Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
बकारकामाम
दौ युक्तिप्रदर्शनार्थ कांश्चित्साधकानाह स एव- | तर्हि युक्तिष्वसमर्थासु निर्णय इत्यपेक्षिते मनुः-विभागे 'कुलानुबन्धव्याघातहोटं' इति । कुलानुबन्धः पूर्वपुरुष- | यत्र संदेहो दायादानां परस्परम् । पुनर्विभागः कर्तव्यः । वैरानुबन्धः। व्याघातः परस्परस्य । होटं बलादपहृत. | पृथस्थानस्थितैरपि ॥ यत्र संदेहो युक्तिभिरसममि. लोत्रप्रदर्शनम् । स्वस्य भोग आत्मनो भोगः। | पैतीति शेषः । यत्पुनस्तेनैवोक्तम्-'सकृदशो
स्मृच.३१०-११ निपतति सकृत्कन्या प्रदीयते । सकृदाह ददानीति (३) परस्परं साहित्यं विना अन्योन्यनरपेक्ष्येणेति त्रीण्येतानि सकृत् सकृत् ॥' (मस्म.९:४७) इति । तद्ययावत् । पृथगायब्ययधना इति पृथक्पदमुत्तरत्रापि सं- क्त्यादि भिरपगतसंदेहविषयमिति सर्वमनवद्यम् । ....' बध्यते। विर.६०८
स्मृच.३११ । (४) अनुमानेनाप्यनिर्णये दिव्यैः शपथैश्च विषया
- भारद्वाज:.
.. ल्पत्वभूयस्त्वानुसारेण निर्णयः । 'युक्तिष्वप्यसमर्थासु . समविषमविभागनिवर्तनकालावधिःशपथैरेनमर्दयेत्' इति परिभाषायां निरूपितम् । संधिश्व परिवृत्तिश्च विभागश्च समा यदि । .. ..
xव्यप्र.५६४
आदशाहान्निवर्तन्ते विषमा नववत्सरात्॥ if ...कात्यायना.
वृद्धयाज्ञवल्क्यः । विभागनिर्णये प्रमाणानि
विभागनिर्णये प्रमाणानि, तत्र दिव्यं न देयम् ।' शवाविश्वाससंधाने विभागे रिक्थिनां यदा। विभागधर्मसंदेहे बन्धुसाक्ष्यभिलेखितः। ..' क्रियासमूहकर्तृत्वे कोशमेव प्रदापयेत् ॥ विभागभावना कार्या न भवेहैविकी क्रिया x॥ वैसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्रियाः। एतल्लिङ्गाभावे तु दिव्यम् । 'एषामन्यतमाभावे भातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् +| दिव्यान्यतममुच्यत' इति तेनैवोक्तत्वात् । यत्तु वृद्ध। केति । सामान्यसिद्धिसंभावनया निर्णयाभावे 'युक्ति- याज्ञवल्क्यः 'विभागधर्मसंदेह' इति तलिङ्गान्तरसद्भाववपि असमर्थासु शपथैरेव निर्णयेदिति वचनात् यद्यपि | | परम् ।
-व्यम.६० शपथप्राप्तिःतथापि शपथेन निर्णयो न कार्यः। यत आह
सुमन्तुः ... बृहद्याज्ञवल्क्यः-'विभागधर्मसंदेहे बन्धुसाक्ष्यभिलेखितैः।
समविषमविभागनिवर्तनकालावधिः । विभागभावना कार्या न भवेदैविकी क्रिया ॥ इति । कथं संधिश्च परिवृत्तिश्च विभागश्च समा यदि। ..
पमा. स्मृचगतम्। x शेषं दागतम् । । आदशाहान्निवाः स्युर्वैषम्ये नववत्सरात् । + सवि.व्याख्यानं 'विभागनिहवे' इति याज्ञवल्क्यवचने x स्मृच. व्याख्यानं 'शङ्काविश्वास' इति कात्यायनवचने (पृ.१५७७,७८) द्रष्टव्यम् ।
द्रष्टव्यम् । पमा. स्मृचवत् । । ...(8) स्मृच.२७३ मेव (मेवं); पमा.५५७; ब्यम.५५
___ * व्याख्यानं स्थलनिर्देशश्च क्रयविक्रयानुशये (पृ.८९९) यदा (सदा).
द्रष्टव्यः। . (२) अप.२११४९ र्दश वर्षाणि (यें दशाम्दानि) उत्तरार्षे (१) सवि.३१४ हान्निवर्तन्ते (हं निवतेत) षमा (षमे): (विभक्ता भ्रातरस्ते च विशेयाः पैतृके धने); स्मृच.३११, ३१९ यदि (अपि) षमा (षमे): ४४८ यदि (अपि). खवि.४४३ : ३४८ (-), ४४७,४४८ उत्तरार्थे (विमक्का । (२) स्मृच.३११७ पमा.५७१, दानि.६;व्यम.६०% प्रातरस्तेऽपि विज्ञेयाः पैतृकादनात); समु.१४५. विता.४७५, समु.१४६.

Page Navigation
1 ... 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084