Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1075
________________ विभक्ताविभक्तकृत्यम् नारदः (२) अस्थार्थः । एकस्माजाता यदि बहवोऽनेकधा वि. पृथग्धर्माक्रियाकर्मगुणा असंमतकार्यकारिणो भ्रात्रादयः भक्तास्तथा पृथक् पृथक् परस्परानुमतिमन्तरेण धनसा. दानविक्रयादौ स्वतन्त्राः ध्यामिहोत्रादिकर्मकारिणः स्युः, तथैव विभक्तव्ययायत्तयद्येकजाता बहवः पृथग्धर्माः पृथक्क्रयाः। कृष्यादिलौकिकक्रियाकारिणो भवेयुस्तथा विभिन्नभाण्डापृथकर्मगुणोपेता न चेत्कार्येषु संमताः ।। दिकर्माङ्गद्रव्योपेताः स्युस्तथा स्वस्वकार्येषु भ्रातरो न स्वभागान् यदि दास्ते विक्रीणीयुरथापि वा। | चेत्संमतास्तदा ताननादृत्य स्वकार्ये कुर्युस्तथा ते विभक्ता कुर्युर्यथेष्टं तत्सर्वमीशास्ते स्वधनस्य वै । यदि स्वभागान्विक्रीणीयुरादारथापि वा तत्सर्वे यथेष्टं (१) अस्यार्थ:-यदि भ्रातरः पृथक्परस्परानुमतिमृते | कुर्युः यतस्ते विभक्ताः स्वधने स्वतन्त्राः स्वामिन इति । धनसाध्यधर्मकर्मिणो, यदि च तथैव पृथग्वित्तव्यया .. +स्मृच.३०९ त्मककृष्यादिक्रियाकारिणस्तथा कर्मगुणो लाभः क्षयो ३) एकजातत्वं बहुत्वं चाविवक्षितम् । पृथधर्माः वा तेनोपेताः स्युः, तथा कार्यान्तरेष्वपि पर्षयामादि-मिन्नभिन्नमहायज्ञादियुक्ताःपृथक्रियाः पृथक्कुसीदादिविषयेषु विरुद्धास्ते विभक्ता इति ज्ञेयम् । अथ ते स्व- | वृत्तिमन्तः। पृथक्कर्मगुणोपेताः पृथक्प्रजारक्षणकृषिशुश्रूषाभागविक्रयादिकं यथेष्टं कुर्युः । ___ अप.२११४९ | दियुक्ताः । न चेत्कृत्येषु संगताः न चेत्संभूयकारिण ____ * दा. व्याख्यानं 'स्थावरस्य समस्तस्य' इति व्यासवचने इत्यर्थः । अस्योक्तस्य फलमाह । अत्र वाक्यान्तरपरामद्रष्टव्यम् । र्षात्सर्वपदं संकोच्यम् । संकोचकानि च दत्ताप्रदानिकप्रक(१) नासं.१४॥४१ चेत्कायें (तेऽकृत्ये); नास्मृ.१६।४२ रणस्थबृहस्पत्यादिबहुवाक्यानि 'विभक्ता अविभक्ता चेत्कायें (ते कृत्ये); दा.३५, अप.२।१४९, व्यक.१६२ वे'त्यादीनि तत्रैवानुसंधेयानि । विर.६०८-९ संम (संग); स्मृच.३०९ कर्म (कार्य); विर.६०८ पृथक्कर्म • (सम्यकर्म) कार्येषु संमताः (त्कृत्येषु संगताः); पमा.५६७ (४) एकस्माजाता विभक्ता भ्रातरः परस्परानुमतिमपा.६.८९ व्यकवत् ; रत्न.१५०; विचि.२५५ पृथकर्म मन्तरेण धनसाध्येष्टापूर्तादिधर्मकारिणो भवेयुः । तथा (सम्यक्कर्म) कार्येषु (त्कृत्येषु); ब्यप्र.४६० संम (संयु): ५६१; धनसाध्यकृष्यादिकर्मकारिणो भवेयुः । तथा विभिन्नोलूव्यम.६०; विता.४७७ उत्तरार्धे (पृथकर्मगुणोपेता भवेत्कार्येषु | खलमुसलादिकर्मोपसर्जनद्रव्योपेताः स्युः। तथा च कार्येषु संयुताः); बाल.२११४९ चेत्का (ते का) संम (संग); सेतु.८३ भ्रातरो यदि न संमताः तदा ताननादृत्य कार्य कुर्युः । तथा समु.१४५, विच.५२. विभक्ता भ्रातरः स्वभागान्यदि दद्युर्विक्रीणीयुर्वा न (२) नास.१४।४२ स्वभागा (स्वानंशा) शास्ते (शते) वै दधुर्वा तत्सर्वं यथेष्टं कुर्युः । यस्मात्ते विभक्ताः स्वधन(ते); नास्मृ.१६४३ स्वभा (स्वान् भा) युरथा (रन्नथा) वै (तु); | स्येशाः स्वतन्त्राः स्वामिन इत्यर्थः। दा.३५; अप.२०१४९ दद्युस्ते विक्रीणी (वा दास्ते विक्री); xपमा.५६७.८ ब्यक.१६२, स्मृच.३०९ क्रीणीयुर (क्रेतारस्त); विर.६०९ (५) विभक्ताश्चेन्न संसृष्टास्तदा । एतत्सर्वं पृथक्कर्तुमदधुस्ते (ते दषुः) स्मृसा.७९ गान् (ग) टं तत्स (टतः | हतात्ययः । विचि.२५५ स) वै (हि) शेषं विरवत; पमा.५६७ वै (च); मपा.६९० (६) भ्रातरो बहवो यदि, पृथग्धर्मवैश्वदेवपितृकायदि (अपि); रन.१५. गान् य (वाद्य); विचि.२५५ | र्यादयः पृथक्कर्षणादिक्रियाश्च, कर्मफलेनापि पृथगेव विरवत् ; स्मृचि.३५ गान् (ग) वै (हि) शेषं विरवत् | संबध्यन्ते चेत्, न तेऽकृत्येषु अकार्येषु चौर्यादिष्वेकदात.१७७ विरवत् ; व्यप्र.४६०,५६१ वे (हि); व्यम.६० | त्वेन मताः । त एवं ग्राह्याः, नेतरे। नाभा.१४।४१ गान् य (वाष) वै (वा); विता.४७७, बाल.२।१४९ मपावत् ; मेंतु.८३, समु.१४५ युरथा (रत्रथा); विच.५२. +रत्न. स्मृचगतम् । न्यम. पमागतम् । म.का. १९९

Loading...

Page Navigation
1 ... 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084