Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1056
________________ १५६४ (५) पित्र्यमेव पितृभागमेव । एतेन विभागकाले | नम्। इति । मनु:-पुत्रैः सह विभक्तेन पित्रा यत्स्वय- ' पितुरपि भागो दर्शितः। यदि तु विभागादूर्ध्वमनेकेषां मार्जितम्। विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः॥ जन्म तदापि स एव भागो विभज्य तैह्यिः। संसृष्टा. | इत्यादिवचनशतेभ्यः विभक्तजस्य पितृधनग्राहित्वं प्रतीइति । यदि पुनः संसृष्टास्तेन सह क्वचिद्भातरः | यते । एतादृशं संसृष्टपुत्रस्य पितृधनप्रापकं वचनमेकस्युस्तदा तद्धनान्तर्भावेन पितृधनं संसृष्टैः सह विभज्य | मपि न प्रदृश्यते । नन्वेवं विभक्तजस्य पितृधनस्वामित्वं ग्राह्यमित्यर्थः । मवि. | वाचनिकं स्यादिति पूर्वोक्तं विरुध्येत इति चेन्मैवम् । अत्र (६) पित्र्यमेवेत्युत्तरार्धेऽपि संबध्यते । अतो न विभागो वाचनिकः। 'विभागे धर्मवृद्धिः स्यात्' इत्यादिप्राक्तनेन विरुद्धम् । तदेतद्विभक्तजेन पितुः सहवास- वचनाद्धर्मवृद्धिकामानां विभागः कार्य इति विभागस्य दशायां मृते पितरि द्रष्टव्यम् । अजीव द्विभागोत्तरकालजं | वाचनिकत्वप्रतीतेः । अतो विभक्तजस्य स्वामित्वं नैयातु पुत्र प्रत्याह याज्ञवल्क्यः - 'विभक्ते तु सुतो जात' | यिकम् । तथाहि विभक्तजस्य पितुद्रव्यस्वीकारसमये इतरे इत्यादि । स्मृच.३०७ । | विभक्ता भ्रातरः तद्रव्यं सममंशं स्वयमपि यदि गृह्णीयुः .. (७) मृते पितरि पित्रंशं सर्व हरेत् । जीवति पितरि तदा विभक्तजस्याल्पीयानेव विभागः स्यादिति विषमपितृधनादंशमात्रम् । विर.५३८ | विभागः स्यात् । तद्दोषपरिजिहीर्षया यदि ते सर्वे विभक्त, .. (८) यावानंशः पितृभागः तावन्तं विभज्य संसृष्टानां जेन सार्धं पुनर्विभागं कुर्युस्तदा पूर्व विभागस्य पितृकृतसकाशात् गृह्णीयात् इत्यर्थः।.. स्मृसा.६६ । स्यानर्थक्यं स्यात् । भ्रातरः संसृष्टांशमवयुत्य संसष्टिनो दवा विभागानन्तरजातः पितृसंसृष्टयंश विभजेदिति मनु- पितृद्रव्यमेव गृह्णीयुरिति । अतोऽयुक्तं संसृष्टिनामसंसृष्टिनां नोक्तत्वात् । युक्तं चेदं, पुत्रस्वत्वस्य पितृधने संसर्गेण | पुत्राणां पितृद्रव्ये तुल्यमेव स्वाम्यमिति । एतदेवामिः, जातत्वात् । भूतवद्भाविधने आवयोः साधारण्यं इत्येवं- प्रेत्याह भारुचिः-संसृष्टानामसंसृष्टानां पुत्राणां पितरूपाभ्युपगमस्य विभागानन्तरभाविनः संसर्गरूपत्वात् , कृतांपाकरणं तुल्यतया न्याय्यमिति पित्रार्जितद्रव्यस्याः इतरेषां विभागेन स्वाम्यनिराकरणात् । अत एव | धिक्ये लोभाद्विभागापेक्षायामप्यपचयभारसहिष्णुत्वासोदर्या विभजेरंस्तं समेत्येत्यादिवाक्येन सोदरसंसृष्टि- | भावात् अपचये सत्यप्रवृत्तेः विभागो नास्ति । किंतु नोस्तुल्याधिकारप्रतिपादनम्। स्मृसा.७७ | विभक्तजस्यैव पितृद्रब्यमिति पितृधनग्रहणे मनुवचचं (९) यथा भ्रात्रंशाद्गर्भस्थः प्राप्नोति तथा नाऽयं | ज्ञापकमित्याहुः। _ +सवि.४३५-६ प्राप्नोतीत्येवकारेण द्योत्यते । किं तु पितृधनमेव लभेत। (११) मृते पितरि पित्र्यं विभजनकाले यःपितृभागस्तं, अत्रापि विशेषः । यदि जीवत्येव पितरि तद्भागादि ग्रही- | जीवति तु इच्छाया अनियतत्वेन ये तेन पित्रा सह संस तुमिच्छति । तथापि च भागाकाक्ष्येव । तदा पितृभागेष्टास्तैः सह समं तं स पिता विभजेतेत्यन्वयः । तत्र च पितुर्विभक्तजस्य चांशौ कार्यों । पितरि प्रमीते तु तद्भागः | स्पष्टगर्भायां मातरि पितृभागाभावे मृते पितरि विभक्तै, समग्रो विभक्तजस्यैव । स्वपिता चेत् स्वभ्रात्रा स्वपुत्रेण रप्यशो देयः(1)।अस्पष्टगर्भायां तु प्रसूतिपर्यन्तं विभागावा सह संसृष्टीभूतस्ततः प्रमीतस्तदा विभक्तजः पितुरंशं | भावः (1)। ततो लभत इति वाक्यार्थः। विचि.२२८ | (१२) विभागोत्तरजातानां पित्र्य एवांशो भवति । .: (१०) ननु पित्रा संसृष्टानां पुत्राणां धनग्राहित्वं, | तत्सत्त्वे चान्यपुत्राणां न तद्भागिता। चन्द्र,७२ असंसृष्टानां पुत्राणां पितृधनग्राहित्वं नास्ति । यथा अवि- (१३) ये तु विभक्ताः पित्रा संसृष्टाः पुत्रास्तैः सह तु मक्तजपुत्रस्य पितृधनग्राहित्वं, नान्येषां पुत्राणामिति । तस्य विभागो, न सकलपित्र्यधनग्रहणमित्याह मनुःमैवम् । याज्ञवल्क्यः 'विभक्तेषु सुप्तो जातः सवर्णायां विभा- संसृष्टा इति। ... व्यप्र.४६३ गभाक्' । मनुः 'ऊर्व विभागाजातस्तु पित्र्यमेव हरेद्ध- (१४) पित्र्यमेव हरेत् , पुनर्विभक्तं भ्रातृधनमंश*वीमि. विचिगतम् । ... . + शेष मितागतम्। . . . ।

Loading...

Page Navigation
1 ... 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084