Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1059
________________ दायभागः विभक्तजविभागः षेधात्कथं विभक्तजस्य संभव इति चेत् उच्यते । पितुरिच्छया बलवत्या नारदवचनमपोह्यते । अन्यथा प्रकृतवचनस्य निर्विषयत्वापत्तेः । इदं प्रकृतवचनं विभागकाले गर्भस्थमधिकृत्य । +वीमि. (११) [ हलायुधं खण्डयति] तन्निर्बीजत्वात् गुप्तस्यापि विभागानन्तरं ज्ञातस्य समभागेन विभजनीयत्वादत्र तदप्रवृत्तौ प्रमाणाभावान्नियमकल्पनेऽदृष्टार्थतापत्तेर्विज्ञानेश्वरोक्तार्थकतया वचनसामञ्जस्यादुपेक्ष्यम् । *व्यप्र.४६३ (१२) पितृमरणोत्तरविभागकालेऽस्पष्टगभीयां मातरि तत्सपत्न्यां वाऽनन्तरसमुत्पन्ने विशेषमाह याज्ञवल्क्यः 'विभक्तेषु सुतो जात: सवर्णायां विभागभाक्' । विभागश्च सर्वैर्भ्रात्रादिमिः स्वस्वांशात्किञ्चित्किञ्चिदुद्धृत्य यथा स्वांशसमो भवति तथा कार्यः । विष्णुः - 'पितृविभक्ता विभागानन्तरोत्पन्नस्य विभागं दद्युः । इदं च तदंशेषु रेकसेकसहितेषु ज्ञेयम् । तत्सत्त्वे तु स एवाह 'दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात्' । दृश्याद्विद्यमानद्रव्यात् । व्यम.४६ नारदः विभागानन्तरजातः पैतृकांशमात्रभाक् । संसृष्टिनश्चेद् भ्रात्रादयः समो भागो ग्राह्मस्तेभ्यः । ऊर्ध्व विभागात् जातस्तु पित्र्यमेव हरेद्धनम् । ...संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ बृहस्पतिः विभागानन्तरजातः पैतृकद्रव्यादेवांशं गृह्णाति नैव पूर्वं विभक्तः पित्रा सह विभक्ता ये सापत्ना वा सहोदराः । जघन्यजाश्च ये तेषां पितृभागहरास्तु ते । + वाक्यार्थे विवादरत्नाकरोद्धृतइलायुधमतवद्भावः । शेषं मितागतं, 'विभक्तजः पित्र्यमेव ' ( गौध. २८) ३०), 'पितृविभक्ता' (विस्मृ. १७१३ ) इति वचनयोः स्मृ भ्याख्याने च गतम् । (१) नास्मृ. १६।४४ त स तैः सह (रन्निति स्थितिः); दा. ११९ मनुनारदौ; व्यक. १५२ मनुनारदौ; गौमि. २८| २७ ये स्युर्वि (येऽस्य वि) मनुनारदौ. S440 अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ॥ (१) विभक्तयोर्मातापित्रोर्विभागे विभागात्पूर्वमुत्पन्नो न स्वामी, विभक्तजश्च भ्रातुर्भागे न स्वामीत्यर्थः । * मिता. २।१२२ (२) तत्र यदि पूर्व विभक्तानां महान् भागो जघन्यानां तु पितृभागमेव विभज्य गृह्णतामल्पस्तथाऽपि पूर्वविभक्तभ्रातृभागान्न तैर्ग्राह्यमिति स एवाह- अनीशः पूर्वज इति । अप. २११२३ (३) तत्र पितृभागहरा इत्यस्य पितृभाग एव भागहरा इत्यर्थोऽवगन्तव्यः । तदेतद्वि भागादूर्ध्वमेव ये गर्भस्था भूत्वा जातास्तद्विषयम् । जधन्यजानां पितृभागादेव भागहरत्वे कारणमप्याह स एव 'अनीश' इति । अनीशः अस्वामी । 'अनीशः पूर्वजः पित्र्य' इत्यत्र पित्रा सह विभक्तत्वादित्यभिप्रायः प्रत्येतव्यः । 'भ्रातृभागे विभक्तज:' इत्यत्र भ्रातृभागे विभक्तजधनसंक्रमणाभावादित्यभिप्रायोऽध्यवसेयः । + स्मृ. ३०७ (४) जघन्यजा इति । विभक्तजवदेते पितृभागमात्र लभन्त इत्यर्थः । विभक्तज इति । विभक्तः सन्नित्यर्थः । विचि.२२९ (५) विभागात्पूर्वजातः पित्रोर्भागे स्वामी न, विभक्तजश्वासंसृष्टः भ्रातुर्भागे स्वामी नेत्यर्थः । विता. ३२२ | (६) विभागानन्तरं गर्भाधानेन जातः, गर्भाधानादृते * दा., विर., पमा, सवि., व्यप्र., व्यउ. मितायतम् + दात. स्मृचगतम् । १५२ श्च (स्तु); स्मृच. ३०७ त्ना (न्या) श्च ये ते (स्तु एते); विर.५३८; स्मृसा.६६ तृतीयार्थः ; पमा. ४९९ (अनीशाः पूर्वजाः पित्रोर्भ्रातृभागे विभक्तजाः) स्मरणम्, तृतीयार्थः रत्न. १४४:१५९ शः (शाः) ज: (जा:) तृतीयार्थ; विचि. २२९ : २४८ (-) क्तज: (क्तजे) तृतीयार्थ:; व्यनि. साप (सप) श्च ये ते (स्तु एते) भाग (दाय); स्मृचि. ३५ भक्तज: (मार्गतः); नृप्र. ३६ तृतीयार्थः ; दात. १६८६ सवि. ३७५ मिताबत्,' स्मरणम्, तृतीयार्थ:; वीमि . २ १२२ सापत्ना ( संपन्ना) प्रथमार्थ : द्वयम् ; व्यप्र. ४६३ श् (स्तु) प्रथमार्धद्वयम् : ४६२ मितावत् तृतीयार्थ: : ५४१ पमावद, तृतीयार्थः व्यड. १५० मिताबद स्मरणम्, तृतीयार्थ: विता. ३२३ श्व (स्तु) प्रथमार्षद्वयम् ३२२ मितावत्, नारदः, तृतीयार्थः; सेतु. ७५ त्ना (ल्या) पित्र्ये (पैत्रे); विभ.६६; समु. १४४ श्र (ख); विच. ५७-८ ना (ल्या). (१) मिता.२।१२२ श्ये भ्रातुभा (त्रोर्भ्रातुर्भा) स्मरणम्, तृतीयार्थः; दा. १३०१ अप. २।१२२ न्यजाश्च (न्याश्चैव); व्यक: 14. 4. 250

Loading...

Page Navigation
1 ... 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084