Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir द्वादशपर्वकथा-संग्रह कथा ॥ ४ ॥ Denomenocopeocom स्वयं । आः पापे ! प्रतिजल्पसि प्रतिपदं, पापस्त्वदीयः पिता । धिक् त्वां क्रोधमुखीमलीकमुखरां त्वत्तोऽपि कः ? IN 10 ज्ञानपश्चमी कोपनो, दम्पत्योरिति नित्यदन्तकलह-क्लेशातयोः किं सुखम् ? ॥४३॥" रुष्टेन जिनदेवेनो-पलान्मर्मणि सा हता। ततो मृत्वा तव श्रेष्ठिन् ?. पुत्रीयं समजायत ॥४४॥ पूर्वे भवेऽनया ज्ञाना-शातना महती कृता । रोगोऽजनि तनौ चास्या, मूकता तेन कर्मणा ॥ ४५॥ उक्तश्च-"कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाऽशुभम्" ॥४६॥ इति गुरोर्वचः श्रुत्वा, ददर्श गुणमञ्जरी । निजं पूर्वभवं जात-जातिस्मृत्यवबोधतः ॥४७॥ ततो गुरुं प्रति प्राह, सत्यं सेति ततो गुरुम् । श्रेष्ठी प्राह गुरो! रोगा, यास्यन्त्यस्यास्तनोः कथम् ? ॥४८॥ गुरुणाऽभाणि भो श्रेष्ठिन !, ज्ञानाराधनतोऽखिलम् । सुखं सम्पद्यते दुःखं, विलयं याति निश्चितम् ॥४९॥ ज्ञानस्याराधना चैव-मुपवासो विधीयते । विधिना शुक्पश्चभ्यां, पट्टे संस्थाप्य पुस्तकम् ॥५०॥ तत्पुरः स्वस्तिका कार्यों, दीपश्च पञ्चवत्तिकः । ढौक्यं च पञ्चवर्णीय, धान्यं वरफलानि च ॥५१॥ यावद्वि पञ्चवर्षाणि, पश्चमासांस्त्रिशुद्धितः । समा- IN राध्याऽनया रीत्यै- कत्तु यदि न क्षमः ॥५२॥ यावज्जीवं तदाऽऽराध्या, कार्तिक शुक्लपञ्चमी। सम्यगाराधिता दत्ते, सा सर्व सुखमीप्सितम् ॥५३॥ एवं गुरोर्वचः श्रुत्वा, सिंहदासोऽवदद्गुरो !। न विद्यते तपःशक्ति-में पुच्या ईदृशी ततः | ॥५४|| गुरुरुवाच कार्तिक्या, धवलपञ्चमीदिने । संस्थाप्य पुस्तकं पट्टे, वासादिभिः समय॑ च ॥५५॥ दौक्यन्ते पञ्चवर्णानि, धान्यानि फलपश्चकम् । स्वस्तिकपश्चकं कार्य, धूपदीपादिपूर्वकम् ॥५६॥ ततो गत्वा गुरोरग्रे, भक्त्या नत्वा यथाविधि । कर्तव्यमुपवासस्य, प्रत्याख्यानं च निर्मकम् ॥५७॥ ॐ ह्रीं श्रीं नमो नाणस्स, पदस्य द्विसहस्रिकः । उत्तराभिमुखं तस्मिन् , वासरे गुण्यते जपः ॥५८॥ पौषधः क्रियते चेत्त-दिने नाऽयं तदा विधिः । भवेकिंतूपवासस्य, कार्य: Decemencememडा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 127