Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः-संसृष्टिविमागः, मृतापुत्रसंसृष्टिधनाधिकारश्च १५४९ बृहस्पतिः–'विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र | प्रतिवक्तृभ्यो वचनतोऽत्यन्ताप्रतीतस्यैव स्वप्रज्ञावलाद्वचसंस्थितः । पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते॥ नार्थत्वाङ्गीकरणात् । तस्मादत्र मनुयाज्ञवल्क्यवचनअनेन त्रिविधाः संसृष्टिनो भवन्तीत्यनूद्यते। तेषां मध्या- | योर्यथाप्रतीयमानार्थयोर्विषयव्यवस्थयैवाविरोधो वाच्यः। दपुत्रस्य संसष्टिनोंऽशः सोदरेण संसृष्टिना ग्राह्य इति । न पुनरर्थै क्याभिधानवशादिति । +स्मच.३०५ यदुच्यते तत्किं मृतस्य पल्यादिसद्भावे तद्विपर्यये चेति (६) यस्तु कल्पतरौ 'नान्योदयधनं हरेदिति [पाठो जिज्ञासायामाह-'यदा कश्चित्प्रमीयेत प्रव्रजेद्वा कथं दृश्यते स मूलभूतयाज्ञवल्क्यमिताक्षरापारिजातप्रकाशचन । न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ या | हलायुधेषु 'नान्योदयों धनं हरेत्' इति पाठदर्शनात्तदनुतस्य भगिनी सा तु ततोऽशं लब्धुमईति । अनपत्यस्य सारिव्याख्यादर्शनाच्च लिपिप्रमाद एवेति ।]. धर्मोऽयममार्यापितृकस्य च ॥ इति । अतश्च संसृष्टिनो
विर.६०४-५ ऽपि यदि पत्न्यादयः सन्ति तदा पत्नी दुहितर इत्ययमेव (७) मिताटीका- विभागकालेऽविज्ञातगर्भायाक्रमः । यत्र भ्रातृणां रिक्थग्राहित्वे प्राप्ते संसष्टिसोदरत्व- | मिति । इदमत्राकूतम् । यदा त्रिचतुरो भ्रात्रादयः संभवे तद्विशिष्टस्यैव भ्रातुर्धनभाक्त्वं नियम्यते । भगिन्याः संसृष्टिनस्तदा तेष्वेकस्मिन् भ्रातरि स्वभार्यायां गर्भमासोदरभ्रात्रभावेऽधिकारिता मन्तव्या । अन्यथा 'तस्मा. धाय दिवं गते संसृष्टिनां जीवतामनेकत्वादैक्याभावात् निरिन्द्रियाः स्त्रियोऽदायादाः' इति श्रतिविरोधः स्यादि- च विभागः प्राप्तः । एकत्वे ऐक्ये च विभागाभावात् । ति । उक्तमेतत्संसृष्टिनो मतकस्यांशं सोदर्यः संसृष्टी हरे- तस्मिन् विभागकालेऽस्पष्टगर्भत्वेन' यदि गर्भो न विज्ञातो दिति । एतदेव व्यतिरेकतः स्पष्टयितुमाह-'अन्योदर्यस्तु विभागश्च निष्पन्नः कालान्तरे पुत्र उत्पन्नः तदा तस्मै संसृष्टी नान्योदर्याद्ध(र्यध)नं हरेत् । निगदव्याख्यात- तत्पित्रंशो दातव्यः । तदभावे संसष्टिव्यक्तिपर्यालोचनमेतत् । यदा पुनरन्योदयः संसृष्टी न सोदरश्चेत्तदा | यांऽशकल्पनया संसष्टिनो गृह्णीयुरिति । कोंऽशहर इत्यपेक्षायामाह- 'असंसृष्टयपि चाऽऽदद्या- संसृष्ट एकोदरसंसृष्ट इति । एकस्मिन् मातुरुदरे त्सोदर्यो नान्यमातृजः(कः)'। सोदों यद्यप्यसंसृष्टी मिलित इत्यर्थः । एतत्पितुरप्युपलक्षणपरम् । 'पतिर्जायां तथाऽपि स एवाऽऽददीत न पुनरन्योदर्यः संसृष्टयपि। प्रविशति गर्भो भूत्वा स मातरमिति जायाया अपि अन्योदर्यस्य संसृष्टित्वं विशेषणमसंसृष्टयपीत्यपिशब्दा- मातत्वश्रवणस्य श्रौतत्वात्पिताऽसंसृष्टयपि पुत्रस्य । एवं द्गम्यते, तेनायमर्थः सिद्धः-यदि सोदरत्वं संसर्गित्वं पुत्रोऽप्यसंसृष्टी पितुः भ्रातुः परेतस्यान्यस्मात् संसृष्टिनो च विद्यते तदा स एव तादृशस्यांशं हरति । यदा | भागं हरेदिति तात्पर्यार्थः।
सुबो. पुनः संसृष्टित्वं अन्योदर्यस्य तदा सोदरत्वमेवांशहरत्वे .
तन्न । अनिष्टापत्तः। तदेतत् ध्वनयन्नेवाह-सोदर इति। निमित्तं नेतरदिति।
यावदिति । इति बालम्भट्टी (पृ.२४७ पंक्तिः २०)।] (५) यत्र त्वसंसृष्टाः सर्वे सोदरा भिन्नोदरास्तु संसृष्टा- (८) विभज्य मिश्रीकृतं संसृष्टं तदस्यास्त्यसौ संसृष्टी। स्तत्र सोदरा एवासंसृष्टा अपि तस्य धनं विभजेरन् न तस्य मृतस्य भागं संसृष्टी गृह्णीयात् , नासंसृष्टी विभक्तः तु भिन्नोदराः संसृष्टाः । 'असंसृष्टयपि चादद्यात्सोदो पुत्रः सहोदरो वा । यदा तु पितैव केनचित्पुत्रेण संसृष्टी नान्यमातृजः' इति याज्ञवल्क्यस्मरणात् । असंसृष्टयपी- तदा तद्धनं संसृष्टी पुत्रो गृह्णीयान्नासंसृष्टी । संसृष्टित्यपिशब्दात् अन्यमातृजस्य संसृष्टित्वविशिष्टस्याऽऽ.
___ + संसृष्टिनस्तु संसृष्टी' इत्यस्य व्याख्यानं मितागतम् । दानप्रतिषेधो गम्यते।
स्मृच.३०३-४
विशेषश्च 'सोदर्या विभजेरंस्तं' इति मनुवचने (पृ.१५४४) ... यत्तु याज्ञवल्क्येनोक्तम्- 'अन्योदर्यस्तु संसृष्टी द्रष्टव्यः । ..... . . . .. नान्योदयों धनं हरेत्' इति तत्सोदरासद्भावविषयमित्य- * स्वमतं मितागतम् । अन्यपक्षः 'अन्योदर्यस्तु' इति विरुद्धम् ।
- स्मृच.३०४ | श्लोकस्य विश्वरूपव्याख्याने गतः । अत्रोद्धृतः [...] एततदेतदेव व्याख्यातुभ्यस्तेभ्य एव रोचते। न पुनः चिहाङ्कितो ग्रन्थः मुलग्रन्थे पादटिप्पण्या द्रष्टव्यः ।।

Page Navigation
1 ... 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084