Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1065
________________ बृहस्पतिः दायभागः-विमागदो पुमार्षिभागादिविधिः दिबुद्धधा गृहाति, असुवर्ण सुवर्णबद्धया, आत्मीयसहशं | तत्पुनस्ते समैरंशैरित्यस्तु वचनम् । न च वाच्यं प्राग्विपरकीयमेव आत्मीयबुद्धया गृह्णाति सर्वत्र नापहार- भागात्तन्न कस्यापीति, यत उक्तं-स्वमेव साधारणं सद्विनिष्पत्तिः सर्वत्र यथावस्तु परकीयबुद्धेरभावात्, तद्वद- भज्यते न विभागात्सत्त्वमुत्पद्यत इति। अप. प्रापि समानं, विभागात् पूर्व तद्यङ्ग्यैकदेशविशेषगत- (५) अनेन वचनेनैव समुदितद्रव्यापहारे दायादानां स्वत्वस्यापरिज्ञानात् अतो नात्र स्तेयनिष्पत्तिः । सत्यपि न दोष इति ज्ञायत इति भारुच्यपरार्कसोमेश्वराक्ष्य वा, स्तेयेऽपहर्तुरपि विभागवचनदर्शनात् न स्तेयदोषः, | आहुः । सवि.४३८ अन्यथा सुवर्णादि निह्नवे पतितस्य भागो न स्यात् । अत्र भारुच्यादिमतमेव सम्यक् । मनुस्मृतिश्रुत्योअथ पातकहेतुसुवर्णापहारेऽपि स्तेनस्य भाग इति वि- आँगमात्रप्रदानविषयत्वादवलुप्तविभागविषयत्वा(भावा)शेषवचनाभावात् द्रव्यान्तरस्तेयविषयो भागविधिर्वर्ण्यते, | दिति । , सवि.४३९ एवं तर्हि सुवर्णादिस्तेय निषेध एव किमिति असाधारण- (६) समैः पूर्वजातविभागसदृशैः। बीमि. परकीयमात्रद्रव्यगोचरो न व्यवस्थाप्यते, तथापि किं विनिगमना प्रमाणमिति चेत् उच्यते, परद्रव्यहरणं स्तेयमिति अपहृतसाधारणद्रव्यसाधनम् .. परशब्दात् आत्मीयत्वव्यवच्छेदेनैव परकीयत्वस्यावगमात् साधारणऋणन्यासनिह्नवे छद्मना क्रियाम् । साधारणासाधारणयोश्चासाधारणस्यैव शीघ्रप्रतीतेः। पावहानिकरी कृत्वा बलान्नैव प्रदापयेत् ।। यथेष्टिपर्वकमेवादः पौर्णमास हविरिति अमीषोमीयपुरो- मायाविनो धृतधनाः क्ररा लुब्धाश्च ये नराः। डाशस्यैवोत्कर्षः नोपांशुयाजीयाज्यस्य अमीषोमीयाननी संप्रीत्या साधनीयास्ते स्वार्थहान्या छलेन वा॥ षोमीयस्य साधारणत्वात् । अत एव लोकेऽपि नैवंविध- मासानि। मायामनिहले पनि विषये कचिद्विनिगमनादिकं दृश्यते । अतो यद् बालक-कते छद्मना पार्श्वहानिकरी निहवकर्तृस्वत्वहानिकरी वचनं, यथा मुद्रापचारे माषप्रतिनिधी मुद्गानां माषाणां क्रियां कृत्वा तन्निहृतमपहारकं दापयेन तु बलादित्यर्थः। च यशसंबन्धे 'अयज्ञिया वैमाषा' इति माषा निषिद्धाः, विर.५२७ तथा आत्मीयानात्मीयहरणेऽपि अनात्मीयापहारो कात्यायन: निषिद्धः । तद्वालकवचनमेव पूर्वव्याहृतस्य स्तेयपदार्थ- प्रच्छादितापहतनष्टहृतसाधारणधनविभागः समः विभागास्यैवाभावात् माषगतमुद्ावयवोपादानेऽपि माषाणां यज्ञ नन्तरोपलम्भे । संबम्पो नास्तीति न शक्यते वक्तुं माषामिश्रितानामेव । प्रच्छादितं तु यद्येन पुनरासाद्य तत्समम् ।। यज्ञसंबन्धप्रतीतेः। *दा.२२२-८ भजेरन् भ्रातृभिः सार्धमभावे हि पितुः सुताः।। ' (४) एतावत्यर्थे प्रमिते वचनमिदमुपपन्नमिति नाप- (१)असम्यग्विभक्तस्यापि पुनर्विभागं दर्शयति । 'सहर्तुर्दोषाभावं प्रति प्रमाणतामुपैति । अथोच्यते-विभक्तारो कृदंशो निपततीति तु सम्यगविभागविषयम्। दा.२२१ ब्रागाणा, विभजनीयं सुवर्ण, ततश्च ब्राह्मणसुवर्णापहारे- (१) व्यक.१५० बलान्नैव (पश्चाच्छेषं) क्रूरा (क्रीडा) ऽपहर्तुः पातित्ये सति तत्पुनस्ते समैरंशैर्विभजेरनिति | विर.५२६-७. वचनमनुपपन्नं स्यात् । पतितस्यानंशत्वादिति । तन्न।। (२) दा.२२१ साथ (गत्य) हि पितुः (ऽपि हि नत्); द्रव्यान्तरविषयत्वेनापि वचनोपपत्तेः । न च सामान्य अप.२।१२६ येन (व्य); न्यक.१४९ साथ (गल्य); स्मृच. विषयत्वे वचनस्य विशेषोपसंहारो विरुध्यते । भवतु वा | ३०८ विर.५२६ साथ (गत्य) हि (तु); स्मृसा.५८ साद्य तब्रामपसवर्णविषयमप्येतद्वाक्यं, तथाऽपि नापहर्तुर्दोषा त्समम् (गत्य संवदेत् ) हि पितुः (ऽपि च तत्); न.१४९, सार्ध (सर्व); विचि.२०५ दावत् ; स्मृचि.३५ विरबत भावं गमयति, प्रायश्चित्तेन व्यवहार्यस्य सत: समांश दात.१८१ विरवत् सवि.४३८ तं तु (तं च); चन्द्र.७५ विभागविधानोपपत्तेः। अथ वाऽपहर्तव्यतिरिक्तविषय (प्रच्छादितं च ययेन दुर्विभकं च यद्भवेत्) प. सेतु.८५ •बिर, विचि. हायुधमतं दागतम् । रिवत् ; समु.१४५ अपनव.

Loading...

Page Navigation
1 ... 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084