Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1070
________________ १९७८ व्यवहारकाण्डम् -तत्र केचिदाहुः - दशवर्षपर्यन्तं पृथक्रियाकरणं । विभागकारकत्वे सिद्धे स्वत्वस्याऽपि विभागः सिद्धः संस्फु. पृथग्धर्मानुष्ठानं च रिक्थक्रयसंविभागपरिग्रहाद्यन्य- रतीति चन्द्रिकाकारस्य अभिमतियोग्यं मतमनूदितम् । . तमत्वाभावात् स्वत्वहेतुत्वाभावात् पृथक्रियस्य अतश्च तेषां लिङ्गानां सद्भावे संविभागोऽवश्यमस्तीत्यपृथग्धर्मकस्य पुरुषस्य कथं स्वत्वापादकमिति चेत्, | पिशब्दं प्रयुञ्जानस्य भाव इति । उच्यते-विभक्ताः पैतृकाद्धनादिति वचनादव- | .. यत्तु चन्द्रिकाकारेणोक्तं-दशवर्षादागित्यादिना गम्यते स्वत्वम् । तथा हि विभागो नाम समुदाय- ग्रन्थकलापेन-विभागसंदेहे दिव्यानवतारात् पुनर्विद्व्यविषयाणामनेकस्वाम्यानामेकैकत्रावस्थापनं इत्युक्तं भागः कर्तव्य इति लिङ्गानां सामर्थ्यमसामर्थ्य चोक्तं, प्राक् । तच्च वचनादवगम्यते । यथा-'आधिः प्रणश्ये- तत्तु दशवर्षादर्वागपि लिङ्गानां साक्षिलिखितप्रमाणाभ्यां द्विगुणे धने यदि न मोक्ष्यते।' इत्यत्र वाचनिकी स्वत्व- | सामर्थ्य तुल्यमेव, किं तु दशवर्षस्योपरि लिङ्गानां . निवृत्तिः परस्वत्वापत्तिश्चेत्युक्तं विज्ञानयोगिना। चन्द्रिका. | प्राबल्यात् लिखितसाक्षिसद्भावेऽपि तदपेक्षा नास्तीत्येकारेणापि छलानुसारेण विभागो नास्तीति वदता वाच- परम् । दिव्यानवतारस्तु वाचनिकः। 'सर्वाभावेऽपि पुननिकस्वत्वापत्तिरित्युक्तम् । न चैवं चन्द्रिकाकारेण आधिः विभागः कर्तव्य' इति विष्णुस्मरणात् । सर्वेषां लिखि. प्रणश्येद्विगुण इत्यत्र तिलविनिमयादिदृष्टान्तेन आधे- तादिज्ञापकहेतूनां कारकहेतूनां चाभावे । विभागशब्दः विनिमयान्तमङ्गीकृत्य तस्य विनिमयस्य स्वत्वहेतुता पत्नीविभागवदसमर्थेषु भ्रातृषु दरिद्रेषु स्वरुच्या यत्कि... लोकसिद्धेत्युक्तमिति, एवमत्रापि लोकसिद्धयाश्रयेण प्रका- ञ्चिद्दातव्यमित्येवंपरः इति सोमेश्वरादय आहुः । तन्न । रान्तरेणौदासीन्यस्वोपेक्षानिबन्धनस्वीकारोऽपि स्वत्वहेतु- सर्वाभावे दिव्यानवतारात् स्वरुचिपक्षस्यानवतारात् र्भवत्विति वाच्यम् । पश्यतोऽब्रुवतो भूमेरित्यनेनैव दत्तो- शुद्ध एव विभागः कर्तव्य इत्याह भारुचिः। अयमेव त्तरत्वात् । किं च तत्रापि चन्द्रिकाकारस्य वाचनिकदा- पक्षः सम्यक् । केचित्तु सोमेश्वरादीनामभिसंधिमेवमाहुः । नान्तत्वं वा विनिमयद्रव्यस्य