Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1068
________________ १५७६ व्यवहारकाण्डम् पितृव्यपुत्रादिः। एते हि प्रायशो विभागमध्यपातिनः | दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यसंनिहिताश्च भवन्ति । अन्ये वा साक्षिणः। लेख्यं वा यद् मविभक्ते न तु स्मृतम् ॥' इति । परस्परमिति शेषः। विभागप्रज्ञापकं कृतम् । यथाह बृहस्पतिः-'कार्यमुच्छा- | अत एवाह स एव-विभागनिह्नवे शातिबन्धुसाक्ष्यभिवणालेख्यं विभक्तैभ्रातभिर्मिथः । साक्षिणो वाऽविरोधार्थे । लेख्यकैः। विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥' विभजद्भिरनिन्दिताः ॥ इति । अन्यत्र वा साक्ष्यमन्यो- विभागस्य निह्नवे अपलापे ज्ञातिमिः पितृसंबन्धिभिः न्यमुपलभ्यमानं विभागचिह्नमभिलिखितं वा प्रतिग्रह- | विभक्त पितृव्यादिभिः, बन्धुभिः मातृसंबन्धिभिः मातुलाव्यवस्थाद्यर्थम् । तथाऽऽदेयगृहक्षेत्रकयौतकैः । आदेयं | दिभिः, साक्षिभिः पूर्वोक्तलक्षणैः लेख्येन च विभागपत्रेण दानग्रहणम् । गृहक्षेत्रकयौतकं पृथक क्षेत्रगृहादिपरि- विभागभावना विभाग निर्णयो ज्ञातव्यः । तथा च ग्रहेणावस्थितिः। तथा च नारदः–'साक्षित्वं प्रातिभाव्यं । यौतकैः पथकृतैः गृहक्षेत्रैश्च चकारेण पृथक्पृथक् च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुवुर्नाविभक्ताः | कृष्यादिप्रवर्तनं पृथक्पृथक् पञ्चमहायज्ञादिधर्मानुष्ठानं कथंचन ॥ इति । विश्व.२।१५३ | समुच्चीयते। (२), एवं विभागमुक्त्वा इदानीं तत्संदेहे निर्णय तथा च नारदः- 'विभागधर्मसंदेहे दायाहेतूनाह-विभागनिहवे इति । विभागस्य निह्नवे अपलापे | दानां विनिर्णयः । ज्ञातिमिर्भागलेख्येन पृथक्कार्यज्ञातिभिः पितबन्धभिर्मातबन्धुभिःमातुलादिभिः साक्षिभिः प्रवर्तनात् ॥ इति। अत्र लिखितसाक्ष्यादेः ज्ञापक- । पूर्वोक्तलक्षणैर्लेख्येन च विभागपत्रेण विभागभावना वि- हेतुत्वम् । विभागसंदेहे सिद्धस्यैव विभागस्य ज्ञापकभागनिर्णयो ज्ञातव्यः। तथा यौतकैः पृथक्कृतैर्गहक्षेत्रश्च । त्वात् । कारकहेतूनां त्वविद्यमानस्यापि विभागस्यः पृथक् कृष्यादिकार्यप्रवर्तनं पृथक्पञ्चमहायज्ञादिधर्मानुष्ठानं निष्पादकत्वं पुरस्तानिवेदयिष्यते । गृहक्षेत्रैश्च यौतकै च नारदेन विभागलिङ्गमुक्तम् । तथाऽपराण्यपि विभाग- रिति चकारसमुच्चितार्थस्तु दशवर्षपर्यन्तावस्थिताः लिङ्गानि तेनैवोक्तानि । . मिता. | कारका इति च पुरस्तान्निवेदयिष्यते । नन्वस्मिन् वच(३) प्रथमं ज्ञातयः सपिण्डाः साक्षिणः। तदभावे नद्वये लेख्यसाक्षिभ्यां तुल्यतया लिङ्गानां गमकत्वमुक्तं बन्धुपदोपनीताः संबन्धिनः। तदभावे उदासीना अपि तन्न संगच्छते। लिङ्गानां तर्करूपेण प्रमाणानुग्राहकतया साक्षिणः। तुल्यवद्भावे साक्षिपदेनैवोपात्तत्वात् ज्ञाति- | तद्वत्प्रमापकत्वायोगादिति चेन्मैवम् । अस्मिन् विवाबन्धुपदानर्थकतापत्तेः। दा.२२९ दपदे लिङ्गानामपि प्रमापकत्वमेव न वितरसप्तदश(४) ज्ञात्यादयः साक्ष्यादयो, विभागे ज्ञातीनां साक्षि- विभागपदेष्विव लिङगानांप्रमाणानुग्राहकत्वम् । तथाहि त्वात् । ___ अप. | विभागार्हेषु भ्रातृषु परस्परमृणप्रांतिभाव्यसाक्ष्यदानप्रति .. (५) विभागग्रहणं तद्धर्माणां प्रदर्शनार्थम् । ग्रहपितृदेवार्चन क्रियाः षोढा दर्शन उक्ताः हस्तादिलिङ्ग स्मृच.३१० तुल्या न भवन्ति । ततश्चैतानि 'नाविभक्ताः कथश्चन' (६) विष्णुरपि–'क्रयविक्रयदानग्रहणप्रातिभाव्य- इति स्मृतिवशाद विभक्तानां निषिद्धानि 'विभागनिहव' साक्षित्वसंभूयकारित्वनिध्याधानादिकं परस्परकृतं विभाग- इत्यादिवचने साक्षिलिखितसमान योगक्षेमतया. लिङ्गाहेतुरि'ति । अयं क्रयविक्रयाधिकारहेतुः। अतश्च साक्षि न्युक्तानि भवन्ति । इतरेषु विवादपदेषु लिखितत्वप्रातिभाव्यदानग्रहणादीनि परस्परमेव न कायाणि । साक्ष्यादीनामेव प्रमापकत्वात् इतरेषां सदनुग्राहकत्व, भ्रातृणां मध्ये इतराभ्यनुज्ञया एकस्य विभक्तपितृव्या- अत्र तु न तथेति । किं च अनेनैव वचनेन ज्ञायते-- दिकं प्रति प्रातिभाव्यादेः विहितत्वात् । तथा च अस्मिन्विषये लिङ्गानामपि लेख्यसाक्षिभ्यामन्तरेणापि स्मृतिः-- 'इतरेणानुजानानः 'प्रातिभाव्यं हरेत्परः' प्रमापकत्वमभ्युपगतमिति । अत एव बृहस्पतिः-'सा इति । अनेनाभिप्रायेणाह याज्ञवल्क्यः-'भ्रातृणामथ हसं स्थावरस्वाम्यं प्राविभागश्च रिक्थिनाम् । अनुमा* पमा., मपा. मितागतम् । नेन विज्ञेयं न स्युर्यस्य च साक्षिणः ॥ न स्यूरिति,

Loading...

Page Navigation
1 ... 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084