Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः-विभक्ताविभक्तकृत्यम् स राज्ञांशे खके स्थाप्यः शासनीयोऽनुबन्ध- (१) तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानी
कृत् ॥
श्वरत्वात् सर्वाभ्यनुज्ञाऽवश्यं कार्या। विभक्तेषु तत्तरकालं . (१) अनुबन्धः आग्रहः। अप.२११४९ विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्याय सर्वा
(२) स्वेच्छाकृतविभागेन येनांशो यादृशो भुक्तस्त- भ्यनुज्ञा न पुनरेकस्यानीश्वरत्वेन । अतो विभक्तानुमतिस्य स एव भागः, न तु विचालयेदिति स्थैर्यार्थमुक्तं व्यतिरेकेणापि व्यवहारः सिध्यत्येवेति व्याख्येयम् । स्वेच्छाकृतविभाग इत्यादिनाऽनुबन्धक्कृदित्यन्तेन ।
मिता.२।११४ . .
विर.६०९
विर.६०९ (२) क्रमायाताविभक्तस्थावरविषयमेतत् । विभक्ता (३) विभक्तानां मध्ये योऽशातिक्रमं करोति स राज्ञा | अपि समाः किं पुनरविभक्ता इति व्याख्येयम् । अन्यथा स्वीयेऽशे स्थापनीयः । औद्धत्त्ये दण्डनीयश्च । विभागोऽनर्थकः स्यात् । एवं च सति विभक्तानां सा....
रत्न.१५० म्याभिधानेनैतद्गमयति- दानादियोग्येषु विभक्तेषु दायाविभागे वृत्तेऽपि स्थावरमविभाज्य, तत्र नैकः कश्चित् ... देषु सत्सु तेभ्य एव स्थावरमर्पणीयमयोग्येषु निरपेक्षेषु स्वतन्त्रो विभक्तोऽपि
वाऽन्येभ्य इति। आपदादौ तु स्थावरविषयं दानादिक'विभक्ता अविभक्ता वा दायादाः स्थावरे समाः। मविभक्तधनैर्दायादैरनुज्ञात एकोऽपि कुर्यात्। तथा च एकोहनीशः सर्वत्र दानाधमनविक्रये ॥ स्मृत्यन्तरे-‘एकोऽपि स्थावरे कुर्यादानाधमनविक्रय
| म् । आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः॥ स्वके (च राज्ञांऽशके); विर.६०९; स्मृसा.७९ भु (भ)
अप.२।१७५ नुबन्ध (र्थबन्धु); पमा.५७२ राशांशे स्वके (राज्ञां शक्यते)
(३) आधमनमाधीकरणम् । तदेतद्यत्र समतया बन्धकृत् (बन्धतः) अन्त्यार्धद्वयम्; रत्न.१५०, स्मृचि.३५
स्थावरविभागमतिदुष्करं मत्वा तत्फलमेव फलकाले ग्रहीभु (भ); दात.१८२; चन्द्र.१०० प्रथमार्थः, दानि.६
ष्यामो विभज्येत्यभिसंधिना तदितरधनविभागतो दायादा स्वेच्छा (स्वेच्छया) बन्धकृत (बन्धतः) शेष स्मृचवत् , अन्त्यार्धद्वयम् । व्यप्र.५६२ भुक्तस्तस्य (लब्धः प्राप्य) स्वेच्छाकृत
विभक्ता भवन्ति तद्विषयम् । तत्र स्थावरे त्वेकैकस्य (स्वेच्छागत); व्यम.६० अन्त्यार्धदयम् ; विता.४७५ बन्ध
स्वतन्त्रस्वामित्वाभावात् । 'xस्मृच.३०९ कृत् (बन्धतः); बाल.२०१४९ अन्त्यार्धद्वयम् ; समु.१४५;
(४) इत्यप्यविभक्तस्थावरविषयम् । तथा च विभक्ताविच.९५ अन्त्याद्वयम् .
विभक्तसंदेहवारणार्थमनुमत्यपेक्षा । +स्मृसा.७६ (१) मिता.२१११४ विभक्ता अविभक्ता (अविभक्ता
(५) यत्त 'विभक्ता' इत्यादिबृहस्पतिवचनं, तंत्र विभक्तां) दायादाः (सपिण्डाः); अप.२।१४९ अवि (वाऽवि) स्थावरेतरधनं विभज्य गृहीत्वा · स्थावरविभागस्य धम (दाप) कात्यायनः : २।१७५ (=) अवि (वाऽवि) धम दुष्करतां मन्वानाः तत्फलमेव फलकाले ये विभज्य (दाप); व्यक.१४५ (Wai) अवि (वाऽवि): १६२ गह्णन्ति तेषां विभक्तत्वे सत्यपि स्थावरे स्वातन्त्र्या(Bikaner) अवि (रवि); स्मृच.१९२ अवि (वाऽवि): | भावात् परस्परानुमतिमन्तरेण तद्दानादिकं न कर्तव्य३०९, विभक्ता अविभक्ता (अविभक्ता विभक्ता) ह्य मित्येवम्परम् ।। ..
. रत्न.१५० (ऽप्य); विर.१३० विभक्ता अविभक्ता (अविभक्ता विभक्ता); स्मृसा.७९, १४९, पमा.३१६ अवि | * पमा. (पृ.५६८), मपा. मितावत् । .. ... (वाऽवि) ह्य (ऽप्य): ५६८ अवि (वाऽवि); मपा.६९०; | - स्मृच. (पृ.१९२) अपवत् । सुबो.२।११४ अवि (वाऽवि) प्रामपादः; रत्न.१५०; विचि. + मितावद्भावः । (पृ.१४९) प्रकाशमतं मितावत् । ५९ : २५१ अवि (ह्यवि) मनुः; स्मृचि.१९ सुबोवत् ; नारदः : ३२३ सुबोवत् , पू., स्मृतिः : ३८९ सुबोवत् चन्द्र.४२, १७३; व्यप्र.३०८ (प्य): ४५८ दायादाः पू., नारदः, राको.४४४ त्र (स्य) शेष · व्यप्र(५६-२)वत् , (सपिण्डाः) स्मरणम् । ५६२ अवि (वाऽवि) दायादाः (सपि- | मनुः; बाल.२०१४९ अवि (खवि) प्रथमपाद: सेतु.१५ पड़ाः) व्यम.६०. सुबोवत् ; विता.२८९ व्यप्र(५६२)वत्, | समु.९४ सुबोवत् ; विच.१९....
...

Page Navigation
1 ... 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084