________________
गा
दायभागः-संसृष्टिविभागः, सूतापुत्रसंसष्टिधनाधिकारश्च
१५५९ पृथगुद्धरणीयः। स च विभक्तपतिभागविषय इवादौ न । भगिन्यश्च सनाभयः॥' इति मनुवचनेनैकमूलकल्पना पन्याः , किं तु संसृष्टसोदरभ्रातुर्वचनेन विधीयते । | लाघवात् । तथा च सोदर्या अप्यसंसृष्टिनो लभन्त इति सोदरस्येत्येकवचनमविवक्षितम् । स्मृच.३०३ भावः। केचित्तु किश्चिद्धनविभागानन्तरं संसर्गे वृत्ते ___ अभार्यापितृकस्य चेति चशब्दार्थः भगिन्यभावे तत एकस्मिन् संसर्गिणि प्रमीते स्थालीपुलाकन्यायेनातु केवलाः सपिण्डाः संसृष्टाः 'अनन्तरं सपिण्डाद्यस्तस्य विभक्तेष्वपि धनेष्वंशेयत्तावधारणरूपो विभागो वृत्त तस्य धनं भवेत्' इत्युक्तक्रमेणैव विभजेरन्निति, प्रतिपदो- एवेति कृत्वा शङ्गग्राहिकतया तस्याप्यंशः कर्तव्यः । स कानामभावात् ।
स्मच.३०६ च सोदरसंसृष्टिग्राह्यः। तत्रैव चानपत्यस्येत्यादिपर्युदास अस्मिन्प्राप्ताभिकथने इति शेषः । संसृष्टद्रव्यानुपरो- | इत्याहुः । तन्न । न हीयत्तावधारणरूपं विभागफलं तस्य धेनार्जितेऽपि विभाज्यत्वविधानार्थमेतत् । संसृष्टानां | तत्कालजीवितयैव सिद्धत्वात् । किन्त्विदंत्वावधारणं, तच्च मध्ये पुनर्विभागकरणादर्वाक प्रमीतस्य पुत्रादिसद्भावे | शङ्गग्राहिकतयाऽक्षपातं विना न भवत्येव । तस्मात्प्रसृतस्य 'प्रमीतपितृकाणां तु पितृतो भागकल्पना' इति विधिना प्राचीनस्य सर्वभागिस्वत्वनिवहस्य संकोचो वा, प्रादेविभागः कर्तव्यो, विधानान्तरस्मरणात् । पुत्राद्यभावे तु शिकतत्तत्पुरुषीयस्वत्वान्तरोत्पत्ति विभागफलम् । तच्च न पत्मीदुहितॄन्यायः । विधानान्तरस्मरणात् । तथा च त्वदक्षपातविषयो न मम, मदक्षपातविषयो न तवेति बृहस्पतिः- विभक्ता इति ।
भागिनां योऽयमभ्युत्थितोऽभ्युपगमस्तद्रूपाद्विभागात् । स (४) विद्याशौर्यादिना असाधारण्यप्रयोजकरूपवद- च तत्तदक्षपातोपहितस्तदक्षपातः अक्रमिकश्चेत्तदा राशिन्येन ।
विर.६०२ | रेव विभक्तः। अथ क्रमिकस्तदा क स्थालीपुलाकन्याय: (५) एतत्संसृष्टद्रव्यानुपरोधेनार्जितेऽपि विभाज्यत्व- | सामग्रीभेदादिति ।
विचि.२४६-७ प्राप्त्यर्थम् ।
*पमा.५३७ | (८) संसष्टिविषये पत्नीदायनिमित्ते तासामामरणापत्नीनामभावे संसृष्टपुत्रांशं तभ्रातृभगिनी गलाति। द्भरणं कर्तव्यम् । तथा संसृष्टिनं प्रत्याह-'भरणं चास्य तथा च बृहस्पतिः-या तस्येति। चशब्दो भ्रातृमात्र- कुरिन् स्त्रीणामाजीवनक्षयादिति । यदिदं संसृष्टिनो भावसमुच्चयार्थः। केचित्तु वा तस्य दुहिता' इति धनग्रहणमुक्तं तत्पुत्रपितृदुहितृणामभाव इति केचित् । पठित्वा पत्नीनामभावे दुहिता गृह्णीतेत्याहुः। दुहितृ- तथा च-'यदा कश्चित्प्रमीयेत' इति । ननु 'भरणं चास्य भगिन्योरभावे- 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं कुर्वीरन् स्त्रीणामिति नारदवचनात् भार्यासद्भावे एव भवेत्' इति । उक्तप्रत्यासत्तिक्रमेण सर्वे सपिण्डादयो धनं संसृष्टिनो धनग्रहणं लभ्यते । सत्यं पत्नीदायायोग्यस्त्रीषु गृह्णीयुः । प्रतिपक्षे दोषाणामभावात्। अपमा.५४१.२ नारदवचनमित्यविरोधः। यासु स्मृतिषु योषिद्विधवानारी
(६) अत्र संसृष्टिषु विद्याशौर्यादिना योऽधिक लभते | स्त्रीभार्येति शब्दप्रयोगः तासु तासां भरणमेव । यासु स्मृतिस तस्मिन् द्रव्ये अंशद्वयभाक, इतरे समांशा इत्याह षु पत्नीशब्दप्रयोगः तासु दायग्रहणमिति वृद्धाः। व्यनि. बृहस्पतिः-संसृष्टानां त्विति । एतदर्जकस्य द्वौ भागौ मृतापुत्रधनभाजः क्रमेणं पत्नी सोदरा दायादा दौहित्राश्च इत्येतदर्थविधायकवसिष्ठादिवाक्यबलादेव सिद्धौ पितु- पुत्राभावे तु पत्नी स्यात्पल्यभावे तु सोदराः । द्रव्यानुपरोधेनार्जितं तथा न विभाज्य, न तथेदं, किं | तदभावे तु दायादाः पश्चाद्दौहित्रकं धनम् ॥ तर्हि संसृष्टद्रव्यानुपरोधेन यदर्जितं तदप्यनेन प्रकारेण । तत्पन्याः पूर्व सोदरनिवृत्त्यर्थ, न पुनयादशब्दविभाज्यमिति ज्ञापनार्थम् ।
निर्दिष्टदुहितृभ्यः पूर्व सोदरप्राप्त्यर्थ, तथात्वे 'अङ्गा(७) सोदरस्येति । संसष्टिसोदरस्येत्यर्थः। 'सोदर्या | | दङ्गात्संभवति पुत्रवदुहिता' इत्यादिस्ववचनविरोधाविभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा | पत्तेः।
*स्मृच.२९९ 'ग्यप्र. पमागतं, जीमूतवाहनखण्डनं 'पत्नी दुहितरः' * इदं वचनं स्मृतिचन्द्रिकाकारेण विभक्तापुत्रधनाधिकारे पति याबावस्क्यवचने (पृ.१५००) द्रष्टव्यम् । व्यम, पमागतम्। । (१) स्मृच.२९९, समु.१४२. .....
प. का. १९१