Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभाग:
यत्र संबन्धात् । यदा प्ररेण संबन्धस्वदाऽयमर्थः, स्थावरेऽपि स्थावरबहुत्वाभावेऽपि एको दानादिकं कुर्यात् इति । आधिरपि दानं तेन रूपेण स्वत्वावगतेः 'बन्धाचारेण बन्धकमिति स्मरणाच्च देयमित्यनुषज्यते । एवं चाधेरदेयत्वं पूर्वस्मिन् प्रकरणेऽभिहितं आधिरूपाद्रूपान्तरेति मन्तव्यम् । स्मृत. १९२ (३) विभक्तस्यापि स्थावरमपि साधारण्यामापदि तत्कन्यादानाद्यर्थे वा देयं विक्रेयं वेत्यर्थः । *विचि. २५१
अविभक्तैः परस्परानुमत्या क्षेत्रादिर्देयम् ईवरेणानुजानानः प्रातिभाव्यं हरेत्परः ॥ अविभक्तैश्च कर्तव्या वैश्वदेवादिकाः क्रियाः ॥ क्रमागतं गृहक्षेत्रं पित्र्यं पैतामहं तथा । पुत्रपौत्रसमृद्धस्य न देयमननुज्ञया ॥
भूमिविक्रये ग्रामज्ञातिसामन्तदायादानामनुमतिर्ब्राह्या
स्वग्रामज्ञातिसामन्तदायादानुमतेन च । हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी X||
* चन्द्र. विचिवद्भावः ।
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च (पृ.९०१) क्रयविक्रयानुशये द्रष्टव्यः ।
(२) सवि.४४२.
(१) सवि.४४०. (३) समु. ९४.
जाविभककृत्यम्
८९
निर्दिष्टककवचनानि
।
स्थावरमविकेयम् । अविभक्तानां पृथग्यानदेशानां देवपित्र्यकर्मपृथक्त्वम् ।
'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुज्ञया ॥ अविभक्ताः सुताः पित्रोरेकं कुर्युर्मृताहिकम् । देशान्तरे पृथक्कुर्युर्दर्शश्राद्धानुमासिकम् ॥ ग्रामान्तरं व्रजेयुश्चेदविभक्ताः सदैव हि । दर्श च मासिकं श्राद्धं कुर्युः पित्रोः पृथक् पृथक् ॥ अविभक्ताः पृथग्ग्रामाः स्वस्वार्जितधनाशिनः । कुर्युस्ते भ्रातरः श्राद्धं पार्वणं च पृथक् पृथक् ॥ वैश्वदेवः क्षयाहश्च महालयविधिस्तथा । देशान्तरे पृथक्कार्यो दर्शश्राद्धं तथैव च ॥
तान्यपि देशान्तरस्थसंसृष्टिविषयाणीति केचित् । वस्तुतस्त्वेतानि निर्मूलान्येव । अथवा देशकालकर्त्रा - दीनामैक्ये न्यायेन प्राप्ता तन्त्रता । कर्तृभेदे तु वाचनिकी, देशभेदे तु वचनस्य न्यायस्य चाभावात्पृथगेव श्राद्धादीनि युक्तिमूलकानि केनचित्कृतानीति दिक् । व्यम. ५९
(१) मिता. २ ११४; पमा. ५६९; ब्रिचि २५२६ ात. १७६; चन्द्र.१७३६ स्यप्र. ४५९ विता. २९० ९४
स्मृत्यन्तरम्.
(२) व्यम. ५९ धर्मप्रवृत्तौ; समु. १४५ धर्मप्रवृत्ती. (३) व्यम. ५९ स्मृतिसमुच्चये; समु. १४५ देवः (देव) स्मृतिसमुच्चये.

Page Navigation
1 ... 1079 1080 1081 1082 1083 1084