Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभाग:-विमकाविभक्तकृत्यम् विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः।। असंभूय सुतान् सर्वान् न दानं न च विक्रयः | एको शनीशः सर्वत्र दानाधमनविक्रये ॥ । 'ये जाता येऽप्यजाताश्च ये च गर्ने व्यवस्थिताः।
(१) न च एतद्यासवचनद्वयेन एकस्य विक्रयाद्यन- वृत्तिं च तेऽमिकाङ्क्षन्ति न दामनच विक्रयः।। धिकार इति वाच्यं, यथेष्टविनियोगार्हत्वलक्षणस्य स्वत्वस्य:: (१) स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च पुत्रादिद्रव्यान्तर इवात्राप्यविशेषात् । व्यासवचनं तु स्वामि- पारतन्त्र्यमेव । . xमिता.२।११४ त्वेन दुर्वृत्तपुरुषगोचरविक्रयदानादिना कुटुम्बविरोधात् (२) इत्यप्यविभक्तविषयं परस्परनिरपेक्षव्यवहाराअधर्मभागिताज्ञापनार्थ निषेधरूपं न तु विक्रयाद्यनिष्प- र्थमेव विभागात् । अत एव पैतामहेऽपि विभक्तानां त्यर्थम् । एवं च 'स्थावरं द्विपदं चैव यद्यपि स्वयमर्जि- स्वातन्त्र्यम् ।
*स्मृसा.७९ तम् । असंभूय सुतान् सर्वान् न दानं न च विक्रयः ॥ (३) पूर्वपुरुषार्जितनष्टोद्धारे विशेषयति । इत्येवमादिकं तदप्येवमेव वर्णनीयम् । तथाहि कर्तव्य
- दात.१७७ पदमवश्यमत्राध्याहार्यम् । तेन दानविक्रयकर्तव्यता
- मरीचिः
मा निषेधात् तत्करणात विध्यतिक्रमो भवति न तु दानाद्यनि- विभक्तैः श्राद्धादि पृथक् कार्यम्, विभक्तानां त्वेकेन ज्येष्ठेन पत्तिः वचनशतेनापि, वस्तुनोऽन्यथाकरणाशक्तेः। 'विभक्तैस्तु पृथक्कार्य प्रतिसंवत्सरादिकम् ।
. दा.३४.५ एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम् ॥ ... (२) [जीमूतवाहनं परामृशति] तत्सम्यगेव । परं + दा.व्याख्यानं 'स्थावरस्य समस्तस्य' इति व्यासवचने त्वधर्मभागिताशापनार्थमित्ययुक्तम् । वृथास्थावरविक्र- द्रष्टव्यम् । यस्य. बहून् प्रत्यपि निषेधादेकग्रहणापार्थक्यापत्तेः । xपमा,, चन्द्र., व्यप्र., व्यम., विता. मितावत् । विचि. व्यवहारशास्त्रस्य व्यवहारसौकर्यादिदृष्टप्रयोजनसंभवेs- मितावद्भावः । दृष्टकल्पनानुपपत्तेः अन्यथाऽनुमतावपि तदापत्तेः। कुटु
* प्रकाशमतं (पृ.१४९) मितावत् । .....: म्बविरोधजन्यवचनान्तरप्रतिपादिताधर्मप्रयोजकतापरम
(=); विचि.२५१ प्रकाशे इति; व्यनि. पदं (वि) मर्जि व्यप्र.४६०
(मार्जि) सुतान् सर्वान् (सुताः सर्वे) विक्र (विक्रि) बहस्पतिः
स्मृचि.५९ कात्यायनः; दात.१६७, १७७ (-); सवि. ____ मध्यगधनात् असंस्कृतसंस्कारः कर्तव्यः
३७४ उत्त., स्मरणम् । चन्द्र.१७२ भूय (बोध्य); ब्यप्र. • असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात्।।
३०९: ४१९ (-); व्यउ.८५, ग्यम.४० (-); विता. संस्कार्या भ्रातृभिर्येष्ठैः कन्यकाश्च यथाविधि ||
२८९ नारदः : ६०४, राकौ.४४५ स्मरणम् ; सेतु.७४ सुतानुमति विना स्थावरदासविक्रयदानादौ न स्वातन्त्र्यम् (-); विभ.४५,४६ (-) मर्जि (मार्जि); समु.९४, स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । | विच.५४ (-)..
(१) मिता.२।११४ स्मरणम् ; दा.२४ श्च (वा) उत्तx व्याख्यानान्तराणि 'विभक्ता अविभक्ता वा' इति बृह- |
राधे (वृत्तिं तेऽपि हि काङ्क्षन्ति वृत्तिलोपो विगर्हितः) मनुः स्पतिवचने द्रष्टव्यानि ।
स्मृसा.८०, १४९ (-); पमा,४८५ (-); विचि.२५१ * व्याख्यानं स्थलादिनिर्देशश्च पैतृकदव्ये भागनीनां । प्रकाशे इति; स्मृचि.५९ कात्यायनः; दात.१७७ (=) भागप्रकरणे (पृ.१४२२) द्रष्टव्यः । ..
दावत् ; चन्द्र.१७२ श्च (वा) च तेऽ (तेऽप्य); व्यप्र.३०९: (१)दा.३४; दात.१७६ म्यप्र.४५९ प्रथमपादःविता. - ४१९ (-): ४३४ (-) न दानं... यः (वृत्तिलेपो न ६०४ अविभ (वाविभ) सपिण्डाः (दायादाः) पू., सेतु.८३ | विद्यते); न्यउ.८५, ब्यम.८९ व्यव (यव) क्रयः (क्रयम् ); विभक्ता अविभक्ता (अविभक्ता विभक्ता); विभ.६१% विता.२८९ नारदः: ६०४; राकौ.४४५, विभ.६६ न विच.५०.
दानं....यः (वृत्तिलोपो विहितः) मनु, समु.९४ऽमि (हि) .. (२) मिता.२११४ स्मरणम् ; दा.३५ (-); स्मृसा. | क्रयः (कयस्); विच.३४(-)विभवत् : ९१ उत्तरार्ध दावत, ७९ क्रमेण बृहस्पतिः:१४९) द्विपदं (जङ्गम); पमा.४८५ (२) विता.४५७.

Page Navigation
1 ... 1077 1078 1079 1080 1081 1082 1083 1084