Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५६२
बवझरकाण्डम् वृद्धयाज्ञवल्क्यः
बृहन्मनुः मृतापुत्रसंसृष्टिधनाधिकारः
मृतापुत्रसंसृष्टिधनाधिकारः अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । ऐकोदरे जीवति तु सापत्नो न लभेद्धनम् । असंसृष्टयपि चादद्यात् सोदरो नान्यमातृजः॥ स्थावरेऽप्येवमेव स्यात्तदभावे लभेत वै ।।
"संसृष्टपदमेव वा सोदरमभिधत्ते । अत एव वृद्ध याज्ञवल्क्य- स्थावरेऽप्येवमेवेति विभक्तस्थावराभिप्रायेण । वचनं 'सोदरो नान्यमातृज' इति जितेन्द्रियेण लिखितम् । तथा
दा.२०४ च पूर्वार्धस्य संसृष्टीत्यनुवर्तते।" इत्यादिदायभाग (पृ.१९३)व्याख्यानात् उपर्युक्तवृद्धयाज्ञवल्कीयश्लोकोऽनुमीयते । अन्य
निबन्धकारैस्तु 'सोदरो नान्यमातृज' इति याज्ञवल्क्यवचनस्यैव । (१) दा.१९३ (सोदरो नान्यमातृजः) एतावदेव; सेतु.
पाठभेदो दर्शितः। ४६ दावत्.
| (१) दा.२०४; बाल.२।१३८.
विभक्तजविभागः गौतमः
| सिद्धम् । तदाऽपि 'द्वौ भागौ पितुः' इति स्मृत्यन्तरात् विभागानन्तरजातः पैतृकादेवांशं गुलाति द्वौ भागौ पितुर्द्रष्टव्यो।
मभा. 'विभक्तजः पित्र्यमेव ।
__(४) तदेतत्पितृविभक्तपुत्रैर्विभक्तजस्य भागदाना(१) विभागानन्तरं यस्य गर्भाधानं स विभक्तजः
त्प्रागेव पितरि मृते द्रष्टव्यम् । तथा च पूर्वजैांगो न विभक्तेन जनितः गर्भाधानादृते जनकस्य जननव्यापा
देयः पित्र्यमेवेत्येवकारकरणात्। +स्मृच.३०६ राभावात् , अतो यद्यज्ञावगर्भायामेव स्त्रियां विभक्ताः
विष्णुः, - पुत्राः तदनन्तरं जातो भ्रातृभ्य एव भागं गृह्णीयात् ।। विभागानन्तरजातः विभक्तभ्रातृभागेभ्योऽशं गृतीयात् ।
मोर IT दिन रोजि विभक्तजाता पिज्य. 'पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं ददाका मेव धनं गृह्णीयुः।
दा.१३०
+ शेष 'पितृविभक्ता' इति विष्णुवचने द्रष्टव्यम् । व्यप्र. . (२) यस्तु विभागादूबै जातः पुत्रस्तस्यामन्यस्यां वा स्मृचगतम् । भार्यायां स पित्र्यमेव गह्णीयात् । विभागादूर्ध्वं पित्रा * गौमि. व्याख्यानं 'विभक्तजः पित्र्यमेव' इति गौतमयदर्जितं विभागकाले वा गृहीतं तदेव मजेदल्पं प्रभूतं वचने द्रष्टव्यम् । विर., व्यम. व्याख्यानं 'विभक्तेषु सुतो वा । यदा तु पितुर्न किञ्चिदस्ति तदा वैष्णवम्-'पितृ. जातः' इति याज्ञवल्क्यवचने द्रष्टव्यम् । विभक्ता विभागोत्तरोत्पन्नस्य भागं दारि'ति। गौमि.
(१) विस्मृ.१७४३, दा.१३१ विमागान (विभक्तान) (३) 'निवृत्ते रजसि मातुः' इत्यनेन पुत्राणां विभज्य
भागं (विभाग); अप.२६१२२ का वि (क्तवि) भागं (विभाग);
व्यक.१५२ दावत् ; गौमि.२८।२७ गानन्तरो (गोत्तरो); पुनः दारक्रियया यदि पश्चात्पुत्रो जायते स पित्र्यमेव
स्मृच.३०६ पितृ (पितुः) न्तरो (न्तरकालो); विर.५३९ लमेत । एवं जीवद्विभागपक्षे पितुरप्यंशभाक्त्वमर्था
विभागा...भागं (अनन्तरोत्पन्नस्य विभाग); दीक.४३ भागं (१) गौध.२८।३०, विश्व.२।१२५ (एव०); दा.१३०; (सम); स्मृसा.६६रल.१४४ भागं (विभाग); विचि.२२८ मभा. गौमि.२८।२७; स्मृच.३०६ व्यप्र.४६२; व्यम. | रोल्प (रमुत्प); व्यनि.त (त्रा) रोल्प (रमुत्म) मागं (विभाग); ४६ त्र्य (त्रिय); समु.१४४.
दात.१६८ रत्नवत् चन्द्र.७२, व्यप,४६२ प्रस्य भा (जाय

Page Navigation
1 ... 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084