Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
विभागोत्तरलब्धसाधारणधनं पुनर्विभजनीयम् नाशयतीति ज्येष्ठविशेषमन्तरेणैव साधारणद्रव्यापहारिणी 'विभागे तु कृते किञ्चित्सामान्यं यत्र दृश्यते। दोषः श्रुतः । अथ साधारणं द्रव्यमात्मनोऽपि स्वं भवनासौ विभागो विज्ञेयः कर्तव्यः पुनरेव हि ॥ तीति स्वबुद्धया गृह्यमाणं न दोषमावहतीति स्मृतम् ।
तद्विभक्तैर्विभक्तद्रव्येष्वायव्ययादिकरणात्प्रागेव दृष्ट- | तदसत् । स्वबुद्धया गहीतेऽप्यवर्जनीयतया परस्वमपि विषये द्रष्टव्यम् । अन्यथा पूर्वोक्तसर्ववचन ('अन्योन्या- [गहीतमेवेति निषेधानुप्रवेशाद्दोषमावहत्येव । यथा मौद्रे पहृतमित्यादि) विरोधापत्तेः । पुनर्विभागविधानस्य चरौ विपन्ने सहशतया माषेषु गह्यमाणेषु 'अयशिया बै प्रयोजनं पश्चादृष्टांशेऽप्युद्धारादिकरणम् । स्मृच.३०९ माषाः' इति निषेधो न प्रविशति, मुद्गावयवबुद्धया याज्ञवल्क्यः
गृह्यमाणत्वादिति पूर्वपक्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्वविभागानन्तरोपलब्धापहृतव्यविभागः समः कर्तव्यः वर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेध: अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते । प्रविशत्येवेति राद्धान्तिनोक्तम् । तस्मादचनतो न्यायतश्च तत्पुनस्ते समैरंशेविभजेरनिति स्थितिः॥ साधारणद्रव्यापहारे दोषोऽस्त्येवेति सिद्धम् । मिता.
(१) असमांशभाक्त्वेऽपि तु-अन्योन्यापहृतं द्रव्यं (३) अत्र च साधारणधने परधनमप्यस्तीति तन्निविभक्तैर्यत्र दृश्यते । तत्पुनस्ते समैरंशैविभजेरन्निति | हवे स्तेन एव भवति किल्बिषी चेति ये मन्यन्ते तान् स्थितिः॥ स्थितिवचनं निर्विचिकित्सं समविभागप्रति- प्रत्युच्यते, य एव हि परस्येदमिति विशेषं जानानः । पत्त्यर्थम्।
__ विश्व.२।१३० परस्वे स्वत्वहेतुमन्तरेणैव स्वत्वमारोपयति स स्तेन इति - (२) अथ सर्व विभागशेषं किञ्चिदुच्यते-अन्योन्येति। लोकप्रसिद्धोऽर्थः। न चात्रेदं परकीयं इदं वा ममेति परस्परापहृतं समुदायद्रव्यं विभागकाले चाज्ञातं विभक्ते | विवेक्तुं शक्नोति द्रव्यस्याविभक्तत्वात् । यथा यदेव हि पितधने यदृश्यते तत्समैरंशैर्विभजेरन्नित्येवं स्थितिः शा- ममेदमिति विशेष जानानः परस्वत्वापत्तये स्वामी त्यजसमर्यादा। अत्र समैरंशैरिति वदतोद्धारविभागो निषिद्धः। ति, परश्च विशेषेणेदं ममेति स्वत्वं प्रत्येति तत्रैव दानविभजेरनिति वदता येन दृश्यते तेनैव न ग्राह्यमिति | निष्पत्तिः, न च साधारणधने तथा संभवतीति साधा. दर्शितम् । एवं च वचनस्यार्थवत्त्वान्न समुदायद्रव्यापहारे रणधनमदेयमुक्तं, तथा स्तेयमपि नैतन्मम धनं परस्येदोषाभावपरत्वम् । तथा चाविशेषेणैव दोषः श्रूयते। दमिति जानत एव भवतीति न साधारणधनापहारे गौतमः-'यो वै भागिनं भागान्नुदते चयते चैन स यदि स्तेयनिष्पत्तिः । अपहारपदं तु संगोपनाभिप्रायं, न हि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयत' इति । यो भागिनं संगोपनं स्तेयमक्तं असंगुप्तग्रहणेऽपि स्तेयपदप्रयोगभागार्ह भागान्नदते भागादपाकरोति भागं तस्मै न प्रय- प्रदर्शनात् । तथा च कात्यायन:-'प्रच्छन्नं वा प्रकाशं.
स भागान्नुन्न एनं नोत्तारं चयते नाशयति दोषिण | वा निशायामथ वा दिवा । यत्' परद्रव्यहरणं स्तेयं करोति । यदि तं न नाशयति तदा तस्य पुत्र पोत्रं वा | तत् परिकीर्तितम् ॥' अत एव राज्ञा बलात् न दाप्य 16) स्मृच.३०९; पमा.५६६, व्यम.५८ यत्र (यत्तु); इति पूर्वमुक्तं, चौरत्वे तु 'चौरं प्रदाप्यापहृतं घातयेद्विविसमु.१४५.
धैर्वधैरिति (यास्मृ.२।२९८) वचनादास्तां सामा. (२) यास्मृ.२११२६, अपु.२५६।१३; विश्व.२।१३० । निता द्वारा शानी
दिना दापनं, घातनमपि कार्यम् । एतच्च मुनिभिरपहर्तु
मार्ग प (पा) क्ते यतु (क्तैर्यत्र); मिता. दा.२२१ क्ते यत्तु | रपि विभागदानप्रतिपादनादुन्नीयते । तदुक्तं विश्वरूपे(क्तैर्यत्र); अप. यत्तु (यदि); स्मृच.३०८ विर.५४५
णापि अतः तस्करदोषो नास्तीति वचनारम्भसामर्थ्यात् दावत् ; पमा.५६५; मपा. ६८८ अपवत् ; रत्न.१४९)
स्तनधात्वर्था निष्पत्तरित्यभिप्रायः। अत एव प्रायश्चित्तविचि.२२४ यत्तु (यत्र); नृप्र.३८ सवि.४३८ दानि.५
काण्डे जितेन्द्रियेण भणितं, यदि स्वर्णमेव परकीय लौहा. नस्ते (नस्तैः); वीमि.; व्यप्र.५५४-५ व्यउ.१४७ दानिवत् व्यम.६६; विता.३३१ अन्योन्या (अन्येना): * पमा., मपा: मितागतम् । व्यप्र. मितावद्भावः । व्यप्र.,'
राको.४५३; समु.१४५, ... |व्यम., विता. अपहारदोषप्रतिपादनं मिलावत् ।'

Page Navigation
1 ... 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084