क्रयमूल्यतया क्रयान्तत्वं वा | व्यपगते विभागसंदेहे विभागस्य सिद्धत्वे भ्रातरः पोष्या स्वीकर्तव्यमित्युक्तं प्राक् । स्वत्वस्य वाचनिकत्वं नाम इति यत्किञ्चिद्देयमित्याहुरिति सर्वमनवद्यम् । एत. पारिभाषिकत्वमित्युक्तं 'आधिः प्रणश्यदि'त्यादिवचनव्या- च्चन्द्रिकाकाराभिमतियोग्यं मतद्वयमनूदितम् । ख्यानावसरे। तच्च पारिभाषिकत्वमत्र न वक्तुं शक्यते। 'वसेयुर्दश वर्षाणि पृथग्धाः पृथक्रियाः । दशवर्षपर्यन्तं तूष्णीमेवावस्थितत्वात् । परमार्थतोऽपि विभक्ता भ्रातरस्तेऽपि विशेयाः पैतृकाद्धनात् ॥'. दायग्रहणाभाव इति चन्द्रिकाकारग्रन्थस्यायमर्थः- इत्यनेन द्रव्याभावेऽत्यन्तनिस्स्वानां धर्मविभागः परमार्थतो वस्तुवृत्त्या । दायग्रहणं विभागः। तस्याभावेऽ- कर्तव्यः । 'विभागे धर्मवृद्धिः स्यात्' इत्यादिस्मृतिभ्यः। पि पैतृकाद्धनाद्भातरो विभक्ता एवेति । अयमाशयः- अतश्च पितृद्रव्याविरोधेन दशवर्षपर्यन्तं ये पृथग्धर्माः यथेष्टविनियोगार्हत्वमेव स्वत्वम् । तच्च जन्मनैव सिद्धम् ।। पृथक्रियाः ते विभक्ता एव । धर्मविभागस्य कारकहेतूनां . परस्परकर्तृकसाक्षित्वप्रातिभाव्यदानग्रहण- | इतराभ्यनुज्ञामन्तरेणाप्येकेनैव स्वीकर्तुं शक्यत्वादित्युक्तं ऋयविक्रयसंभयकारित्वनिध्यादीनां सद्भावे सत्येव विभा- भारुचिना । एतादृशस्य विभागशब्दवाच्यत्वमप्यगोत्पत्तिः । तेषां कारकत्वेनैव ज्ञापकत्वाभ्युपगमात् । । स्तीत्युक्तं प्रकरणादावेव । पितद्रव्याविरोधेनार्जिते द्रव्ये - 'विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम्' इति | दायादानामनधिकार इत्युक्तम् । अतश्च पितद्रव्याविरोअविभक्तानां निषिद्धाः सन्तो विभागं निष्पाद्य ज्ञापयन्ति ।। धेनार्जितस्य सद्भावेऽपि तस्याविभाज्यत्वात् धर्मविभागायथा द्वैतीयिकसाध्यानुबन्धाः शास्त्रभेदमुत्पाद्य भेदज्ञापका त्मक एवात्र विभागोऽवतिष्ठत इत्यवगन्तव्यम् । पैतकाद्धइति कारकहेतुत्वेनामिमता मीमांसकैः तद्वदत्रापीति नादिति ल्यब्लोपे पञ्चमी । अत्रेदं भारुचेर्मततत्त्वंमन्तव्यम् । अत्र जन्मनैव स्वत्वं उत्पन्नं भ्रातॄणां तथाऽ- 'वसेयुर्दश वर्षाणि' इत्यत्र ल्यब्लोपे पञ्चम्याश्रयणात् पि विभागकारकहेत्वभावाद्दशवर्षपर्यन्तमवष्टम्भहेतूनां पितधनं विहाय ये दशवर्षपर्यन्तं धर्मविभागवन्तः तेषां.

Loading...

Page Navigation
1 ... 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084