Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
विभागसंदेहे निर्णयविधिः
विष्णुः
Xस्मृच.३११
....पुनर्विभागनिषेध
मनुः प्रमाणसंदेहे पुनर्विभागः ..
विभागसंदेहे पुनर्विभागः कर्तव्यः सर्वाभावेऽपि पुनर्विभागः कर्तव्यः। 'विभागे यत्र संदेहो दायादानां परस्परम् । सर्वेषां लिखितादिज्ञापकहेतूनां
पुनर्विभागः कर्तव्यः पृथक्स्थानस्थितैरपि ।। कारकहेतूनां
कथं तर्हि युक्तिष्वसमर्थासु निर्णय इत्यपेक्षिते मनु:चाभावे। विभागशब्दः पत्नीविभागवदसमर्थेषु भ्रातृषु
विभाग इति । यत्र संदेहो युक्ति मिरसमा मिनापैतीति दरिद्रेषु स्वरुच्या यत्किञ्चिद्दातव्यमित्येवंपरः इति सोमे.
शेषः। श्वरादय आहुः। तन्न । सर्वाभावे दिव्यानवतारात् स्वरुचिपक्षस्यानवताराच्छुद्ध एव विभागः कर्तव्य इत्याह
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।। भारुचिः। अयमेव पक्षः सम्यक । केचित्त सोमेश्वरादी
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ।। नाममिसंधिमेवमाहः-व्यपगते विभागसंदेहे विभागस्य
• • तद्युक्त्यादि भिरपगतसंदेहविषयम् ।। स्मृच.३११ सिद्धत्वे भ्रातरः पोष्या इति यत्किञ्चिद्देय मित्याहुरिति
याज्ञवल्क्यः सर्वमनवद्यम् ।
सवि.४४६
विभागनिर्णये प्रमाणानि ........ विभागहेतवः
'विभागनिहवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । . . .क्रयविक्रयदानग्रहणप्रातिभाव्यसाक्षित्वसंभूय- | विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ .. कारित्वनिध्याधानादिकं परस्परकृतं विभागहेतुः । (१) एवमयं रिक्थविभागो निरूपितः । यदि तु
कश्चिदविभक्तोऽहमित्येवं विभागनिहवं कुर्यात् तत्र - शंखः शंखलिखितौ च
कथमित्यपेक्षित आह-विभागनिहवे इति। विभागनिहवे विभागसंदेहे साक्षित्वाधिकारनिर्णयः
ज्ञात्यादि मिर्विभागभावना कार्या । ज्ञातिर्मातुलादिः। बन्धुः गोत्रभागनिभागार्थे संदेहे समुपस्थिते । __x पमा. स्मृचवत् । गोत्रजैश्चापरिज्ञाते कुलं साक्षित्वमर्हति ।।
* अवशिष्टव्याख्यासंग्रहः स्थलादिनिर्देशश्च स्त्रीपुंधर्मप्रकरणे (१) गोत्रजैज्ञातिमिरित्यर्थः, तैरज्ञाते कुलं बन्धुः
(पृ.१०७२) द्रष्टव्यः।
(१) स्मृच.३११; पमा.५७१: दानि.६ स्थान (स्थानैः); साक्षित्वमर्हति न पुनरसंबन्धी, तेनाप्यपरिज्ञाते. अन्यः
व्यप्र.५६४; ब्यम.६०; विता.४७५; बाल.२।१४९ साक्षीत्यर्थः । अत एव मुख्यभूता ज्ञातय एव नारदेन
विता.४७५; समु.१४६. . निर्दिष्टाः । ज्ञातृमिरिति पाठोऽनाकरः। दा. २२९-३० (२) यास्मृ.२।१४९; अपु.२५६॥३६; विश्व.२।१५३ .. (२) गोत्रभागविभागार्थे संदेह इति गोत्रलब्धवि- शेया गृहक्षेत्रैश्च (देयगृहक्षेत्रक); मिता. दा.२२९, अप.; भजनीयविभजनविषयके वृत्तविभागवैपरीत्यसंदेहे विभा- व्यक.१६२ यौत (यौतु); स्मृच.३१०; विर.६०७; स्मृसा. गकारणसंदेहे च, कुलं बन्धुः, एषामभाव एव अन्यः | ८१ पूर्वार्षे (विभागस्य तु संदेहे शातिसाक्ष्यभिलेख्यकैः); पमा. साक्षी।
दात.१७९
| ५६९, मपा.६८९ व्यकवत् विचि.२५३ स्मृसावकः
स्मृचि.३६ साक्ष्यमि (साक्षिवि) यौत (यौतु), सवि.४४०. (१) सवि.४४६. (२) सवि.४४०.
खितैः (ख्यकैः); दानि.५ वीमि. व्यप्र.५५३; म्यम. (३) दा.२२९ गाथै (गेऽथे) शंखः, दात.१७९ शंखः, ५८, विता.४७४-५ व्यकवत; राकौ.४५९, बाल. पत्र.५६३ में (4) परि (प्यवि) शंखः, सेतु.८७ शाते , २०१३५ (पृ.२१७) उत्त.. २११४५ (पृ.२६७) उत्त. सेतु. (हामेख विच.१४१ शंख:. . . . . . .न्यकवत् : सम.१४५, विच.१०३ व्यकवत. "

Page Navigation
1 ... 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084