Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1023
________________ दायभाग:-वापुत्रवानाधिकारक्रमः १५३१ विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च । पुत्रतुल्यतया स्तुतिपरमिदं वचनम् । न पुनः पत्नीसद्भासंसृष्टाः भगिन्यश्च सनाभयः॥' इति मनुवचनात् ।। वेऽपि पुत्रवदुहितृसंबन्धार्थम् । पराशर:--'अपुत्रस्य न चाप्यस्य वचनस्यायमों यत्सोदराणां सद्भावे मृतस्य कुमारी ऋक्थं गृह्णीयात् तदभावे चोढा। बृहत एव विभजेयुः। संसृष्टिनां तु सद्भावे संसृष्टिन स्पति:-'सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता। कृता इति सोदराणां विशेषेण समभागस्य प्राप्तत्वात् । 'समेत्य | वाऽप्यकृता वापि पितुर्धनहरी तु सा ॥' यच्चेदं नारसहिताः सममिति पदमभिधेयार्थमर्थवादमात्रमनर्थक दवचनं- 'भ्रातृणामप्रजः प्रेयात्कश्चिच्चेत्प्रव्रजेदपि । स्यात् । सोदराणां संसृष्टिनां परस्परं समभागस्य विभजेयुर्धनं तस्य शेषास्ते स्त्रीधनं विना ॥ यदि प्राप्तत्वात् । 'समेत्य सहिताः समम्' इति अर्थवत् । स्याङ्कुहिता तस्य पित्रंशो भरणे मतः। आसंस्काराइतरेतरयोगाश्रयणेऽपि विभजेयुरित्यत एव इतरेतर-द्धरेद्भाग परतो बिभृयात्पतिः ॥ तदसवर्णदुहित्रभिप्राय योगावगतिः । चकाराञ्च न 'संसृष्टिनस्तु संसृष्टी ति केवल- अनेकवचनविरोधात् । संसृष्टिविषयमिति विश्वरूपः संसृष्टिविषयो निरपेक्षविधिः। तथा 'सोदराणां तु सोदर (पकः)। बहुधनविषयमिति श्रीकरः । असवर्णाभिप्रायइति केवलसोदरविषयो निरपेक्षविधिः । उभयमेलके मिति युक्तम् । 'सहशी सदृशेनोढे'ति सवर्णश्रवणात् । सापेक्षत्वापत्तेः। एकस्य विधेः सापेक्षत्वनिरपेक्षत्वाद्वैष- अन्धादींश्च प्रक्रम्य - 'सुताश्चैषां प्रभर्तव्या यावदै म्यदोषः, केवलविषये निरपेक्षविधेः पर्यवसानात् , उभय- भर्तसात्कृताः' इत्यादिविशेषवैसामर्थ्यापत्तेः(१)। इतरत्र मेलके तु समुच्चयो विद्धयन्तरेण, न च केवल विधेरेव | भ्रातृसंभवेऽपि दुहितुरधिकारः । बृहस्पतिः-'यथा समुच्चयेऽपि प्रापकत्वं यथा गोसव उभे कुर्यादिति बृह- पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु । तथैव द्रथन्तरयेः केवलयोरपि निरपेक्षस्तुतिसाधनतया विहि- तत्सुतोऽपीष्टे मातृमातामहे धने ॥ मनु:-'दौहित्रो तयोः समुच्चयविधानं विद्धयन्तरेणेति नैकविधौ वैषम्य- ह्यखिलं ऋक्थमपुत्रस्य पितुर्हरेत् । स एव दद्यात्तत्पिण्डं मिति विश्वरूपमतम् । ...परिहारेण समाधीयमानमपि न । पित्रे मातामहाय च ॥ इदं पित्राद्यभावे एव 'पत्नी दुहित्याज्यम् । 'असवर्णपत्नीदुहित्रभिप्रायेण लक्ष्मीधरमते। तर' इति क्रमाविरोधात् । दुहित्रभावे च पितुः, बृहतन्मते विधवायौवनस्थाभिप्रायेण 'भ्रातृणामप्रजः प्रेया- द्विष्णुः- 'अपुत्रस्य धनं पत्न्य भिगामि, तदभावे दुहितृदिति नारदवचनस्योपपत्तेः। न च 'पत्नी दुहितर' इति गामि तदभावे मातगामि' एतस्मिन्नेव क्रमे । मनु:वाधनार्थ 'संसृष्टिनस्तु संसृष्टी'ति प्राप्तम् । पल्ल्याद्यभावे 'पिता हरेदपुत्रस्य ऋक्थं भ्रातर एव वा।' मात्रभावे सत्युपपत्तौ बाधसमाश्रयणानुपपत्तेः । न च स्वल्पबलत्वे भ्रातर इति । पित्रभावे मातुः पूर्वपठितबृहद्विष्णुक्रमात् । 'पत्नी दुहितर' इति, बहुधनत्वे 'भ्रातृणामप्रज' इति | तथा च बृहस्पतिः- भार्यासुताविहीनस्य तनयस्य मृतस्य वचनमिति श्रीकरमतमुचितम् ।न, परस्वल्पत्वभूयस्त्वादि- च । माता ऋक्थहरी ज्ञेया भ्राता वा तदनुज्ञया । इति विशेषाश्रवणात् । उभयस्मिन्नपि धने उक्तविशेषवच- क्रमः । 'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । नयोर्विरोधात् । पतिदाये च न स्त्रीणां विक्रयादि, 'स्त्रीणां मातर्यपि निवृत्तायां पितुर्माता हरेद्धनम् ॥' मातुरभावे स्वपतिदायस्तु उपभोगफलः स्मृतः। नापहारं स्त्रियः कुर्युः भ्रातृतत्पुत्राभावे वचनमिदम् । यद्यपि याज्ञवल्क्ये पतिवित्तात्कथंचन ॥' इति भारतवाक्यात् । पल्यभावे तु 'पितरौं' इति द्वन्द्व निर्देशस्तथापि द्वयोरधिकारे वचनादुहिता 'भर्तुवित्तहरी पत्नी तां विना दुहिता स्मृता। न्तराक्रमावगतिः । मातुरभावे भ्रातुः 'पितरौ भ्रातरः', 'अङ्गादङ्गात्संभवति पुत्रवदुहिता नृणाम् । तस्याः पितृ- इति वचनात् । तथा च मनुः (विष्णुः)-'अपुत्रस्य धनं धनं त्वन्यः कथं गृहीत मानवः । यथैवात्मा तथा पुत्रः पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, पुत्रेण दुहिता समा। तस्यामात्मनि तिष्ठन्त्यां कथमन्यो तदभावे तत्पुत्रगामि' इदमस्मभ्यं न रोचते । एवं हि धनं हरेत् ॥' नारदः-'पुत्राभावे तु दुहिता तुल्यसंतान- कात्यायन-'विभक्त संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । दर्शनात् । पुत्रश्च दुहिता चोभौ पितुः संतानकारकौ ॥ भ्राता वा जननी वापि माता वा तत्पितुः क्रमात् ॥'

Loading...

Page Navigation
1 ... 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084