Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दावमागः-विभागदोषे पुनर्विमागादिविषिः मावावयवा अपि गृह्यन्त एवेति निषेधः प्रविशत्येवेति , ज्येष्ठस्योद्धार इति । ....... मेघा. राद्धान्तिनोक्तम् । तस्माद्वचनतो न्यायतश्च साधारण- (२) पूर्व यथा यस्य विभागकल्पना कृता तत्समाद्रव्यापहारे दोषोऽस्त्येवेति सिद्धम् । मिता.२।१२६ नैव कार्या, न पुनरपहर्तुरपहर्तृतया अल्पभागो दातव्यो
(२) यः पुमान्भागिनं भागार्ह सन्तमन्यं पुरुषं त-न दातव्य एव वेति समतां नयेदित्यस्यार्थः । न पुनदीयाद्भागानुदते नाशयत्येनं विनाशयितारं स नष्टभागः स्तत्र द्रव्ये सर्वेषां समभागार्थ वचनमिदं विशोद्धारादिसंश्चयते वैनं च्यावयत्येव । यदि वा यदाकदाचिद्वि- बाधे हेत्वभावात् ब्राह्मणक्षत्रियादीनां च समभागापत्तः । नाशयितुः प्राबल्ये सति तदानीमेनं न चयते न च्या
दा.२२१ वयति । अथापि कालान्तरे तदीयं पुत्रं पितृद्वेषेण | (३) पश्चादृश्येत पूर्वनिहतं यत्किञ्चिहणं वा तत्सर्वे विनाशयति । तदाप्यशक्तौ पौत्रं वा विनाशयति । किं समं विभाज्यं न तु निह्नवकर्तुरपराधाद्भागाभावः। ऋण बहुना भागभ्रष्टो मनसि द्वेषं गृहीत्वा स्वविरोधिनमेनं इत्यमिधानेन च ऋणमप्यर्थविभागकाले अर्थाभावे वा भ्रंशयितारं यदा कदाचित्केनापि द्वारेण चयते त्वेव | ऋणमात्रमपि विभजनीयम् । तत्र च ज्येष्ठत्वाविना विनाशयत्येव ।
ऐब्रासा. विशेषो नास्तीत्यीत्कथितम् । ... मवि. कौटिलीयमर्थशास्त्रम्
.. (४) विभागकाले यदृश्यते ऋणं वा धनं वा सर्व : ससाक्षिको विभागः कर्तव्यः । विभागदोषे पुनर्विभागः । . स्मिन्यथाविधि 'पितृरिक्थहराः पुत्राः सर्व एक समांऐतावानर्थः सामान्यस्तस्यैतावान् प्रत्यंशः इत्यनु- |
शिनः। विद्याकर्मयुतस्तेषामधिकं लब्धुमर्हति ॥ इत्यादि भाष्य ब्रुवन् साक्षिषु विभागं कारयेत् । दुर्विभक्त
| विध्यनतिक्रमेण विभक्त पश्चात्कालान्तरे यत्किञ्चिहणं मन्योन्यापहृतमन्तर्हितमविज्ञातोत्पन्नं वा पुनर्वि- प्रोषितोत्तमर्णस्य यत्किञ्चिद्धनं प्रोषित निक्षेपधारकादिभजेरन् । ...,
समीपस्थं तयोः समागमादिवशादृश्यते तत्सर्वे समतां .. अपुत्रादिकधनस्य. दायादविभागमाह-एतावानि- |
नयेत् । न पुनर्विद्याकर्मयुतेऽधिकधनदानमित्यर्थः । त्यादि । एतावद् धनं सामान्यमस्ति तत्रैतावत प्रति- 'पश्चादृश्येते'ति समताभिधानात्पूर्वदृष्टे ऋणे धने वा व्यक्ति अंश उत्पद्यत इति अनुभाष्यानूद्य ब्रुवन् प्रकटं
विषमताऽस्तीत्यवगम्यते। ... स्मच.३०८ कीर्तयन् , साक्षिसंनिधौ विभाग कारयेत् । दुर्विभक्तमि
. (५) ऋणे पित्रादिधार्यमाणे धने च तदीये सर्वरिमः तिः । विषमविभक्तं, अन्योन्यापहृतं परस्परगुप्त, अन्त
न्यथाशास्त्र विभक्ते सति पश्चाद्यत्किञ्चित्पैतृकमृण धनं हित देशकालान्तरितं, अविज्ञातोत्पन्नं वा धनं, पुन
वा विभागकालेऽज्ञातमुपलभ्येत तत्सर्वे समं कृत्वा विभविभजेरन् ।
श्रीम. जनीयं, न तु शोध्यं ग्राह्यं न वा ज्येष्ठस्योद्धारो देयः। मम.
(६) अपहृतद्रव्यवच्छास्त्रोक्तानतिक्रमेण विषमभाग- विभागानन्तरोपलवस्य समो विभागः
तया विभक्तमपि समतां नयेत्। .. पमा.५६६' - ऋणे धने च सर्वस्मिन्प्रविभक्ते यथाविधि। . (७) विभा
(७) विभागकाले यत्केनचिद्वञ्चयित्वा स्थापितं पश्चादृश्येत यत्किञ्चित्तत्सर्व समतां नयेत विभागानन्तरं ज्ञातं तत्सर्वेः समतया विभज्य ग्राह्यम् । - (१) अविज्ञानान्न्यूनमधिकं वा विभक्तं परतो ज्ञातं
तथा च मनु:-ऋण इति ।
रत्न.१४९ समांशकीकर्तव्यम् । किं च विभागोत्तरकालं लब्धे नास्ति
(८) यदि पित्रादिकृतमादेयं देयं वा ऋणमस्ति तदा
कथं विभागस्तत्राह-ऋण इति । अशाते ऋणे देये वा (१) कौ.३५.
सति सर्वस्मिन् धने च विभक्ते यदि पश्चाहणं परिज्ञातं - (२) मस्मृ.९।२१८; दा.२२१; व्यक.१५०; स्मृच. ३०८ विर.५२५, पमा.५६६, दीक.४४, रत्न.१४९)
| तत्सर्व समतामुपशमतां नयेच्छोधयेत् । सर्वमधमणेभ्यः स्मृचि.३५, नृप्र.३८, सवि.४३८; ब्यप्र.५५४, सेतु. प्राप्तमृणं समं कृत्वा नयेदिति। दुहितरि धनान्वयेऽपि ८४-५; समु.१४५, विच.९४, ..
न ऋणान्वयः।

Page Navigation
1 ... 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084