Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1073
________________ दायभागः--विभागसंदेरे निर्णयविधिः परस्परविझको शेयौ। .. विचि.२५३ | कुलानुबन्धव्याघातहोढं साहससाधकम् ।। (५) दानात् पूर्वमपि तद्धने प्रतिग्रहीतृस्वत्वसंभवात् स्वस्य भोगः स्थावरस्य विभागस्य. पृथग्धनम् ॥ दानग्रहणयोरसंभवः। एवं साक्षित्वप्रातिभाव्ययोज्ञेयम् । पेथगायव्ययधनाः कुसीदं च परस्परम् ।...... स्वत्वाविशेषादेवाविभक्तद्रव्येण यत् कृतं. तत्र दृष्टादृष्टे | वणिक्पथं च ये कुर्युर्विभक्तास्ते न संशयः ।।... कर्मणि सर्वेषां फलभागित्त्वम्। ... दात.१६४ (१)एको भ्राता ददाति अपरश्च गृह्णाति गृहादिकं, (६) अनाविभक्तानामित्येवोद्देश्यसमर्पकम् । भ्रातृ- आयव्ययस्थितिश्च पृथक् पृथक्, एकेन ऋणादिषु क्रियणामिति तु तद्विशेषणत्वादविवक्षितम् । तेन पितृपिता माणेषु अपरश्च साक्षी प्रतिभूर्या क्रियते परस्परं वा महपुत्रपौत्रपितृव्यभ्रातपुत्रादिष्वविभक्तेष्वेक एव धर्मः। ऋणादिकव्यवहारः, एको यत्किञ्चिद्व्यं अन्यतः अत्र देशकालकादीनामैक्ये कर्मणोऽनेकप्रयोगविषयिणी क्रीत्वा वाणिज्यार्थ भ्रातरि विक्रीणीते एवमादिका न्यायेन प्राप्ताऽपि तन्त्रताऽविभक्तकर्तभेदेऽपि वचनेन बो एकैकापि क्रिया परस्परं विभक्तानामेव संभवति, तया' ध्यते । तेन श्रौतस्मानिसाध्यास्तावद्धर्मा अविभक्तानां विभागानुमानं धीमद्भिरनुसंधेयमिति । न च येषामेताः पृथगेव। आहवनीयत्वावसथ्यत्वादीनां ससंबन्धिकत्वेन | क्रिया इत्येतच्छब्देन बहीनामुपादानात् मिलितानामेव भेदात् । एवं श्राद्धमपि पितव्यभ्रातुपुत्रादीनाममावास्यादौ गमकत्वं वाच्यं न्यायमूलत्वात् वचनानां, एकैकत्रापि देवताभेदात् पृथगेव । भ्रातृणां तु निरग्निकानां तन्त्रेणैव | च तारतम्याविशेषात् । न स्यातां पत्रसाक्षिणावित्यनेन देवतैक्यात् । प्रवासादिना देशभेदे तु पृथगेव। सानिका पत्रसाक्षिणोरभावे अनुमानमनुसरणीयमित्युक्तम् । .. नाममिसाध्यान्यपि पृथगेव । गृहदेवतापूजावैश्वदेवादि तु दा.२३१.२ तन्त्रेणैव। व्यम.५९ (२) कुसीदं वृद्धयर्थ धनप्रयोगः । वणिक्यथो दानग्रहणे ऋणविषये । ते एव दानग्रहणे द्वितीय वाणिज्यम् । परस्परमित्युभयत्र संबध्यते । एवं हेतुतो श्लोकेऽनद्यते स्पष्टतार्थम् । पश्वादिप्रतिग्रहा विभक्तानां निर्णय स्वत: षतियRHITATA निर्णयः स्वतः श्रेष्ठनिर्णायकप्रमाणाभावे कार्य इत्याह स पृथक्पृथगनुष्ठिता एव स्वत्वत्पिादकाः । आवभ- एव-साहसं स्थावरस्वाम्यमिति । प्राग्विभागो विभागक्तानां त्वेकेन कृताः परस्यापि स्वत्वजनका इत्यर्थः।। विवादात् प्राक् ज्ञातो विभागः। अनुमानं युक्तिः साहसादानधर्मो लेख्यादिः। आगमो मूलकलाप्रवेशादिः । व्यम.६० सवि.४४१ र न्यासः (रस्वाम्य) स्या...णौ (स्युर्यस्य च 'छिन्नभोगे गृहे क्षेत्रे संदेहो यत्र जायते।। साक्षिण:); व्यप्र.५६४; विता.४७५ र न्यासः (रे स्वाम्य) गश्च (गं च) स्यातां...णो (स्युर्यत्र हि साक्षिणः); समु. लेख्येन भोगविद्भिर्वा साक्षिभिर्वा समाहरेत् ॥ १४५-६ न्यासः (स्त्राम्य) स्यात...णौ (स्युर्यत्र च साक्षियः); वेसुयुर्ये दशाब्दानि पृथग्धर्माः पृथक्रियाः । विच.१०४. विभक्ता भ्रातरस्ते तु विज्ञेया इति निश्चयः ॥ (१) दा.२३१ कुला (बला) साध (भाव); स्मुच.३११ बृहस्पतिः पृथग्धनम् (पृथक् पृथक्); पमा.५७० स्वस्य भोगः (स्वस्त्रविभागनिर्णये प्रमाणानि भोगः) समु.१४६.. . साहसं स्थावरं न्यासःप्राग्विभागश्च रिक्थिनाम्। - (२) दा.२३१; अप.२।१४९; व्यक.१६२ वणिक्पवं च (वापिाज्यमथा); स्मृच.३१०, विर.६०८ विभ...शयः अनुमानेन विज्ञेयं न स्यातां पत्रसाक्षिणी ।।। (स्ते विभक्ताः परमरम्); मसा4... विमा...शया * सवि.व्याख्यानं "विभागनिहवे' इति याज्ञवल्क्यवचने (विभक्तास्ते परस्परम् ); पमा.५७०; दीक.४७ नारदः (पृ.१५७६) द्रष्टव्यम् । विचि.२५५ पू.; स्मृचि.३६, सवि.४३९-४० दं च (१) नास्मृ.१६।४८. (२) नास्मृ.१६।४१. । | (दश्च); वीमि.२।१४९ कुर्यु (दद्यु) नारदः, व्यप्र.५६४, (३) दा.२३१, स्मृच.३१० रं न्यासः (रस्वाम्यं) | ब्यम.६. यधनाः (याधान); विता.४७५ वणिक्पथं च स्यातां...णौ (स्ययंत्र च साक्षिण:); पमा.५७० स्मृचवतः । (वाणिज्यं चैव) शेषं व्यमवत् ; समु.१४५, विच.१०५.

Loading...

Page Navigation
1 ... 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084