Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१
.
.
.
.
विभागानन्तरागतविभागः विष्णुः
'यं परम्परया मौलाः सामन्ताः स्वामिनं विदुः । 'मौलाः सामन्ता अन्वयिनं विदुः।
तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥ तस्थागतस्य दातव्या गोत्रजैर्मही।
(१) तदनेन चिरप्रोषितवंश्येन समन्ताद्वासिमिमौलै... बृहस्पतिः
रात्मज्ञापनपूर्वकं भागग्रहणं कार्यम् । . दा.१३३ कृतेऽकृते विभागे वा ऋक्थी यत्र प्रवर्तते ।
. (२) यत्र पुनर्विभक्तागतादौ पुरुषदोषकृतो विभागासामान्यं चेद्भावयति तत्र भागहरस्तु सः॥
त्पश्चादागमः तत्र विभक्तागतस्य ह्रासपक्ष एव न समानऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
भागपक्षान्तरोन्मेषः । अत एव तत्र भागहासमेवाह चिरकालपोषितोऽपि भागभागागतस्तु सः॥
बृहस्पतिः 'गोत्रसाधारणमिति । गोत्रसाधारणं त्यक्त्वा गोत्रसाधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः ।
सर्वसहवासिनिवासदेशमुत्सृज्य योऽत्यन्तदुरवेशनिवासी तद्वंशस्यागतस्यांशः प्रदातव्यो न संशयः ॥
तस्य सद्भावाज्ञानतः शेषैरेव विभज्य सर्वस्मिन्धने गृहीते तृतीयः पञ्चमश्चैव सप्तमो वापि.यो भवेत् ।
पश्चादागतस्य तस्यांशोऽर्धतो विभक्तद्रव्यार्धादुद्धत्य दातव्य जन्मनामपरिज्ञाने लभेतांशं क्रमागतम् ॥
इत्यर्थः । अत्र इतरेषां विभक्तागतसद्भावाशानं तद्दोष
इति पक्षान्तरोन्मेषः । अत एव न संशय इत्युक्तम् । (१) सवि.३७७.
एवमतिदीर्घकालप्रोषितस्य सद्भावाज्ञानतः कृते विभागे (२) दा.१३२ वर्त (दृश्य) द्भावयति (द्भवेद् यत्तु); ब्यक.
सत्यागतस्येत्याह स एव 'ऋणं लेख्यमि'ति । भाग१५२ तत्र (ऋक्थ); स्मृच.२७६ विभागे वा (वा विभागे)
भाक् अर्धभागित्यर्थः । आगतो विभागादूर्ध्वमागतः । न्यासः : ३०८ विभागे वा (वा विभागे)द्भावयति (द्भवेयत्तु); विर.५४०% रस्न.१४५, विता.३३१ वा (च): ३३७;
पौत्रादिस्तु विभक्तागतः क्रमायातद्रव्यमात्रेऽशभागित्माह सेतु.६१ चेद्भावयति (च भवेद्यत्तु); समु.१४४ स्मृच
स एव 'तृतीयः पञ्चमश्चैवेति । कस्यचिद्विभक्तागतस्य (२७६) वत; विच.९३ चेद्भावयति (तु भवेद्यत्तु).
क्रमागतेष्वपि भूमात्रांशो देय इत्याह स एव-यमिति । (३) दा.१३२-३ लेख्य गृहं क्षेत्र (क्षेत्रं गृहं लेख्यं); आगतस्य विभागादूर्ध्वमिति शेषः । विभागादूर्ध्वमागव्यक.१६२ लप्रो (लात्प्रो); स्मृच.३०८ विर.५४०; रश्न. तस्य पूर्वमागतस्य वा स्वभागं ग्रहीतुं प्रवृत्तस्य दृष्टा १४५, सवि.३७६-७ काल (कालं); व्यनि. भागभागागत दृष्टप्रमाणेनादौ तावदात्मनः परायत्ते द्रव्ये स्वाम्यं साधा (तत्र भागहर); ब्यम.४५ऽपि (वा); विता.३३७, सेतु. ८१, समु.१४४; विच.९३.
५४०; स्मृसा.५७ मश्चैव सप्तमो वापि (मो वापि सप्तमश्चैव) (४) दा.१३३, व्यक.१५२, स्मृच.३०७ तद्वंशस्या
कात्यायनः : ८२, रत्न.१४१ : १४५ मश्चैव (मः पाठः); (अर्थशस्त्वा); विर.५४. स्मृसा.५८ गोत्र (क्षेत्र) कात्या-! विचि.२०६ मश्चैव (मो वापि) कात्यायनः; व्यनि. विचिवत, यनःः ८२ दंश (दंश्य); रस्न.१४५; विचि.२०५-६ पू. दात.१८०; सवि.३७७ वापि यो (योऽपि बा) गतम् गोत्र (क्षेत्र) त्यक्त्वा (कृत्वा) कात्यायनः; दात.१८०, सवि. (गते); चन्द्र.७४ पि (थ) कात्यायनः; व्यम.४५ मो वा. ३७६ णं (णान्) तदंशस्या (अर्धशस्त्वा); चन्द्र.७४ गोत्र
(मश्चा); विता.३१६ : ३३७ मश्चैव (मः षष्ठः); सेतु.८१-२ (क्षेत्र) कात्यायनः; व्यम.४५ न्य (न्यं); विता.३३७ त्र () न्य
विचिवत् समु.१४४ गतम् (गते) शेषं विचिचत्;विच.९३. (न्य); सेतु. ८१, समु.१४४ न्य (न्यं) शेष स्मृचवत: विच. | (१) दा.१३३, व्यक.१५२ सामन्ताः (सापत्नाः) दन्चम
(वंश); स्मृच.३०८; विर.५४१७ स्मृसा,८२,रस्न.१४५६ (५) दा.१३३, व्यक.१५२ वापि यो (यदि वा); स्मृच.. | विचि.२०६ क्रमेण कात्यायनः; व्यनि. उत्त; दात. ३०८ वापि यो. (योऽपि वा) शं.(शः) गतम् (गते); विर, । विता.३३८, सेतु.८२; समु.१४४ विच.९३,

Page Navigation
1 ... 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084