Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1052
________________ नि मृतानपत्याभार्याभ्रातृपितृमातृकधनभाजः सपिण्डाः | घटिताघटितवाक्यार्थद्वयनिबन्धनविधिवैषम्यरूपवाक्यमृतोऽनपत्योऽभार्यश्चेदभ्रातृपितृमातकः । । भेदापत्तेः । किं च पित्रादिद्रव्यस्वाम्ये पुत्रत्वादिकमेवासर्वे सपिण्डास्तदायं विभजेरन् यथांशतः ॥ | पतितत्वादिविशिष्टं प्रयोजकं न तु संसृष्टत्वविशिष्टमपि 1. (१) तद्दाय संसृष्टिदाय, मतोऽनपत्यो भिन्नमातृकश्च ? गौरवात् । तच्च सर्वेषां संसृष्टानामसंसृष्टानां च तुल्यमिति भ्रात्रादिप्रतिपदोक्तधनग्राहिरहितश्चेदिति तात्पर्यार्थः । सर्वेषामेव पुत्रादीनां विशेषेण तद्धनग्रहणमुचितम् । न च सपिण्डाभावे टु विभक्तसंस्थितद्रव्यवदेव संसृष्टस्व विभागेन पित्रादिद्रव्याहत्वापगमः। सर्वेषु पुत्रेषु विभद्रव्यमपि समानोदकादिगामीत्यनुसंधेयम् । संसृष्टद्रव्यम- | तासंसृष्टेष्वपुत्रवद्भार्यादीनामेव तत्र धनाधिकारापत्तेः । विकृत्य सपिण्डेभ्य ऊर्ध्वं विशेषास्मतेः। स्मृच.३०६ प्रत्त्युतापस्तम्बेन हारीतेन च विभागोत्तरमपि पितापुत्रयोः (२) यथेति शब्दात् पूर्वप्रसिद्धभागानुसारेण । तेन | परस्परधनाधिकारप्रातिपादनाच्च । व्यप्र.५४० पित्रादिभागानुसारेण गृह्णीयुः। पितभागमिव विभजेदि . मृतरिक्यांशः श्राद्धे विनियोज्यः । त्यर्थः। . स्मृसा.७३ समुत्पन्नाद्धनादध तदर्थ स्थापयेत्पृथक् । (३) ननु सत्यपि पल्यादौ वचनान्मृतसंसृष्टिधनस्य मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ।। संसृष्टिभ्रात्रादिग्राह्यत्ववत् संसृष्टासंसृष्टपुत्रसद्भावेऽपि पितृ- मासषाण्मासिके इत्यादौ निमित्तसप्तमी । विर.५९६ धनस्याप्येतद्वचनबलात् संसृष्टिपुत्रमात्रग्राह्यत्वमस्त्विति कात्यायनः चेत्, न । अपुत्रस्येति पूर्ववचनस्थस्यानुषङ्गादपुत्रसंसृष्टि- मृतापुत्रसंसृष्टिधनविभागाधिकारः। संसृष्टिनामुत्थाता द्वयंशभाक्। मरणस्य धनग्रहणकारणत्वात् संसृष्टिनश्च पुत्रेणापुत्रत्वा- संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथकस्थिताः। भावात् 'संसृष्टिनस्तु' इत्यस्याप्रवृत्तेः, 'विभजेरन् सुताः अभावेऽर्थहरा ज्ञेया निर्बीजान्योऽन्यभागिनः॥ पित्रोः' इति वचनात्पित्रंशे पुत्रयोयोरत्रापि समभाग- (१) संसृष्टानां मृतानां संसृष्टा अंशहराः, पृथक्-' भागित्वम् । प्राक्तनः स्वांशः परं संसृष्टपुत्रेण भुक्तावशिष्टः स्थानां मृतानां पृथक्स्थिता अंशहरा ज्ञेयाः, अभावे पृथगुद्धरणीयः । पितुर्यावांस्तदानीं विद्यमानोंऽशः स भार्याद्यभावे । निर्बीजान्योन्यभागिन इति द्वन्द्वसमासः। संसृष्टाभ्यां विभज्य ग्राह्यः। न च संसृष्टिनस्त्वित्यत्रापुत्रप विर.६०५ दानुषङ्गोऽस्त्विति वाच्यम् । सपुत्रसंसृष्टिभ्रात्रादिधनेऽपि (२) संसृष्टिना मृतानामर्थ संसृष्टा आदधुः। एतेषा-' पुत्रादिबाधेन तदंशस्य भ्रात्रादिग्राह्यतापत्तौ सकलदेशी- मभावे पथकस्थानस्थिता अपि असंसृष्टिन आदद्युः । यानादिव्यवहारबाधापत्तेः । अन्यथा पुत्रवदपुत्रसाधा-- यदि च संसृष्टिना मध्ये कश्चिन्निरन्वयः प्रेयात्तदा तस्यार्थे रणस्यापुत्रमात्रविषयपत्नीत्यादिवाक्यापवादकत्वानुपपत्ते- संसृष्टिन एव गृह्णीयुः। सति अन्वय एव । स्मृसा.१४० स्तबोधकतुशब्दविरोधापत्तेश्च । न च भ्रात्रादिसंसृष्टिन | अभावे स्त्रीपुत्राणामंशहराणामभावे । स्मृसा.१४७ एवापुत्रविशेषणं व्यावर्तकत्वात् । पुत्रसंसृष्टिनस्तु न (३) एकस्याभावे यदपरस्यार्थहरत्वमुक्त तद्विव्यावाभावात् असंभवाच्च । 'संभवे व्यभिचारे च स्याद्विशेषणमर्थवत्' इत्य भियुक्तोक्तरिति वाच्यम् । (१) दा.२०९ तदर्थ (तदथे) वा प्र (च प्र); व्यक.१६१ | (-) तदर्थं...पृथक् (स्थापयेत्पृथक् पृथक्) वा प्र (च प्र); विर.. पृथग्वाक्यद्वयाभावात्, एकत्र च वाक्ये क्वचिद्विशेषण ५९५ तदर्थ (तदर्ध); स्मृसा.७३,१३६,१४२, व्यनि. पुरस्कारेण क्वचिच्च तदपुरस्कारेण विधिप्रवृत्ती विशेषण. | दर्थं तदर्थ (दर्थ तदर्थे) मास (मासि) श्राद्धे वार्षिक वा (चैव निविष्टमपि अस्माभिः तत्रान्यवचनानां समावेशानपपत्तरत्रो- | अब्दके च); चन्द्र.९३ तदर्थे (तदूर्व) वा प्र (वापि); समु. द्धृतम् । १३२ दावत्, कात्यायनः. . (१) अप.२।१३५, व्यक.१६१ (-); स्मृच.३०६ (२)व्यक.१६२, विर.६०५ वेऽर्थ (ऽश); स्मृसा. विर-५.९५ पत्योs (पत्य); स्मृसा.७३,१३६,१४२, पमा. | ७८:१४०,१४७टा (ष्टि): १४५, विचि.२५०;व्यनि.; ५४२ रन् (युः); व्यप्र.५४०; समु.१४४... चन्द्र.९६ ष्टा (ष्टि); बाल.२०१३९ विरवत् समु.१४४...।

Loading...

Page Navigation
1 ... 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084