Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1030
________________ १५३८ म्यवहारकाण्डम् स्त्रीणामाजीवितक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरि-। भावे, निर्बीजेषु संतानरहितेषु संसृष्टिषु तेषां भाग इतरान् तरासु तत् ॥' स्त्रीशब्दोऽत्रासवर्णभार्यापरः । तथा-'या संसृष्टिन इयात् । शंखः-- 'भ्रातृणामप्रजः प्रेयात्कतस्य दुहिता तस्याः पित्रंशो भरणे मतः । आसंस्कारा- श्चिच्चेत् प्रव्रजेत वा। विभजेरन् धनं तस्य शेषास्तु द्धरेद्भागं परतो बिभृयात् पतिः॥' अयमप्यसवर्णा- स्त्रीधनं विना || भरणं चास्य कुर्वीत स्त्रीणामाजीवितदुहितृपरः । याज्ञवल्क्यः -'संसृष्टिनस्तु संसृष्टी सोद- क्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तत् ॥' रस्य तु सोदरः । दद्याच्चापहरेच्चांशं जातस्य च मृतस्य स्त्रीशब्दोऽत्रासवर्णभार्यापरः।] 'या तस्य दुहिता तस्याः च ॥' या तस्येति विद्यमानस्येत्यर्थः । पूर्वोक्तमेव वि- पित्रशो भरणे मतः । आसंस्काराद्धरेद्भागं परतो बिभृस्फोरयति । 'अन्योदर्यस्तु संस टी नान्योदर्यधनं हरेत् । यात् पतिः ॥' इतरासु शय्यामरक्षन्तीषु, आसंस्काराद्वि.. असंसृष्टयपि चादद्यात् संसृष्टश्चान्यमातृजः ॥' संसृष्टो वाहमभिव्याप्य तावन्तं भागं हरेद् यावद् विवाहस्यापि गर्भसंसष्टः सोदर इति यावत् । कात्यायनः 'संसृष्टानां तु निष्पत्तिरित्यर्थः। याज्ञवल्क्यः - 'संसृष्टिनस्तु संसृष्टी संसृष्टः पृथक्स्थानां पृथस्थिताः। अभावेऽर्थहरा ज्ञेया सोदरस्य तु सोदरः। दद्यादपहरेच्चांशं जातस्य च मृतस्य निर्बीजान्योन्यभागिनः ॥' बृहस्पतिः-'विभक्तो यः पुनः च ॥' अत्रानन्तरं याज्ञवल्क्यः-'अन्योदर्यस्तु संसष्टी पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स नान्योदर्यधनं हरेत् । असंसृष्टयपि चादद्यात् संसृष्टो तत्संसृष्ट उच्यते ॥' स्मृसा.१४४.५ । नान्यमातृजः ॥' संसृष्टोऽत्र एकोदरस्य संबन्धः । कात्या.. . कल्पतरौ संसृष्टिविभाग:- मनु:-'विभक्ताः यन:--'संसृष्टिनां तु संसृष्टाः पृथस्थानां पृथस्थिताः। सह जीवन्तो विभजेरन् पुनर्यदि। समस्तत्र विभागः अभावेऽर्थहरा ज्ञेया निर्बीजान्योन्यमातजाः॥ अभावे स्याज्ज्यैष्ठयं तत्र न विद्यते ॥ येषां ज्येष्ठः कनिष्ठो स्त्रीपुत्रादीनामर्थहराणामभावे। बृहस्पतिः- 'विभक्तो वा हीयेतांशप्रदानतः । नियेतान्यतरो वापि तस्य यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः । पितृव्येणाथवा भागो न लुप्यते । सोदर्या विभजेरंस्तं समेत्य सहिताः प्रीत्या स तत्संसृष्ट उच्यते ॥' स्मृसा.१४५-७ समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः॥ श्रीकरनिबन्ध-पिता हरेदपुत्रस्य ऋक्थं भ्रातर एव : [अयमर्थः । ज्येष्ठानां पुनर्भागकरणे ज्येष्ठत्व निबन्धनोद्धा. वा । त्रयाणामुदकं कार्य त्रिषु पिण्डः प्रवर्तते ॥ चतुर्थः रादिकल्पनं त्यक्त्वा समांशकल्पनया विभागः कार्यः। संप्रदातैषां पञ्चमो नोपपद्यते। अनन्तरः सपिण्डाद्यस्तस्य यदि तेषामेव मध्ये कश्चित्प्रव्रज्यादिना अनंशो भवति तस्य धनं भवेत् । अत ऊर्ध्व सकुल्यः स्यादाचार्यः शिष्य नियेत वा तदा तद्भागो असंसृष्टिनापि सोदरेण सापत्न्ये- एव वा ॥ इदं वचनमनियमप्राप्तौ नियमं विदधाति नापि संसृष्टिनापि सोदराभिर्भगिनी भिर्विभज्य ग्राह्यः। तत्रायं नियमः। त्रयाणां पिण्डोदकदानप्रतियोगित्वेन बृहस्पतिः-'संसृष्टौ यो पुनः प्रीत्या तौ परस्परभागिनौ । तव॑ त्रयाणां लेपभागित्वेन पिण्डदातृत्वेन पिण्डदस्येति। तथा- 'विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः। सप्तमानां सपिण्डत्वेनासपिण्डव्यावृत्तत्वेनोपस्थितौ नियमे पुनर्विभागकरणे ज्यैष्ठ्यं तत्र न विद्यते ॥ यदि कश्चित् सत्यपि तद्रूपापन्नानां अतद्रूपापन्नानामपि एतत्त्वात्कस्येप्रमीयेत प्रव्रजेद्वा कथंचन । न लुप्यते तस्य भागः त्यनियमप्रसक्तौ तत्राप्यानन्तर्येण नियमं विदधाति। तत्रा. सोदरस्य विधीयते ॥ या तस्य भगिनी सा तु ततोऽशं यमानन्तर्यक्रमः । मृतसंतानाभावे तत्पितृसंततेस्तद्धनं, लब्धुमर्हति । अनपत्यस्य धर्मोऽयमभार्या पितृकस्य च ॥ तदभावे च तत्पितामहसंततेः, तदभावे तत्पि (तत्प्रपि). संसृष्टिनां तु यः कश्चिद्विद्याशौर्यादिनाधिकम् । प्राप्नोति तामहसंततेः, इति 'त्रयाणामुदकं कार्यमित्यादिना दर्शितस्य दातव्यो द्वयंशः शेषाः समांशिकाः॥ नारदः-संस- तम् । एतदूर्ध्वं त्रयाणामपि जन्यजनकक्रमेणैव पूर्ववत्संष्टिनां तु यो भागस्तेषामेव स इष्यते। अतोऽन्यथानंश- निधानादर्थग्राहितेति सपिण्डाभावे सकुल्यानां धनभा. भाजो निर्बीजेष्वितरानियात् ॥' अतोऽन्यथा संसृष्टिनाम- गितेति । 'अनन्तरः सपिण्डाद्यः तस्य तस्य धनं भवेदि. - [ ] एतच्चिह्नमध्यस्थो भागः अस्मद्व्यवहारकल्पतरौ नास्ति ।

Loading...

Page Navigation
1 ... 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084