Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः-मृतापुत्रधनाधिकारक्रमः भ्राता, तदभावे खसा। अत एव-'भ्रातरोये च संसृष्टा | श्वापास्ता। उक्तरीत्यैव निर्वाहात् । तस्मात्तत्र तथैव भगिन्यश्च सनाभयः' इति संसृष्टिधनविषये वक्ष्यमाणं क्रमो युक्तो न व्याख्याकारोक्त इति बोध्यम् । ... संगच्छते इति बोध्यम् ।
बाल.(पृ.२०९) यद्यपि कल्पतरौ दायविभागे च विष्णुवाक्ये 'भ्रातृअनुप्रवेशाभावादिति । यद्यपीदं तदग्रेऽपि तुल्यं पुत्रगामी'त्यग्रे 'तदभावे बन्धुगामि तदभावे सकुल्यगातथापि बन्ध्वाद्युत्तरं तस्याः प्रवेशस्योक्तरीत्याऽन्तरङ्गत्वेन मी ति पाठेन तद्विरोधस्तथापि तदभावे सकुल्यगामि तदचासंभवेन बन्धुशब्देन वक्ष्यमाणरीत्या ग्रहणासंभवेन भावे बन्धुगामी ति मदनरत्नधृतपाठे न विरोधः । युक्तगोत्रजानन्तरं प्रवेशस्य तथैवासंभवेन गोत्रजात्वस्य तत्र श्चायं मूलसंवादात् । संभवतीति न्यायात् । एवं च स सत्वेनान्तर्भावसंभवात् तत्रैव ग्रहणं युक्तमिति भावः। पाठश्चिन्त्य एवेति न कश्चिद्दोषः । गोत्रजपदार्थसकुल्य
बाल.(पृ.२११) पदार्थयोस्तुल्यवात् । एतेन तथा पाठं धृत्वाऽन्यथा [चन्द्रिकादि निराकरणपरसुबोधिन्यामरुचिर्दर्शयति] व्याख्यातं यद् भ्रान्तेन, तदपास्तं इति दिक् । । वस्तुतस्तु प्रागुक्तरीत्या स क्रमो न युक्तः किं तु स 'पितामह्याश्चेति चेन स्नुषायाः समुच्चयः। एवेति प्रागुक्तमेव । एकशेषे क्रमाप्रतीत्या द्वयोर्युगपत्त- यथोक्तमिति । अत्र पुत्रादिग्रहणेन कन्यानामपि ग्रहणं त्वप्रतीतावपि प्रागुक्तविष्णुकात्यायनाभ्यां तथा क्रमस्य प्रागुक्तरीत्येति बोध्यम् । अत एव गार्गीबन्धुः कारीष, स्फुटतया प्रतीतेः। विभक्ते संस्थिते इति कात्यायन- गन्धीबन्धुरित्या दिसंगतिः। बाल. (पृ.२१३-४) वचनमप्युक्तार्थेऽनुकूलतरम् । तस्य चार्थः प्रागुक्त एव तदयं निर्गलितोऽर्थः । तत्रादौ दायग्रहणक्रमः। न भवदुक्तः। मूले एकशेषस्तु लाघवेन छन्दोनुरोधेन च औरसपुत्रस्तत्पुत्रस्तत्पुत्रः । तत एकादश पुत्रिकापुत्राकृतो नोक्ताशयकः । पाञ्चमिकन्यायस्य तुक्तरीत्यैव विषय दयः पूर्वपूर्वाभावे क्रमेण । एवं तत्पुत्रादयोऽपि । अत इति न न्यायमूलकत्वमपि मूलस्य । किं च । प्रागुक्त- | एव मनुशंखलिखिताः-- श्रेयसः श्रेयसोऽलामे पापीरीत्या जननीजनकयोर्जन्यं प्रति संनिकर्षतारतम्यमस्त्ये-- यान् रिक्थमर्हति । बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य वेति तदुक्तमयुक्तमेव । यत्तु गर्भधारणेत्यादि तन्न। भागिनः॥' (मस्म.९।१८४) इति । तदभावे पत्नी । ततो गर्भधारणस्य पोषणस्य चातिप्रसक्तत्वेनाकिंचित्करत्वात् । दुहिता । ततो दौहित्रः। ततो दौहित्री। ततः पिता। अत एव बीजस्यैव प्राधान्यं सिद्धान्तितं मनुना। अत ततो माता। ततो भ्राता। ततो भगिनी । ततस्तयोः एव च माता न स्त्रीत्यादि संगच्छते। यत्तु गोत्रजा क्रमेण सुतः सुता च । ततो गोत्रजादय इति । . इति सरूपैकशेषत्वेन पुंसामेव ग्रहणमिति तन्न । तथा
xबाल.२।१३५(पु.२३६-७) सति पितरावित्यत्रापि तदापत्तेः । अथ अत्र 'पिता मात्रे'- मृतवानप्रस्थयतिब्रह्मचारिणां धनभाजः क्रमेणाचार्य- ... त्येकशेषो विशेषविहित इति चेत्, इहापि 'पुमान्
सच्छिष्यधर्मभ्रात्रेकतीथिनः . ... स्त्रियेति विशेषविहित इति पश्य । यदपि विजातीया
वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः।.. नामपीत्यादि । तदपि न । सरूपैकशेषाभावेनैकविभक्त्यः क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ .. न्तत्वानुपयोगात् । तत्रापि तस्यानिमित्तत्वाच्च । दृष्टान्ते x उपर्युक्तसुबोधिनीव्याख्यानं बालम्भदृथामनूदितम् ।। द्वन्द्वसत्वेन लिङ्गभेदेऽपि प्रथमान्तत्वस्यावश्यकस्य सत्त्वेन (१) यास्मृ.२११३७; अपु.२५६।२४, विश्व.२।१४१% सतो वैषम्याच्च । गोत्रजानां तत्सुतैः सह बद्धक्रमत्वा- मिता. दा.२१७; अप.; व्यक.१६१७ स्मृच.३०१७ भावस्तूक्तरीत्यैव । बृहस्पतिवचनमप्यस्माकमेवानुकलं विर.६०० स्मृसा.७५,१३८,१४४, पमा.५४२ मपा. न भवताम् । यतो मात्रनन्तरं तत्र भातैवोक्तो न पितेति ।
६७६; रत्न.१५६; विचि.२४४; व्यनिः; स्मृचिं.३३;
सवि.४२० च्छिष्य (च्छिष्या); मच.९।१८५, चन्द्र.९४; तत्र तुशब्दस्य चार्थकत्वेन तनया चेत्यन्वयेन चेन :
वीमि.; व्यप्र.५३१७ व्यउ.१५७; ब्यम.६५, विता. दुहितृदौहित्रदौहित्रीपितृणां समुच्चयेन विरोधलेशोऽपि ४१२, राकौ.४५७; सेतु.४९; समु.१४३, विच.१३५ न । एतेन तनयाशब्दस्योपलक्षकत्वोक्तिः तदूषणोक्ति- रिक्थभागिनः (धनहारिणः).
..

Page Navigation
1 ... 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084