्षक-प्रामान् पृथग वितीर्य च ॥१८॥ अन्येऽपि स्वस्वपुत्रेभ्यः, स्वस्वराज्यं वितीयं च । सर्व त्यक्सा प्रभोः पार्श्व, दीक्षां भागवतीं कलुः ॥१९॥ युग्मम् ।। ऋषभस्वामिना सार्द्र, विहरन्तोऽय तेऽखिलाः। तपः संतप्य संपापुः, केवलज्ञानदर्शनम् ॥२०॥ द्राविडवारिखिल्लौ द्वौ, भ्रातरौ जनकार्पितम् । स्वस्वराज्यं प्रकुर्वाणी, कालं सुखेन निन्यतुः ॥२१॥ एकदा द्राविडो भूपः, स्वचेतसि व्यचिंतयत् । लक्षग्रामाः वरा दत्ताः, पित्रा मे लघुबन्धवे ॥२२॥ तद्भव्यं न कृतं पित्रा, मद्राज्ये न्यूनता कृता । परं तृद्दाल्य तद्राज्य-मई लास्यामि हेलया ॥२३॥ विचार्येति स सम्मोल्य, स्वसैन्यं प्रबलं स्वयम् । युद्धाय वारिखिल्लं स्व-बन्धुं प्रति चचाल हि ॥२४॥ तदागमनवृत्तान्तं, श्रुत्वा | सोऽपि निजं बलम् । लात्वा च निजसीमान्ते, युद्धकामी रुरोध तम् ॥२५॥ संग्रामोऽभूवयोत्रो-र्यावद् द्वादश| वत्सरम् । तत्र क्षयं गता अश्वा, गजा नरा स्था घनाः ॥२६॥ ईदृशो जायते युद्ध-स्तस्मिन्नवसरे वने । कीडार्थ द्राविडो भूपो-ऽगात्सरोवृक्षशोभिते ॥ २७॥ तन्मध्ये तापसा कोकाः, कुर्वाणा विविधं तपः। दृष्टा द्राविडम्पेन, चाश्चादुत्तीर्य वंदिताः ॥२८॥ तापसपतिना तस्मै, प्रदत्ता धर्मदेशना । संसारासारतादृष्टा-ऽदृष्टपदार्थसूचिका ॥२९॥ तदुक्तम्- "गयकण्णचंचलाई, अपरिचत्ताई रायलच्छीए । जीवा सफम्मकलमल-भरियभरातो पडंति अहे ॥३०॥"
॥९ ॥
Dewrezzremeen
conorporaemovecommende
For Private and Personal Use Only