Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
। (३) पित्र्यमेव हरेनमिति विरोधात् उक्तयुक्तेश्च न्तरजस्य विभक्तः सद्भिः स्वभागादाकृष्य तद्भागपूरणं क्रमागतधनविषयमिदम् ।
xदा.१३२ कर्तव्यमित्युक्तं, तदन्यस्य विभामानन्तरजस्य विभक्तस्य (४) विभक्तधनेषु पुत्रेषु यः सवर्णायां पुत्रो जातः पितुर्धनभागितेति मन्वादिमतं विभागसमयोत्पन्नस्यास पितृविभागभाग्भवति, पितृविभागाभावे तु यदि स्पष्टतामादाय, स्पष्टगर्भायां तु विभाग एव नास्तीति विभक्तं क्षेत्रादिकं कृते विभागे पश्चादृदृश्यते तदुत्पन्ना- प्रकाशकारः । हलायुधस्तु विष्णुवाक्यलिखनानन्तरं द्विशोधितायव्ययाद्विभागः कार्यः।
अप. याज्ञवल्क्यं लिखित्वाह- अस्यार्थः सवर्णायामुत्पन्नो (५) अस्यायमर्थः-यो विभागकाले गर्भस्थः न विभक्तजो यदि गुणवान् , तदा सर्वस्सादृश्यादृश्यज्ञातः पश्चाज्जातः स सर्वेभ्यो...(अंश)हरेभ्यः सकाशात् रूपात्पूर्व विभक्तरूपाद्भाग लभते, यदि तु मन्दगुणस्तदा स्वांशं तदंशसमं लभेत् । यदाह विष्णु:-'पितृविभक्ता दृश्यादेव परिदृश्यमानादेव भूम्यादे मिरूपधनादुत्पन्नविभक्तानन्तरोत्पन्नस्य विभागं दारि'ति ।विभागानन्तर- धान्यादिरूपाभ्रातृकृतमृणं पातयित्वा अवशिष्टभागं कालं च यस्य गर्भाधानं स पित्र्यमेवांशं लभते न तु लभते इति ।
विर.५३९-४० पूर्वजादंशादपि । 'अनीशः पूर्वजः पित्र्ये भ्रातृभागे । (८) मिताटीका- अत्र मूलवचनस्थवाशब्दोऽव. . विभक्तजः' इति बृहस्पतिवचनात् । विभागकाले धारणे । आयव्ययविशोधितात् दृश्यादेव तद्विभाग प्राप्ताप्राप्समायव्ययविशोधितं यावद्विद्यमानं धनमुपलभ्यते इत्यर्थः।
। सुबो. ततो वा धनात्स्वांशं लभत इति। व्यक.१५२ (९) पितुरूवं मातर्यस्पष्टगर्भायां भ्रातृषु विभक्तेषु
(६) अजीवद्विभागोत्तरकालजं तु पुत्र प्रत्याह याज्ञ- पश्चादुत्पन्नः सर्वस्मादृश्यादृश्यरूपात् विभक्तधनात् वल्क्यः-'विभक्ते तु सुतो जातः सवर्णायां विभाग- उदृतं विभक्तभ्रातृभागसममंशं तेभ्यो लभत इत्याह भाक् । दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥' याज्ञवल्क्यः-विभक्तेष्विति । सवर्णाग्रहणेनासवर्णायां पितुरूवमविस्पष्टगर्भायां पितृभार्यायां भ्रातृषु परस्परं विभागादूर्ध्व उत्पन्नः 'चतुस्त्रिोकभागा' इति पूर्वोक्तं विभक्तेषु पश्चात्सुतो यो जातः स विभागभाक् । भाग स्वांशमेव लभते, न तु विभक्तभ्रातभागसमं भागमिति एव विभागोंऽश इति यावत् । सर्वस्माद्विभक्तधनादु- दर्शितम् । अनेनैव न्यायेन जीवद्विभागेऽपि विभक्तजद्भुतभागभागीति यावत् । यद्वा दृश्यादृश्यमानगृहोप- स्यासवर्णापुत्रस्य न सकलपित्र्यधनभागित्वं इति ज्ञातस्करवाह्यदोह्याभरणभृत्यादेः . सकाशादेवायव्ययविशो- व्यम् । अथवा परिदृश्यमानगृहोपस्करवाह्याभरणादिधितादुपचयव्ययाभ्यामवधारितेयत्तादिकाद्विभक्तादुद्धतो रूपाद्धनात् उपचयापचयाभ्यां निीतेयत्तादिकाद्धनादुभागस्तस्य विभक्तजस्य स्यादित्यर्थः। दृश्यग्रहणं गूढद्रव्य- द्धृतं भागं लभते।न तु गुप्तादपीत्यस्मिन्नेव विषये पक्षान्तजाताद्विभक्कादुद्धतांशकल्पनानिवृत्यर्थम् । विभक्तजस्य रमाह स एव-दृश्याद्वेति । अयं पक्षो विभक्तभ्रात्रश्रुतत्वाविशेषेऽपि विभागकाले दुर्विज्ञेयेऽपि सद्भाव- पेक्षया योऽल्पगुणस्तद्विषय इति व्यवस्था कृता हलाशालित्वात्तद्भागे हासकरणं न्याय्यमिति मन्येत न पक्षा- युधेन । एवं भ्रातृविभागकाले प्रमीतभ्रात्रन्तरभार्यायामन्तरयुक्तमिति मन्तव्यम् । दुर्विशेयसद्भावात्तद्दोषकृतेति प्रजस्य स्पष्टगर्भायां पश्चादुत्पन्नो भ्रातुः पुत्रः स्वपित्र्यंशं प्रथमपक्षोऽपि नात्यन्तानुचित इति मन्तव्यम् । तेभ्यो लभते। स्पष्टगर्भायां तु भ्रातृभार्यायां न प्रसव
. स्मृच.३०७ पर्यन्तं विभागः कार्यः। तथा च वसिष्ठः--'अथ भ्रातृ: (७) याज्ञवल्क्यः- 'विभक्तेषु सुतो जात' इत्या- णां दायविभागो याश्चानपत्याः स्त्रियस्तासामापुत्रलाभादि। विष्णु:- 'पितृविभक्ता अनन्तरोत्पन्नस्य विभाग | दिति ।
रत्न.१४४-५ यः। एतद्वयमपि विभागसमयगर्भस्थविभागानन्तरो- | (१०)अथ 'मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च। त्पन्नविषयम् । अनेन विभागसमयगर्भस्थस्य विभागान- इति नारदेन भ्रातृसंभावनायां विमागस्यार्थतः प्रति
x विशेष: ' पुत्रैः सह ' इति बृहस्पतिवचने द्रष्टव्यः। | विचि. विरगतम्। ..

Page Navigation
1 ... 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084