Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानपञ्चमी कथा द्वादशपर्व स्मृत्या ददर्श सः। वरदत्तः सुतः स्वानु-भूतं पूर्वभवं निजं ॥७८॥ नृपोऽय पाह सूरीशं, गमिष्यन्ति भदन्त हे ! कथा-संग्रह || कथं कदाऽस्य कुष्ठादि-रोगास्तदाऽवदद्गुरुः ॥७९॥ पूर्वोक्तविधिनाऽऽराध्या, कार्तिकशुक्लपश्चमी । प्रतिपन्नं कुमारेण, भावेन पश्चमीतपः ॥८०॥ गुरुं नत्वाऽथ सर्वेऽपि, स्वस्वस्थानं ययुस्ततः । तत्तपः कुर्वतस्तस्य, सर्व रोगाः क्षयङ्गताः ।।८१॥ स्वयंवरागताश्चैक-सहस्र राजकन्यकाः। वरदत्तकुमाराय, पितृभ्यां परिणायिताः ॥८२॥ नृपोऽपि वरदत्ताया-ऽधीताऽशेषकळाय च। दत्वा राज्य स्वयं दीक्षा, जग्राह गुरुसन्निधौ ॥८६॥ अखण्डाज्ञो निजं राज्यं, वरदत्तोऽथ पालयन् । प्रतिवर्ष महाशस्था, विदधे पश्चमीविधिम् ||८४॥ राज्यं दत्वा स्वपुत्राय, वरदत्तनृपो ललौ। भुक्तभोगी व्रतं त्यक्त-बाह्यान्तरपरिग्रहः ॥४५॥ ततोऽय गुणमअर्या-स्तनोस्तपः प्रभावतः । रोगाः क्षयं गताः सर्वे, साजनि सुन्दराकृतिः ॥८६॥ सा चाऽय जिनचन्द्रेण, परिणीता महोत्सवात् । करमोचनवेलायां, पित्रा दत्तं धनं बहु ॥८७॥ चिरं भुक्ता सुखं यावज्जोवे सा पञ्चमीतपः । कृत्वा प्रान्ते पुनर्दीक्षां, जग्राह गुणमअरी ॥ ८८॥ तौ गुणमञ्जरीसाधो-वरदत्तमुनीश्वरौ । जिनोदितच चारित्रं, पाळयामासतुर्वरम् ।।८९॥ प्रान्ते चाऽनशनं कृत्वा, तौ द्वौ मृत्वा समाधिना । वैजयन्तविमाने च, समुत्पन्नौ सुरोत्तमौ ॥९०॥ इतो महाविदेहेऽभू-दमरसेनभूपतिः । नगर्यां पुण्डरी किण्यां, तस्य गुणवती प्रिया ॥९१॥ स वरदत्तजीवोऽथ, ततश्च्युत्वा तयोः सुतः । शूरसेनाऽभिधो जातः, प्राप्तश्च यौवनं क्रमात् ॥९२॥ कन्यकानां शतम् तेन, परिणीतं महोत्सवात् । स्वराज्ये स्थापितः पित्रा, न्यायी राज्यं करोति सः ॥९॥ विहरनेकदा तत्र, सीमन्धरजिनोऽगमत् । अहंदागमनं श्रुत्वा, वन्दितुं भूपतिर्ययौ ॥९॥ भगवता समारब्धा, प्रवरा धर्मदेशना । तत्र सौभाग्यपञ्चम्या-स्तपःफलं प्रकाशितम् ॥१५॥ पृष्टं राज्ञा ततः स्वामिन् !, केनाऽपि तपसः फलं। माप्त ? तदाऽवदद्भप-वरदत्त cococialoceODee CococcoCO20200ca For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 127