________________
नि मृतानपत्याभार्याभ्रातृपितृमातृकधनभाजः सपिण्डाः | घटिताघटितवाक्यार्थद्वयनिबन्धनविधिवैषम्यरूपवाक्यमृतोऽनपत्योऽभार्यश्चेदभ्रातृपितृमातकः । । भेदापत्तेः । किं च पित्रादिद्रव्यस्वाम्ये पुत्रत्वादिकमेवासर्वे सपिण्डास्तदायं विभजेरन् यथांशतः ॥ | पतितत्वादिविशिष्टं प्रयोजकं न तु संसृष्टत्वविशिष्टमपि 1. (१) तद्दाय संसृष्टिदाय, मतोऽनपत्यो भिन्नमातृकश्च ? गौरवात् । तच्च सर्वेषां संसृष्टानामसंसृष्टानां च तुल्यमिति भ्रात्रादिप्रतिपदोक्तधनग्राहिरहितश्चेदिति तात्पर्यार्थः । सर्वेषामेव पुत्रादीनां विशेषेण तद्धनग्रहणमुचितम् । न च सपिण्डाभावे टु विभक्तसंस्थितद्रव्यवदेव संसृष्टस्व विभागेन पित्रादिद्रव्याहत्वापगमः। सर्वेषु पुत्रेषु विभद्रव्यमपि समानोदकादिगामीत्यनुसंधेयम् । संसृष्टद्रव्यम- | तासंसृष्टेष्वपुत्रवद्भार्यादीनामेव तत्र धनाधिकारापत्तेः । विकृत्य सपिण्डेभ्य ऊर्ध्वं विशेषास्मतेः। स्मृच.३०६ प्रत्त्युतापस्तम्बेन हारीतेन च विभागोत्तरमपि पितापुत्रयोः
(२) यथेति शब्दात् पूर्वप्रसिद्धभागानुसारेण । तेन | परस्परधनाधिकारप्रातिपादनाच्च । व्यप्र.५४० पित्रादिभागानुसारेण गृह्णीयुः। पितभागमिव विभजेदि
. मृतरिक्यांशः श्राद्धे विनियोज्यः । त्यर्थः।
. स्मृसा.७३ समुत्पन्नाद्धनादध तदर्थ स्थापयेत्पृथक् । (३) ननु सत्यपि पल्यादौ वचनान्मृतसंसृष्टिधनस्य मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ।। संसृष्टिभ्रात्रादिग्राह्यत्ववत् संसृष्टासंसृष्टपुत्रसद्भावेऽपि पितृ- मासषाण्मासिके इत्यादौ निमित्तसप्तमी । विर.५९६ धनस्याप्येतद्वचनबलात् संसृष्टिपुत्रमात्रग्राह्यत्वमस्त्विति
कात्यायनः चेत्, न । अपुत्रस्येति पूर्ववचनस्थस्यानुषङ्गादपुत्रसंसृष्टि- मृतापुत्रसंसृष्टिधनविभागाधिकारः। संसृष्टिनामुत्थाता द्वयंशभाक्। मरणस्य धनग्रहणकारणत्वात् संसृष्टिनश्च पुत्रेणापुत्रत्वा- संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथकस्थिताः। भावात् 'संसृष्टिनस्तु' इत्यस्याप्रवृत्तेः, 'विभजेरन् सुताः अभावेऽर्थहरा ज्ञेया निर्बीजान्योऽन्यभागिनः॥ पित्रोः' इति वचनात्पित्रंशे पुत्रयोयोरत्रापि समभाग- (१) संसृष्टानां मृतानां संसृष्टा अंशहराः, पृथक्-' भागित्वम् । प्राक्तनः स्वांशः परं संसृष्टपुत्रेण भुक्तावशिष्टः स्थानां मृतानां पृथक्स्थिता अंशहरा ज्ञेयाः, अभावे पृथगुद्धरणीयः । पितुर्यावांस्तदानीं विद्यमानोंऽशः स भार्याद्यभावे । निर्बीजान्योन्यभागिन इति द्वन्द्वसमासः। संसृष्टाभ्यां विभज्य ग्राह्यः। न च संसृष्टिनस्त्वित्यत्रापुत्रप
विर.६०५ दानुषङ्गोऽस्त्विति वाच्यम् । सपुत्रसंसृष्टिभ्रात्रादिधनेऽपि (२) संसृष्टिना मृतानामर्थ संसृष्टा आदधुः। एतेषा-' पुत्रादिबाधेन तदंशस्य भ्रात्रादिग्राह्यतापत्तौ सकलदेशी- मभावे पथकस्थानस्थिता अपि असंसृष्टिन आदद्युः । यानादिव्यवहारबाधापत्तेः । अन्यथा पुत्रवदपुत्रसाधा-- यदि च संसृष्टिना मध्ये कश्चिन्निरन्वयः प्रेयात्तदा तस्यार्थे रणस्यापुत्रमात्रविषयपत्नीत्यादिवाक्यापवादकत्वानुपपत्ते- संसृष्टिन एव गृह्णीयुः। सति अन्वय एव । स्मृसा.१४० स्तबोधकतुशब्दविरोधापत्तेश्च । न च भ्रात्रादिसंसृष्टिन | अभावे स्त्रीपुत्राणामंशहराणामभावे । स्मृसा.१४७ एवापुत्रविशेषणं व्यावर्तकत्वात् । पुत्रसंसृष्टिनस्तु न (३) एकस्याभावे यदपरस्यार्थहरत्वमुक्त तद्विव्यावाभावात् असंभवाच्च । 'संभवे व्यभिचारे च स्याद्विशेषणमर्थवत्' इत्य भियुक्तोक्तरिति वाच्यम् ।
(१) दा.२०९ तदर्थ (तदथे) वा प्र (च प्र); व्यक.१६१
| (-) तदर्थं...पृथक् (स्थापयेत्पृथक् पृथक्) वा प्र (च प्र); विर.. पृथग्वाक्यद्वयाभावात्, एकत्र च वाक्ये क्वचिद्विशेषण
५९५ तदर्थ (तदर्ध); स्मृसा.७३,१३६,१४२, व्यनि. पुरस्कारेण क्वचिच्च तदपुरस्कारेण विधिप्रवृत्ती विशेषण.
| दर्थं तदर्थ (दर्थ तदर्थे) मास (मासि) श्राद्धे वार्षिक वा (चैव निविष्टमपि अस्माभिः तत्रान्यवचनानां समावेशानपपत्तरत्रो- | अब्दके च); चन्द्र.९३ तदर्थे (तदूर्व) वा प्र (वापि); समु. द्धृतम् ।
१३२ दावत्, कात्यायनः.
. (१) अप.२।१३५, व्यक.१६१ (-); स्मृच.३०६ (२)व्यक.१६२, विर.६०५ वेऽर्थ (ऽश); स्मृसा. विर-५.९५ पत्योs (पत्य); स्मृसा.७३,१३६,१४२, पमा. | ७८:१४०,१४७टा (ष्टि): १४५, विचि.२५०;व्यनि.; ५४२ रन् (युः); व्यप्र.५४०; समु.१४४...
चन्द्र.९६ ष्टा (ष्टि); बाल.२०१३९ विरवत् समु.१४४...।