Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1080
________________ १५००८ !! सर्वैरनुमति कृत्वा जोधेनैव तु यत्कृतम् । द्रव्येण वाऽविभक्रेन सर्वेरेव कृतं भवेत् ॥ इदं द्रव्यसाध्ये । तदसाध्ये संध्योपवासादौ तु नानुशापेक्षा । विता. ३११ वृद्धयाज्ञवल्क्यः कुलकमायातस्थावरादैर्विक्रयदानादौ न कश्चित् स्वतन्त्रो विभक्तोऽपि • hta रिक्थविभागेऽपि न कश्चित्प्रभुतामियात् । भोग एव तु कर्तव्यो न दानं न च विक्रयः ॥ कौले कुलक्रमायाते स्थावरादौ न कश्चित् पित्रादिरपि, रिक्थविभागेऽपि अपिशब्दात् विक्रयादा प्रभुतामियात् । तेन तत्र दायादानुमतिमन्तरेण विभागविक्रयाथानानि न कुर्यादिति तस्यार्थः । * स्मृच.२७८ 'बृहद्यमः संसृष्टिकृत्यम् अनेके यस्य ये पुत्राः संसृष्टा हि भवन्ति च । ज्येष्ठेन हि कृतं सर्व सफलं पैतृकं भवेत् ।। वैदिकं च तथा सर्व भवत्येव न संशयः ॥ पृथक्पिण्डं पृथक् श्राद्धं वैश्वदेवादिकं च यत् । आतरश्च पृथक्कुर्युः नाविभक्ताः कदाचन ॥ 1 लघुहारीतः विभक्तकृत्यम् कौलोत्सवविभक्तेऽपि न कश्चित् प्रभुतां व्रजेत् । भाग एव हि कर्तव्यो न दानं न च विक्रयः ॥ शाकल: अविभक्तानां देवकार्यमेकमेव, विभक्तानां पृथक् एकपाकेन वसतामेकं देवार्चनं गृहे । वैश्वदेवं तथैवैकं विभक्तानां गृहे गृहे ॥ २ * सवि. स्मृचवत् । (१) विता. ३११. (२) स्मृच. २७८ : सवि. १७१ (); ससु, १३४. (३) बृयस्मृ. ५।१४-६ (४) हास्ट. ११३, (५) व्यम. ५९. आश्वलायनः एकपाकानां विभक्तानामेकः पञ्चयज्ञान् करोति । अनेकान पृथगमुष्ठानम् । एकपाकेन बसतां विभक्तानामपि प्रभुः । एकस्तु चतुरो यज्ञान् कुर्याद्वाग्यज्ञपूर्वकान् ॥ अविभक्ता विभक्ताश्च पृथक्पाका द्विजातयः । कुर्युः पृथक् पृथक् यज्ञान् भोजनात्प्राग् दिने दिने ॥ तत् संसृष्टिपरम् । विभक्तानामप्येकपाकेन वसतामित्यनेन विभक्ता अविभक्ताश्चेत्यनेन च तत्प्र तिपादनात् । अतः संसृष्टिनां कदाचित् पृथक्पाके पृथङ्महायशाः । वाग्यज्ञो ब्रह्मयज्ञः । तत्पूर्वकानित्यतद्गुणसंविज्ञानः । तद्गुणसंविज्ञाने तु वाग्यज्ञेत्याद्यनर्थकम् । प्रथमत्यागे कारणाभावादिति न्यायादेव चतुर्णा प्राप्तिसंभवात् । अतो ब्रह्मयज्ञः पृथगेव कार्यः । इदं तु वचन-द्वयं शिष्टैस्तथा नाद्रियते । व्यम. ५९ स्मृत्यन्तरम् अविभक्तस्थावरस्य दानविक्रयादौ स्वातन्त्र्यनिमित्तानि ऐकोऽपि स्थावरे कुर्यात् दानाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥ (१) अस्यार्थः । अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वा, अनुज्ञादानादावसमर्थेषु भ्रातृषु वा, तथाविधेष्वविभक्तेष्वपि सकल कुटुम्बव्यापिन्यामापदि तत्पोषणे वाऽवश्यं कर्तव्येषु पितृश्राद्धादिषु स्थावरस्य दानाधमनविक्रय+ मिता. २।११४ मेकोऽपि समर्थः कुर्यादिति । (२) तत्क्रमायाताविभक्तस्थावरविषयम् । सप्तानधिकस्थावरविषयं चेति मन्तव्यम् । अपेः काकाक्षिवदुभ + पमा, व्यप्र., विता मितागतम् । स्मृसा स्वमतं प्रकाशमतं च मितावत् । (१) व्यम. ५९; समु. १४५. (२) मिता. २।११४ (); अप. २।१७५ धमनः (दापन); स्मृच. १९२; स्मृसा.८० ( = ) थे च (र्थेषु): १४९. ( = ) च (तु); पमा. ४८५ थें च (र्थेषु); विचि. २५१ (=) म्बार्थे (म्बार्थ) च (तु); व्यनि. मनुः; दात. १७७ (=); चन्द्र. १७३ (); व्यप्र. ३०९ : ४५८ (); चिता. .२८९(=) : ६०४ नारदः सेतु. ८४; विच. ५४

Loading...

Page Navigation
1 ... 1078 1079 1080 1081 1082 1083 1084