Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1072
________________ दाममहयपश्वनगृहक्षेत्रपरिग्रहाः। (१) ज्ञातीनां कीर्तनं तेषु सत्सु नान्यसाविग्रहणमि. विमक्तानां पृथग्ज्ञेयाः पाकधर्मागमव्ययाः॥ । त्येतदर्थम् । . .. दा.२२९ . साक्षित्वं प्रानिभाव्यं च दानं ग्रहणमेव च। (२) धर्मः पितृदेवद्विजार्चनजन्यः । स्मच.२५९ , विभक्ता भ्रातरः कुर्युनाविभक्ताः परस्परम् ।। नासीदावयोर्विभाग इति स्वरूपापलापादिना सर्वयेषामेताः क्रिया लोके प्रवर्तन्ते स्वऋक्थतः। स्माद्विभाज्यात् नावयोविभाग इति धर्मापलापादिना विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान् ।। वा तद्धर्मसंदेहे दायादानां ज्ञात्यादिसाक्षि मिर्विभागऽपि (ऽयं); स्मृसा.८० विरवत् ; पमा.५६९; मपा.६८९; | लेख्येन वा पृथक्कार्यप्रवर्तनादियुक्तिमिर्निर्णयो शेयः । विचि.२५२ विरवत् ; व्यनि. नासंवत् । स्मृचि.३६: दात. | पृथक्कार्यप्रवर्तनं दायादानां पृथक् पृथक् वैश्वदेवभिक्षा. १६४ सवि.३५२; व्यप्र.४३१,५६३, व्यम.५९, विता. दानातिथिपूजादिधर्मप्रवर्तनम् । कथं तस्य युक्तित्वमित्यपे. ४७३, राकौ.४६०; समु.१२६ ऽपि (हि); विच.३१,३२. क्षिते अनन्तरमुक्तं तेनैव-भ्रातृणामित्यादि । एवं च पृथक् . (१) नासं.१४।३८ नास्मृ.१६॥३८; दा.२३०; अप. | वैश्वदेवादिप्रवर्तनमविभक्तेष्वविद्यमानं विभक्तत्वमवग२११४९ दान (दार); व्यक.१६२; विर.६०६ व्ययाः मयेदिति भागसंदेह निर्णायकयुक्तितयोक्तियुक्तेत्यनवद्यम् । (क्रियाः); स्मृसा.८० पमा.५६९ परि (प्रति) पाक (दान); युक्त्यन्तराणि वक्तुं परस्परसाक्षित्वादिकं तावद्विभक्तानां विचि.२५३; स्मृचि.३६, दात.१७९; चन्द्र.१०० विधास्यन् तत्प्रतिषेधमविभक्तेषु स एवाह-साक्षित्व- . म्यप्र.५६३ श्वन (श्वर्थ); व्यम.५९ पमावत् ; विता.४७४ परि (प्रति); सेतु.८३,८७; समु.१४५ पमावत् , बृहस्पतिः मिति । ग्रहणं प्रतिग्रहः । एवं च परस्परसाक्षित्वादिविच.३३,१०४. युक्तिभ्यो विभागसद्भावावगतिः सिध्यत्येव । प्रवर्तन्ते । (२) नासं.१४।३९, नास्मृ.१६॥३९; विश्व.२।१५३ | व्यस्ताः समस्ता वेति शेषः । एवं ऋणग्रहणमपि ऋक्थिषु परस्परम् (कथञ्चन); मिता.२।१४९ विश्ववत् ; दा. २३० प्रवर्तमानं विभक्तत्वावगमकं अविभक्तेष्वप्रवर्तनात् ।। अप.२०५२ दानं (दान): २११४९; व्यक.११६ (Wai), . स्मृच.३१० १६२ (Bikaner); स्मृच.१३६, ३१०, विर.४०: (३) विभागरूपो धर्मः विभागधर्मः, तस्य संशये ६०६ व च (व वा); स्मृसा.८१; पमा.२५५, ५६९; जातो न वेत्याकारे, दायादानां ज्ञातिभिः निर्णयः मपा.६८९ दानं (दान) शेषं विश्ववत्, दीक.३७ (-); कर्तव्यः। भागलेख्यं विभागज्ञापकं लेख्यं, पृथक्कार्यप्रविचि.२५३; स्मृचि.३६ अपवत् ; दात.१६४, १७९ अप वर्तनात् पृथगायव्ययादिकार्यप्रवृत्तिदर्शनात् । धर्मो वैश्वबत सवि.३४७ (3) विश्ववत् , उत्त.. ४३९: ४४६ देवादिक्रियाकलापः। आगमोऽर्थप्राप्तिः, व्ययस्त्यागः, (-) उत्त.; चन्द्र.१०० दानं (दान) व च (व वा); दानि. अनन्यथासिद्धौ तात्पर्यम्। - +विर.६०७ ५; व्यप्र.४४,४३१: २५५ अपवत् : ५६३ विश्ववत् व्यउ. २७ व्यम.५९ व्यं च (व्यं तु); विता.४७४ विश्ववत्, (४) विभागरूपो धर्मो विभागधर्मः। ज्ञातयो विभागराको.४६. विश्ववत्, सेतु.८७; प्रका.८५, समु.१६, द्रष्टारः । भागलेख्यमक्षपत्रादि पृथक्कार्यम् । पृथगायविच.३१, १०४. व्यया विभागनान्तरीयकम् । धर्मो वैश्वदेवादिक्रिया। : (३) नास.१४।४० षामेताः (षां द्विधा) ऋक्थतः (रिक्थि- परस्परनैरपेक्ष्येण दानग्रहणम् । पशुः क्रयादि । अन्नोपादानं नाम्) नास्मृ.१६६४० ऋक्थतः (रिक्थिनाम्); दा.२३०- गृहं च पृथक् । क्षेत्रं च पृथक् । परिग्रहो बन्धकादेः। ३१७ अप.२१५२ येषामे (एषां चै) शेषं नास्मृबत् : २।१४९ पाकधर्मः पार्वणादिः । आगमो धनार्जनादिः । व्ययो: येषा (एषा) ऋक्थतः (रिक्थिषु); . व्यक.१६२, स्मृच.३१० धनविनियोगः । तथा एकस्य ऋणादिप्रयोगे परः साक्षी ऋक्थतः (रिस्थिषु); विर.६०७ स्मृसा.८१ स्वऋक्थतः चेत् , प्रतिभूश्चेत् , एकेन दत्तमपरश्चेद गृह्णाति, तदा तो. (हि ऋक्थिनाम्); पमा.५७० स्मृचवत; विचि.२५३ नवग (नभिग) शेष स्मृसावतः स्मृचि.४६ क्थतः (विथनः) न्तरेण ____ + स्मृसा. विरगतम् । ... .... । (न्तरेऽपि); दात.१७९ स्व (स); सवि.४४१ येषा (तेषा)। स्मृचवत; विता.४७४, सेतु.८७ समु.१४५ स्मृचवत,. ऋक्थतः (रिस्थिषु), बृहस्पतिः, व्यप्र.५६३, व्यम.६० । बृहस्पतिः, विच.१०४. ..

Loading...

Page Navigation
1 ... 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084