Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1002
________________ (१) एवं तावद् वर्णाश्रयो विभागविधिरुक्तः।। त्यागेन यावज्जीवमाचार्यकुलनिवासपरिचर्यानिष्ठाया: अधुनाऽऽश्रमाश्रय उच्यते-वानप्रस्थेति । ब्रह्मचारी तेन कृतत्वात्, उपकुर्वाणस्य तु धनं पित्रादिभिरेव . नैष्ठिकोऽभिप्रेतः। एकाचार्यसंबद्धोधर्मभ्राता। एकाश्रम- ग्राह्यम् । दा.२१७ संबद्ध एकतीर्थी । स्पष्टमन्यत् । नैष्ठिकवनस्थयति- (४) अथ गृहस्थव्यतिरिक्तानामाश्रमिणां परेतानां व्यतिरिक्तानां तु वर्णानां पारिशेष्यात् प्रागक्तो विभाग- धनग्राहकान् सक्रमकानाह-वानप्रस्थेति । वानप्रस्थाविधिः । विश्व.२।१४१ | दीनामन्यतमस्य मृतस्य रिक्थमाचार्यादयः क्रमेण गृह्णीयुः। (२) पुत्राः पौत्राश्च दायं गृह्णन्ति, तदभावे पत्न्या- पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो गृह्णीयादित्यर्थः । दय इत्युक्तं, इदानीं तदुभयापवादमाह-वानप्रस्थेति। सद्गुणवान् शिष्यः सच्छिष्यः। धर्मभ्राता समानाचार्यः । वानप्रस्थस्य यतेब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणा- एकतीर्थी एकसिद्धान्तः । एकवाराणसीप्रभृतितीर्थचार्यः सच्छिष्यो धर्मभ्रात्रेकतीर्थी च रिक्थस्य धनस्य | निवासी वा । वानप्रस्थस्य धनमस्तीति वचनात्भागिनः। ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं 'त्यजेदाश्वयुजे मासि उत्पन्नं पूर्वसंचितम्' इत्यस्माद्गम्यते।। मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवाद. | यतिब्रह्मचारिणोरपि कन्थादि किंचिदस्त्येव । +अप. त्वेदाचार्यों गृह्णातीत्युच्यते। यतेस्तु धनं सच्छिष्यो | (५) यत्तु वसिष्ठेनोक्तम्-'अनंशास्त्वाश्रमान्तरगताः' गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्था- इति । तदन्याश्रमिणामन्याश्रमिधनग्रहण निषेधपरम् ।. नुष्ठानक्षमः । दुर्वृत्तस्याचार्यादेरपि भागानहत्वात् । न तु समानाश्रमिणां परस्परऋक्थग्रहण निषेधपरम् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्णाति । धर्मभ्राता *पमा.५४३ प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासा (६) अस्माकं तु 'वानप्रस्थधनमाचार्यों गृह्णीयात् वेकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनाम- शिष्यो वेति विष्णुवाक्यदर्शनात् क्रमशब्दो अनुलोमभावे पुत्रादिषु सत्स्वप्येकतीर्थ्येव गृह्णाति । ननु 'अनंशा- क्रमपर इति प्रतिभाति, शिष्यस्य वानप्रस्थधनग्राहकत्वं स्त्वाश्रमान्तरगताः' इति वसिष्ठस्मरणादाश्रमान्तर. विष्णुक्रम आचार्याभावे ज्ञातव्यम् । रत्न.१५६ : गतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभागः । न च । (७) मिताटीका-योगसंभारभेदांश्चेति । योगप्रतिनैष्ठिकस्य स्वार्जितधनसंबन्धो युक्तः। प्रतिग्रहादि निषे-पादकग्रन्थादी नित्यर्थः। सुबो. धात् । अनिचयो भिक्षुः' इति गौतमस्मरणात् । भिक्षो. (८) नैष्ठिकस्य धनमाचार्य इति । तत्र विद्यासंबरपि न स्वार्जितधनसंबन्धसंभवः। उच्यते । वानप्रस्थस्य न्धस्यैव योनिसंबन्धाद्गरीयस्त्वात् । यतेस्तु धनं सच्छिष्या तावत्-'अहो मासस्य षण्णां वा तथा संवत्सरस्य | गृह्णन्ति । यतिश्चतुर्विधः-कुटीचक-बहूदक हंस-परमहंसवा। अर्थस्य निचयं कुर्यात्कृतमाश्वयुजि त्यजेत् ॥ इति भेदात् । कुटीचकबहूदकहंसानां आचार्याभावे शिष्यस्य वचनाद्धनसंबन्धोऽस्त्येव । यतेरपि-कौपीनाच्छाद- धनग्रहः । परमहंसस्य तु आचार्याभावात् शिष्य एव नार्थ वा वासोऽपि बिभृयाच्च सः। योगसंभारभेदांश्च गृह्णी- गृह्णाति । . xसवि.४२१ यात्पादुके तथा ॥' इत्या दिवचनाद्वस्त्रपुस्तकसंबन्धो- - () अन्ये तु वानप्रस्थस्यापि 'दीक्षितो गुरुणाऽऽज्ञातो ऽस्त्येव । नैष्ठिकस्यापि शरीरयात्रार्थ वस्त्रादिसंबन्धोऽ- दिशमुपनिष्क्रम्येति वृद्धहारीतेन । 'तत्रैनं विधिवद्राजा स्त्येवेति तद्विभागकथनं युक्तमेव । +मिता. प्रत्यगृह्णाकुरूद्वह । स दीक्षां तत्र संप्राप्य राजा कौरव(३) ब्रह्मचारी च नैष्ठिकोऽभिमतः पित्रादिपरि. नन्दनः ॥ शतरूपाश्रमे तस्मिन्निवासमकरोत्तदा । तस्मै सर्वविधि राज्ञे राजा चख्यौ महामतिः॥ इति भारतीय +विर., मपा., विचि., चन्द्र., व्यम., विता. मिता. + स्मृच. अपगतम् । वीमि. वाक्यार्थः अपगतः । गतम् । स्मृतिसारे पारिजातमतं स्वमतं च मितागतम् । व्यव ___* प्रथमपक्षो मितावत्, द्वितीयः अपवत् । हारप्रकाशे स्वमतं मितागतम् । xशेषं मितागतम् ।

Loading...

Page Navigation
1 ... 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084