________________
१५६४
(५) पित्र्यमेव पितृभागमेव । एतेन विभागकाले | नम्। इति । मनु:-पुत्रैः सह विभक्तेन पित्रा यत्स्वय- ' पितुरपि भागो दर्शितः। यदि तु विभागादूर्ध्वमनेकेषां मार्जितम्। विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः॥ जन्म तदापि स एव भागो विभज्य तैह्यिः। संसृष्टा. | इत्यादिवचनशतेभ्यः विभक्तजस्य पितृधनग्राहित्वं प्रतीइति । यदि पुनः संसृष्टास्तेन सह क्वचिद्भातरः | यते । एतादृशं संसृष्टपुत्रस्य पितृधनप्रापकं वचनमेकस्युस्तदा तद्धनान्तर्भावेन पितृधनं संसृष्टैः सह विभज्य | मपि न प्रदृश्यते । नन्वेवं विभक्तजस्य पितृधनस्वामित्वं ग्राह्यमित्यर्थः ।
मवि. | वाचनिकं स्यादिति पूर्वोक्तं विरुध्येत इति चेन्मैवम् । अत्र (६) पित्र्यमेवेत्युत्तरार्धेऽपि संबध्यते । अतो न विभागो वाचनिकः। 'विभागे धर्मवृद्धिः स्यात्' इत्यादिप्राक्तनेन विरुद्धम् । तदेतद्विभक्तजेन पितुः सहवास- वचनाद्धर्मवृद्धिकामानां विभागः कार्य इति विभागस्य दशायां मृते पितरि द्रष्टव्यम् । अजीव द्विभागोत्तरकालजं | वाचनिकत्वप्रतीतेः । अतो विभक्तजस्य स्वामित्वं नैयातु पुत्र प्रत्याह याज्ञवल्क्यः - 'विभक्ते तु सुतो जात' | यिकम् । तथाहि विभक्तजस्य पितुद्रव्यस्वीकारसमये इतरे इत्यादि ।
स्मृच.३०७ । | विभक्ता भ्रातरः तद्रव्यं सममंशं स्वयमपि यदि गृह्णीयुः .. (७) मृते पितरि पित्रंशं सर्व हरेत् । जीवति पितरि तदा विभक्तजस्याल्पीयानेव विभागः स्यादिति विषमपितृधनादंशमात्रम् ।
विर.५३८ | विभागः स्यात् । तद्दोषपरिजिहीर्षया यदि ते सर्वे विभक्त, .. (८) यावानंशः पितृभागः तावन्तं विभज्य संसृष्टानां जेन सार्धं पुनर्विभागं कुर्युस्तदा पूर्व विभागस्य पितृकृतसकाशात् गृह्णीयात् इत्यर्थः।.. स्मृसा.६६ । स्यानर्थक्यं स्यात् । भ्रातरः संसृष्टांशमवयुत्य संसष्टिनो दवा
विभागानन्तरजातः पितृसंसृष्टयंश विभजेदिति मनु- पितृद्रव्यमेव गृह्णीयुरिति । अतोऽयुक्तं संसृष्टिनामसंसृष्टिनां नोक्तत्वात् । युक्तं चेदं, पुत्रस्वत्वस्य पितृधने संसर्गेण | पुत्राणां पितृद्रव्ये तुल्यमेव स्वाम्यमिति । एतदेवामिः, जातत्वात् । भूतवद्भाविधने आवयोः साधारण्यं इत्येवं- प्रेत्याह भारुचिः-संसृष्टानामसंसृष्टानां पुत्राणां पितरूपाभ्युपगमस्य विभागानन्तरभाविनः संसर्गरूपत्वात् , कृतांपाकरणं तुल्यतया न्याय्यमिति पित्रार्जितद्रव्यस्याः इतरेषां विभागेन स्वाम्यनिराकरणात् । अत एव | धिक्ये लोभाद्विभागापेक्षायामप्यपचयभारसहिष्णुत्वासोदर्या विभजेरंस्तं समेत्येत्यादिवाक्येन सोदरसंसृष्टि- | भावात् अपचये सत्यप्रवृत्तेः विभागो नास्ति । किंतु नोस्तुल्याधिकारप्रतिपादनम्। स्मृसा.७७ | विभक्तजस्यैव पितृद्रब्यमिति पितृधनग्रहणे मनुवचचं
(९) यथा भ्रात्रंशाद्गर्भस्थः प्राप्नोति तथा नाऽयं | ज्ञापकमित्याहुः। _ +सवि.४३५-६ प्राप्नोतीत्येवकारेण द्योत्यते । किं तु पितृधनमेव लभेत। (११) मृते पितरि पित्र्यं विभजनकाले यःपितृभागस्तं, अत्रापि विशेषः । यदि जीवत्येव पितरि तद्भागादि ग्रही- | जीवति तु इच्छाया अनियतत्वेन ये तेन पित्रा सह संस तुमिच्छति । तथापि च भागाकाक्ष्येव । तदा पितृभागेष्टास्तैः सह समं तं स पिता विभजेतेत्यन्वयः । तत्र च पितुर्विभक्तजस्य चांशौ कार्यों । पितरि प्रमीते तु तद्भागः | स्पष्टगर्भायां मातरि पितृभागाभावे मृते पितरि विभक्तै, समग्रो विभक्तजस्यैव । स्वपिता चेत् स्वभ्रात्रा स्वपुत्रेण रप्यशो देयः(1)।अस्पष्टगर्भायां तु प्रसूतिपर्यन्तं विभागावा सह संसृष्टीभूतस्ततः प्रमीतस्तदा विभक्तजः पितुरंशं | भावः (1)। ततो लभत इति वाक्यार्थः।
विचि.२२८ | (१२) विभागोत्तरजातानां पित्र्य एवांशो भवति । .: (१०) ननु पित्रा संसृष्टानां पुत्राणां धनग्राहित्वं, | तत्सत्त्वे चान्यपुत्राणां न तद्भागिता। चन्द्र,७२ असंसृष्टानां पुत्राणां पितृधनग्राहित्वं नास्ति । यथा अवि- (१३) ये तु विभक्ताः पित्रा संसृष्टाः पुत्रास्तैः सह तु मक्तजपुत्रस्य पितृधनग्राहित्वं, नान्येषां पुत्राणामिति । तस्य विभागो, न सकलपित्र्यधनग्रहणमित्याह मनुःमैवम् । याज्ञवल्क्यः 'विभक्तेषु सुप्तो जातः सवर्णायां विभा- संसृष्टा इति। ...
व्यप्र.४६३ गभाक्' । मनुः 'ऊर्व विभागाजातस्तु पित्र्यमेव हरेद्ध- (१४) पित्र्यमेव हरेत् , पुनर्विभक्तं भ्रातृधनमंश*वीमि. विचिगतम् ।
... . + शेष मितागतम्। . .
. ।