Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभाग:-स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४५५
वित्ताद्वा त्यागभोगादिकं न कुर्यरित्यर्थः। अथवा निर्धन- । (२) अन्यतः सख्यादितः प्राप्तस्य स्त्रीधनत्वेन त्वाभिधायकस्मृतिवाक्यस्य शिल्पादिप्राप्तधनविषयत्वं | विशेषकारित्वात् । .
स्मृच.२८१ ज्ञेयम् । यदाह कात्यायन:-प्राप्तं शिल्पैस्तु इत्यादि। (३) उक्तप्रकारातिरिक्तं यत्स्त्रीधनं स्त्रियाऽर्जितं, तत्र ___ *स्मृच.२८१ भर्तुरेव स्वाम्यमित्यर्थः।
विर.५२४ (२) उपधिरुत्सवादावेवेदमस्य दत्तं त्वया धार्यमल- | (४) यत्तु मनुः 'भार्या पुत्रश्चेत्यादि तदपि शिल्पाङ्कारादि नान्यदेति नियमस्तत्पूर्वक दत्तं सोपधि । योगो द्यर्जितधनपरम् । आधिवेद निकादिष्वप्यस्वातन्यपरमिति वचनं दायादानां कन्यायै दत्तमिदं तद्धनं कथं विभा- तु युक्तम् । अत एव मनु:- 'न निर्हारं स्त्रियः' इति ज्यमिति ।
+व्यप्र.५४२ | (मस्मृ.९।१९९)। निर्हारो व्ययः। व्यम.६९ (३) सोपधि कार्यार्थदत्तं योगवशेन भूषणार्थम् । | (५) मिताटीका-इति कातीयं तु महानिबन्धेषु मिता
विता.४४७ । क्षरादिष्वदर्शनान्निर्मलम् । समूलत्वेऽपि वा तदेत्युक्ति(४) उत्सवादौ शोभा उपधिः । संभोगाद्यर्थ छलं साफल्याय च भर्तरि जीवति उभयविषयमात्रे तस्य स्वायोगः।
बाल.२११४४ म्यस्य विद्यमानत्वान्न तस्याः स्वाम्यम् । अन्यत्सर्वे तस्या प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः। एव । उभयमपि भर्तुरभावे तस्या एवेत्यर्थे पूर्वैकवाक्यतैव । भर्तुः स्वाम्यं तदा वत्र शेषं तु स्त्रीधनं स्मृतम् ।। यद्वा । भर्तरि जीवत्यपि वक्ष्यमाणदुर्भिक्षाद्याशयकम् ।
(१) तदेवमव्यवस्थितसंख्यास्त्रीधनकीर्तनात् न षट्- | तदा दुर्भिक्षादौ । शेषं दुर्भिक्षाद्यभाववदित्यर्थात्। अत संख्या विवक्षिता किन्तु स्त्रीधनकीर्तनमात्रपराणि वच- | एव सौदायिके सदा स्त्रीणामित्यत्र सदेत्युक्तम् । तत्रापि नानि । तदेव च स्त्रीधनं यत्र भर्तृतः स्वातन्त्र्येण दान- सदेति पाठे तु भर्तुरित्यस्य मध्यमणिन्यायेनान्वयात् भर्तुः विक्रयभोगान् कर्तुमधिकरोति । तदिदं किंचित् संक्षि- शिल्पैः तन्तुवायादिस्त्रीभिर्यद्वस्त्रवयनादिना प्राप्तं भर्तुः प्याह कात्यायनः- प्राप्तं शिल्पैस्तु यद्वित्तं इत्यादि । प्रीत्या च यदन्यैर्दत्तं तत्र भर्तुः स्वामित्वमित्यर्थः । युक्तं अन्यत इति पितृमातृभर्तकुलव्यतिरिक्तात् यल्लब्धं चैतत् । अन्यथा स्वार्जनस्य स्वत्वानापादकत्वापत्तेरिति । शिल्पेन वा यदर्जितं तत्र भर्तुः स्वाम्यं स्वातन्त्र्यं,
बाल.२।१४४ अनापद्यपि मर्त्ता ग्रहीतुमर्हति, तेन स्त्रिया अपि धनं न स्त्रीणां सौदायिक स्थावरादावपि स्वातन्त्र्यम् । स्त्रीधनमस्वातन्त्र्यात् । एतद्द्यातिरिक्तधनं तु स्त्रिया सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते । एव दानविक्रयाद्यधिकारात्।।
-दा.७६ यस्मात्तदानृशंस्यार्थ तैर्दत्तमुपजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् । * पमा., ब्यम. रमृचगतम् । + स्मृचवद्भावः । x व्यप्र.व्याख्यानं 'पितृमातृपतिभ्रातृ' इति याज्ञवल्क्यवचने
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥ (पृ.१४४३) द्रष्टव्यम् ।
(१) शुनी.४।७९२ पू., मेधा.९।१३१ पू.; दा.७६ = दात. वचनव्याख्यानं दावत् ।
त्तमुप (तं तत्प्र); अप.२०१४३, व्यक.१४७ प्राप्य स्त्रीणां (१) दा.७६ तदा (भवेत); व्यक.१४९ तदा (सदा) (स्त्रीणां प्राप्य) शेषं दावत् ; स्मृच.२८२; विर.५१० दावत् ; स्मृतम् (भवेत् ); स्मृच.२८१; विर.५२४ व्यकवत् ; पमा. | स्मृसा.६२ दावत् , क्रमेण नारदः, पमा.५४९ बृहस्पतिः ५५. यद्वित्तं (यद्दत्तम् ); रत्न.१६१ यद्वित्तं (यत्किञ्चित्); रत्न.१६१; विचि.२१७ दावत् ; व्यनि, त्तमुप (तं तत्र); व्यनि. तदा (धने); दात.१८४ दावत् ; चन्द्र.८८ स्तु नृप्र.३८ पू. दात.१८४ दावत् ; चन्द्र.८१ दावत् ; व्यप्र. यद्वित्तं (श्च यच्चान्यैः)न्यतः (र्जितम् , स्मृतम् (भवेत्); व्यप्र. | ५४४; व्यम.६९; विता.४४३ दावत् ; बाल.२११४४ ५४२ तदा (सदा) शेष रत्नवत् ; व्यम.६९ रत्नवत् ; विता. | दावत् ; सेतु.५३ दावत् ; समु.१३५, विच.१०९ दावत् . ४४७ तदा तत्र (नु तत्र स्यात् ) शेष रत्नवत् ; बाल.२। । (२) शुनी.४७९३ उत्त. दा.७६; अप.२।१४३% १४४ यद (तद); सेतु.५३ प्राप्तं शिल्पैः (शिल्पैर्लब्ध) तदा ब्यक.१४७ स्मृच.२८२; विर.५१०; स्मृसा.६२ प्वपि (भवेत् ); समु.१३५, विच.१०९ दावत् .
| (षु च); पमा.५४९ उत्त., क्रमेण बृहस्पतिः, रन.१६१ व्य. का. १८३

Page Navigation
1 ... 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084