Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1062
________________ १५७० यन् भागग्रहणाधिकारी भवति नान्यथेत्याह स एव 'कृतेऽकृते वे 'ति । स्मृच. ३०७-८ (३) भावयति विभावयति ममाप्यत्रांश इति । - विर. ५४० यस्त्वा चतुर्थादविभक्तविभक्तानामित्यादि देवलोक्त नियमः, स सहवासादौ, अयं तु दूरदुर्गमवासादावित्यविरोधः । 1 व्यवहारकाण्डम् 1 (४) यद्धनं भ्रातृव्यतत्पुत्रादिः साधारणमिदं द्रव्यं ममाप्यत्राशोऽस्तीति साधयति तद्धनेंऽशांशं तद्विभागे कृतेऽपि विभक्तेभ्य उद्धृत्य स लभते । तथा च बृह - स्पतिः - कृत इति । विभागसमये देशान्तरस्थिते भ्रातृ 12729 * स्मृता विरगतम् । तत्पुत्रादिः पश्चाञ्चिरेणागतोऽपि विभक्तेभ्यः स्वांशं लभते इत्याह स एव — ऋणमिति । रत्न. १४५ - (५) गोत्रसाधारणं, द्रव्यमिति शेषः । दात. १८० ६) केचिदत्र क्रमागतस्य भूमात्रस्यांशो नान्यस्येत्याहुः ! यथाऽऽह विष्णुः - 'मौला: सामन्ता अन्वयिनं विदुस्तस्यागतस्य दातव्या गोत्रजैर्मही' इति । क्रमागत*विर. ५४१ | द्रव्योपलक्षकमित्यपरे । *सवि. ३७७ (७) यत्तु बृहस्पतिः तृतीयः पञ्चमश्चैवेति । तद् दूरदेशस्थ स्थावरपरमिति मदनरत्ने । अन्ये नैतन्मन्यन्ते । यद्वा देयऋणपरं वर्णक्रमेण विजातीयपरमिदमिति तत्त्वम् (९) । विता. २१६ * शेषं स्मृचगतम् । विभागदोषे पुनर्विभागादिविधिः वेदाः a भागाः तस्या एतावत एव भ्रातृव्यं निर्भजति तस्मा- आदधाति । नाभागं निर्भजन्ति । तस्याः पृथिव्या एतावतः प्रदेशादनेन स्तम्बय जुर्हरणेन भ्रातृव्यं निःसारितवानेव भवति । यस्मादत्र भ्रातृव्यो भागार्थीति कृत्वा निःसार्यते तस्माल्लोकेऽभागं भागाभि लापरहितं (तम) विरोधित्वान्निः (न्न निः ) सारयन्ति । तैसा तान्निरदहस्ताभिरेनान्पराभावयन्परा पाप्मानं भ्रातृव्यं भावयति य एव विद्वानेताः समिध 'सर्वे भागाह भागिनः कर्तव्याः 'मनोवै दश जाया आसन् । दशपुत्रा नवपुत्राष्टपुत्रा सप्तपुत्रा षट्पुत्रा पञ्चपुत्रा चतुष्पुत्रा त्रिपुत्रा द्विपुत्रैकपुत्रा । ये नवास प्रस्तानेक उपसमक्राम saौ तान्द्रो ये सप्त तापत्रयों ये षट् ताँश्च त्वारोऽथ वै पश्चैव पञ्चासस्ता इमाः पञ्च दशत इमान्पच निरभजन्यदेव किंच मनोः स्वमासीतस्मात्ते वै मनुमेवोपाधावन्मना अनाथन्त । तेभ्यः एताः समिधः प्रायच्छत्ताभिर्वै ते (१) तैसं २।६४।१-२. - (२) मैसं. ११५/८. भागाहों भागी कर्तव्य एव, अन्यथा दोषः "यो वै भागिनं भागान्नुदते चयते वैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयते त्वेवैनमिति ।। (१) यो भागिनं भागा भागान्नुदते भागादपाकरोति भागं तस्मै न प्रयच्छति स भागान्नुन्न एनं नोत्तारं चयते नाशयति दोषिणं करोति । यदि तं'न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषमन्तरेणैव, साधारणद्रव्यापहारिणो दोषः श्रुतः । अथ साधारणं द्रव्यमात्मनोऽपि स्वं भवतीति स्वबुद्धया गृह्यमाणं न दोषमावहतीति स्मृतम् । तदसत् । स्वबुद्धया गृहीतेऽप्यवर्जनीयतया परस्वमपि गृहीतमेवेति निषेधानुप्रवेशा-दोषमावहत्येव । यथा मौने चरौ विपन्ने सदृश तया माषेषु गृह्यमाणेषु 'अयज्ञिया वै माषाः' इति निषेधो न प्रविशति मुद्गावयवबुद्धया गृह्यमाणत्वादिति पूर्वपक्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्ववर्जनीयतया . (१) ऐबा. ६ । ७; मिता. २०१३६ गौतमः ..

Loading...

Page Navigation
1 ... 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084