Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1066
________________ ..(२) एवं विभागकाले यद्वस्तु येनकेनचिद्वञ्चकेन | न्तार्थमत्र पुनरुक्तोपादानम् । एवं च प्रागुक्तवद्विभजेदिपरकीयमिति बुद्धथुत्पादनादिना प्रच्छादितं विभागोत्तर- | त्यर्थः। तेन परापहृतस्य नष्टलब्धस्य च सममेव विभकाले विचार्यमाणे खकीयमेवेति ज्ञातं चेत्तत्समतां नये- जनमनेनोक्तमिति मन्तव्यम् । एवं मन्वादिमिर्विभागादित्या कात्यायन:-अच्छादितं तु यद्येन इति । पितुर- त्पश्चादृश्यमानस्यैव साधारणद्रव्यस्य पुनर्विभागभावेऽपि सर्वे सुता एव तदासादितं विभजेरन्नित्यर्थः। विधानात्पूर्वोक्तकृतविभागः सम्यक् जात इति गम्यते । - स्मृच.३०८ | अनेन विभागादूर्व किञ्चित्सामान्यद्रव्यदर्शनेऽपि पुरुअन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् । | षाणां विभक्तत्वं पूर्वमेव संपन्नं मन्तव्यम् । स्मृच.३०९ ..पश्चात्प्राप्तं विभज्येत समभागेन तभृगुः ।। (२) हृतं परेणापहतम् । नष्टमहश्यमानं यल्लब्ध, : (१) पश्चात् प्राप्तमिति न पुनः पूर्वविभक्तमपि विभ- | प्रागुक्तं पैतामहम् । विर.५२६ जनीयमित्यर्थः।। . दा.२२१ बन्धुनापहृतं द्रव्यं बलानैव प्रदापयेत् । (२) दुर्विभक्तं शास्त्रोक्तप्रकारान्तरेण विषमतया बन्धूनामविभक्तानां भोगं नैव प्रदापयेत् ॥ विभक्तं मिथोऽपहृतं दुर्विभक्तवदन्यापहृतं नष्टं लब्धं च (१) सामादिना दाप्यो न बलात्, अविभक्तेन तु समतां नयेत् । . स्मृच.३०९ (३) अन्योन्यापहृतं यच्चेति दृष्टान्तार्थ पुनरुपा यदधिकं भुक्तं तदसौ न दाप्यः। ... दा.२२२ दानम् । अत्र समभागविधानपूर्व विषमविभागकरणेड (२) बलान्नैव प्रदापयेदित्यनेन छलादिना तद्ग्रासप्यस्मिन् लब्धे समभाग एवेति नियमार्थम् । . | मित्यभिप्रेतम्। विर.५२६ - रत्न.१४९ (३) भोगं गुप्तसाधारणधनभोग, भोका न दाप्य (४) पश्चात्याप्तमित्युपादानात् विभक्ते सति लौकिक- इत्यर्थः। . विचि.२२४ प्रमाणेन यस्यकस्यचिन्निहृतस्य प्रदर्शनं विनापि न (४) राशे तु भागिभिर्न निवेदनीयं, राशे निवेदितपुनर्विभागो न वा तत्र दिव्यं विना क्वचिदप्यनिश्चित- मपि तेन सामादिनैक, दापनीयमिति प्रीत्यविच्छेदादि 'सम्यग्विभागो न स्यात् । दात.१८१ | दृष्टप्रयोजनकमेव । अविभागकालेऽनेन बहु भुक्त(५) एवमन्यापहृतदुर्विभक्तनष्टमिथोपहृतदुर्लब्धानां मित्यपि न वक्तव्यम् । भुक्तमपि राशा न प्रायमित्या विभागानन्तरं जायमानानां भ्रातृमिः समांशेनैव विभागः शयेनाह स एव-बन्धूनामिति । न हि न्यूनाधिकभोगो कर्तव्य इति शास्त्रमर्यादा। . . सवि.४३९ । वारयितुं शक्योऽवर्जनीयत्वादिति भावः। व्यप्र.५५६. विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् । यल्ल (तल); विर.५२६; स्मृचि.३५ गुक्तं...जेत् (कं च न हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् ॥ पुनहरेत) उत्त. सवि.४३९ नष्टं च यछम्धं (लम् च यशष्टं); (१) प्रागुक्तमिति मिथोपहृतं दुर्विभक्त च। दृष्टा चन्द्र.८९ धनं तस्यैव तत् (तत्तस्यैव धनं) प्रागुक्कं च (पैतामह); ((१) दा.२२१७ अप:२।१२६ पू.; व्यक.१४९ पश्चात् | दानि.५ धनं तस्यैव तत् (तत्तस्यैव धनं) नारदः, ग्यम.५८ (यथा); स्मृच.३०९; विर.५२६ द्रव्यं (यच्च); स्मृसा.५८ | | दानिवद, नारदः; समु.१४५ पंमा.५६६ रन.१४९; विचि.२०५: २२४ दु (नि); (१) दा.२२२; व्यक.१५० नाप (वर्ग) दाप (वतं) स्मृचि.३.५ पू. दात.१८१, सवि.४३९; चन्द्र.७५ विभ- क्रमेण मनु; विर.५२६, विचि.२२४ उत्त. दात.१३४ ज्येत (च विभजेव) उचं. : ८९ विरवतः सेतु.८५ भृगुः उत्त..१८३, चन्द्र.९० उत्त.; व्यप्र.४३१ उत्त.:५५६ संमु.१४५, विच.९५.. प्रदाप (निवर्त); सेतु.७८ उत्त., नारदः : ८६, विभ.९२) । (२) अप.२।११६ उत्त; ब्यक.१४९; स्मृच.३०९ | विच.३० उत्त. : ७५ उत्त., नारदः : ९६.

Loading...

Page Navigation
1 ... 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084