Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
व्यवहारकाण्डम् । जनकस्य जननव्यापारासंभवात् । अतो यद्यविज्ञात- | यथा धने तथर्णेऽपि दानाधानक्रयेषु च । गर्भायामेव स्त्रियां विभक्ताः पुत्रास्तद्गर्भजातो विभ- परस्परमनीशास्ते मुक्त्वाशौचोदकक्रियाः॥ तेभ्य एष भ्रातृभ्यः पूर्वविभक्तद्रव्याण्येकीकृत्य पुनर्वि- (१) अशौचोदकक्रियामात्रप्रदर्शनेन सुदूरमेव भव्य स्वांशं गृह्णीयात् । न तु विभक्तजेन सह पितृद्रव्येऽ- धनाधिकारं निरस्यति ।
दा.१३१ प्यंशित्वं, पैतामहधने तु मातुर्विमातुश्च रजोनिवृत्तिम- | (२) एवं च पूर्वजास्तदितराश्चान्योन्यमसंबन्धिजनन्तरेण विभागस्याशास्त्रीयत्वेनानुपादेयत्वात् तत्र विभ- | वदस्वामिनः परस्परधने, किं तु ईषदत्र भेदोऽस्तीत्याह स क्तजाविभक्तजानां सर्वेषामेवांशभागित्वमिति । अत | एव- यथा धन इति । केवलमाशौचोदकक्रियादौ परएव यदि दैवात् पैतामहधनं विभज्य यथाशास्त्रं अंश- | स्परमीशा न धनादावित्यर्थः। आधानं आधिः। उक्तं द्वयं गृहीत्वा पिता पृथक् स्थितः तदापि पितामहसंबन्धि- ऋणादानादौ अनीशत्वं संसर्गाभावे सतीत्याह स एव . धनविभागं भ्रातृभ्यो विभक्तजोऽपि गृह्णीयात् । अत्रैव | 'संसृष्टौ यो पुनःप्रीत्या तौ परस्परभागिनौं' इति। विषये 'पितृविभक्ताः पुत्रा विभागानन्तरोत्पन्नस्य विभागं
. स्मृच.३०७ दद्युरिति ।
विच.५८ (३) विभक्तजस्य पित्र्यधनाभावे खांशेभ्यो भागकल्पविभक्तपितृधनव्यवहारे न विभक्तानां संबन्धः नेति ।
व्यनि. पुत्रैः सह विभक्तेन पित्रा यत्स्वयमर्जितम् । । (४) ऋणमात्रसत्त्वे तु पूर्वविभक्तेभ्यो विभागग्रहणं . . विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः॥ | विना तेन ऋणं नैव देयम् । . व्यम,४६ । (१) इदं च पित्रुपात्तधनमात्रविषयम् । यदि तु | ... वृद्धहारीतः पैतामहधनमपि भूम्यादिकं विभक्तं तदा तद्धनविभागं
. विभागानन्तरजातः अंशभाक् ..., भ्रातृभ्य एव गृह्णीयात्, मातुर्निवृत्ते रजसि तद्विभाग- | 'विभक्तेष्वनुजो जातः स्ववर्णो यदि भागभाछ। विधानात् ।
दा.१३१
लघुहारीतः .. (२) सर्वग्रहणं विभागात्पश्चादर्जिते पित्र्ये पूर्वजसुता
विभागानन्तरजातः अंशभाक् .. नामगृहीतांशोऽस्तीति शङ्कानिवृत्त्यर्थम् । स्मृच.३०७
जाता येऽपि चाजाता येच गर्ने व्यवस्थिताः। (३) विभागसमये गर्भस्थस्य विभागानन्तरमुत्पन्नस्य
वृत्तिं तेऽपि हि काङ्क्षन्ति वृत्तिदानं न सिध्यति ॥ विभक्तै गिभिः स्वस्खभागेभ्य आकृष्य भागपूरणं कर्तन्यम् । तदन्यस्य तु विभक्तजस्य पितृधनमात्रभागितेति
(१) दा.१३१; व्यक.१५२ याः (याम्); स्मृच.३०७
थणेऽपि (था चणे) याः (याम्); विर.५३९ऽपि (वा); स्मृसा. मन्वादिमतमिति स्थितम् ।
विचि.२२९
६६ धानक्रयेषु च (धमनविक्रये) याः (याम्); रत्न.१४४, (१) मिता.२।१२२ स्मरणम् ; दा.१३१, अप.२०१२३; | | १५९ऽपि (च) याः (याम् ); विचि.२२% व्यनि. धानक व्यक.१५२; गौमि.२८।२८; स्मृच.३०७; विर.५३९; | (दानक्रि) याः (याम्) स्मृत्यन्तरम्; दात.१६८ क्त्वा (क्ता); पमा.४९९ मनुः मपा.६५५, रत्न.१४४, १५९; विचि. | वीमि.२।१२२ क्रये (क्रिय); ब्यप्र.४६२, ५४१ऽपि (च) याः १२९ व्यनि. मर्जि (माजि) भक्तज (भक्तं त) स्मृत्यन्तरम्; (याम् ); व्यम.४६ऽपि (च) था (दा); विता.३२२ थर्णेऽपि स्मृचि.३५ तृप्र.३६ मनुः सवि. ३७५ विष्णुः:४३५ । (पणे च) धान (धाने) याः (याम्) व्यासः, बाल.२११२२ मु मर्जि (मार्जि); वीमि.२।१२२; ब्यप्र.४६२ पूर्वजाः स्मृताः । (त्य) याः (याम्); सेतु.७५ क्त्वा (क्ता): ८१ पू.: विभ.६६ (तत्र पूर्वजाः): ५४१, ब्यउ.१५०-५१ मनुः; ब्यम.४६ | ऽपि (च) पू.; समु.१४४ थर्णेऽपि (था चणे); विच.५८ तत्स (यत्स); विता.३२२ व्यासः, सेतु.७५, ८१; समु. धानक्रयेषु (दानक्रियासु): १०२ था (दा).... १४४ मर्जि (मार्जि); विच.१०२.
। (२) वृहास्मृ.१२६०. (३) लहास्थ.११५...

Page Navigation
1 ... 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084