Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1076
________________ १५८४ व्यवहारकाण्डम् (७) अस्यार्थः। एकस्माजाता बहवो भ्रातरो यदि | संस्कारार्थत्वादस्य वचनस्य भ्रातृणां पूर्वसंस्कृतैरिति विभक्ता इति शेष इति केचित् । वयं तु पृथग्धर्मा इत्या- | | पाठस्यानाकरत्वात् भ्रातृसंस्कारस्य च प्रकृतत्वात् । देरेव विभक्ता इत्यर्थः । तद्विधानस्यात्राप्रतीतेरानर्थ दा.७० क्याच्च । पृथग्विमिन्नो धर्मो देवपितृद्विजार्चनरूपो येषां (२) संस्कारा जातकर्माद्या उपनयनान्ता विव. व त्वमिहोत्रादिरूपः। तस्य द्रव्यसाध्यत्वेऽप्यविभागेऽपि. | क्षिताः। अवश्यकार्या इत्यभिधानात् । विवाहादिसंस्कापृथक्त्वात् । व्यप्र.५६१ | रस्य तु नैष्ठिकत्वादिपक्षान्तरदर्शनात् अवश्यकार्य-: (८) कर्मगुणः, क्षयो लाभो वा। विता.४७७ | त्वाभावात्संस्कारशब्दस्य संकोचोऽत्र विवक्षित इत्यअनुजसंस्कारार्थ पैतृकस्य स्वार्जितस्य वा घनस्य विनियोगः नवद्यम् । कन्यकानां तु विवाहान्ताः संस्कारा उपनयन'येषां तु न कृताः पित्रा संस्कारविधयः क्रमात् । रहिताः पित्रर्थाभावे स्वार्थादुद्धत्य कार्याः। विवाहस्यो. . कर्तव्या भातृभिस्तेषां पैतृकादेव तद्धनात् ॥ | पनयनस्थानत्वेनावश्यकार्यत्वात् । स्मृच.२६९ : अविद्यमाने पित्र्येऽर्थे खांशादुद्धृत्य वा पुनः । (३) अत्र संस्कारविधयो जातकर्माद्युपनयनान्ताः । : अवश्यकार्याः संस्कारा भ्रातृभिः पूर्वसंस्कृतैः ॥ . +विर.४९३. : (१) येषां तेषामिति पुंलिङ्गनिर्देशात् एतदनन्तरमे (४) भ्रातृग्रहणं भगिनीनामप्युपलक्षणम् । वाविद्यमान इति वचनारम्भात् भ्रातृसंस्कारार्थमेवेदं रत्न.१४४. . वचनम्। दा.७०-७१ (५) भ्रातॄणां... संस्काराः... भ्रातृभिः पितृधनादु.. अस्मान्नारदवचनादवश्यकर्तव्यत्वाद्भगिनीनां संस्का पादाय साधारणात् कर्तव्याः । संस्कारार्थ धनं मुक्त्वारस्य निरंशतापि न दोषायेति । तदयुक्तं, भ्रात ऽन्यद् विभजेरन्नित्यर्थः। पितुद्रव्याभावे स्वांशात् स्तोकं स्तोकं गृहीत्वा, वाशब्दादन्यतो वा याचित्वा, ज्येष्ठे- *शेषं पमागतम्, व्यप्र.४६० अत्रोद्धतं व्याख्यानं 'स्थाव- | रवश्यं कर्तव्याः संस्काराः। अकरणे कारयितव्या राज्ञा । रस्य समस्तस्य' इति व्यासवचने द्रष्टव्यम् । - नाभा.१४॥३३-४ (१) नासं.१४।३३ तु (च); नास्मृ.१६।३३ तद् (ते); कुटुम्बोपकारकोऽन्यो भरणीयः ; अप.२।१२४ तु (च) तद (ते); व्यक.१४४, कुटुम्बार्थेषु चोयुक्तस्तकार्य कुरुते तु यः। स्मृच.२६९ तु (वै); विर.४९३ पित्रा (पूर्वैः); स्मृसा.५९ स भ्रातृभिबृहणीयो ग्रासाच्छादनवाहनैः ॥ तद् (वै); रत्न.१४४; विचि.२०५ पित्रा (पूर्व); स्मृचि. बृहस्पतिः ३५ तु (च) पित्रा (पूर्वैः) पू., मनुः; दात.१७१, चन्द्र. विभागपत्रसाक्षिक्रिया ७५ स्मृसावत् व्यप्र.४५७ विता.३३३ विचिवत् सेतु. कार्यमुच्छावणालेख्यं विभक्तैभ्रातृभिर्मिथः। ७८ व्यासः, विभ.८९; समु.१२९ तु (वै) तद् (वै); साक्षिणो वाविरोधार्थ विभजद्भिरनिन्दिताः॥ विच,७७.......... ... . भोगः भागनिर्णये प्रमाणम् । स्वेच्छाकृतभागविसंवादी दण्ड्यः । (२) नासं.१४।३४ व्येऽ(त्र) तृभिः (तृणां); नास्मृ.१६। | येनांशो यादृशो भुक्तस्तस्य तन्न विचालयेत् । ३४.दा.७० व्येऽ (त्र); अप.२।१२४ व्येऽर्थे (व्यंशे) तृभिः स्वेच्छाकृतविभागो यः पुनरेव विसंवदेत् । (तृणां); व्यक.१४५ तृभिः (तृणां); स्मृच.२६९ नासंवत् विर.४९३ व्ये (व्य) तृभिः (तृणां); स्मृसा.५९ विरवत् ; x मपा., चन्द्र., व्यप्र., विता. स्मृचगतम् । पमा.५११ भ्रात...तैः (संकोचोऽत्र विवक्षितः); रत्न.१४४ + विचि. विरगतम् । व्यकवत् विचि.२०५ नासंवत् : २०९ दावत् ; व्यनि. व्यक- * व्याख्यासंग्रहः स्थलादिनिर्देशश्च भ्रातृणां सहवासवत् नृप्र.३७ पमावत दात.१७१ दावत् चन्द्र.७५ वा (वै) विधिप्रकरणे (पृ.११९८) द्रष्टव्यः । शेष मासंवत; व्यप्र.४५४:५; विता.३३३ व्यकवत; विभ. (१) विश्व.२११५३. ८९व्येऽ (व्य) समु.१२९ नासंवत; विच.७७ दावत्.. (२) अप.२।१४९; व्यक,१६२, स्मृच.३०९ राज्ञा

Loading...

Page Navigation
1 ... 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084